@001 bauddhabha#rati#granthama#la#-32 ##Bauddha Bharati series-32## a#ryamaitreyaviracitam% madhya#nta vibha#ga s*a#stram [a#ryavasubandhuracitabha#s%yasahitam] (a#ryasthiramatit%i#ka#m%s*opetam) [hindi#ru#pa#ntarasam%valitam% ca] pradha#nasampa#daka: sva#mi# dva#rika#da#sas*a#stri# @002 madhya#nta vibha#ga s*a#stra ##of ARYA MAITREYA with BHASHYA of ARYA VASUBANDHU and Tika by Arya Sthiramati Editor & Hindi Translator SWAMI DWARIKADAS SHASTRI Bauddha Bharati VARANASI 1994## @003 a#ryamaitreyakr%tam% madhya#nta vibha#gas*a#stram a#ryavasubandhakr%tabha#s%yen%a sthiramatit%i#ka#m%s*ena copavr%hitam sampa#dako hindi#ru#pa#ntaraka#ras*ca sva#mi# dva#rika#da#sas*a#stri# ##DD## va#ra#n%asi# 2051 vaikrama#bda:] 1994 i#0 [2538 bu0] @004 praka#s*aka: (c) bauddha bha#rati#, po0 ba#0 1049 va#ra#n%asi#-1 (u0 pra0) pina : 221001 ##Published by : (c) BAUDDHA BHARATI Post. Box : 1049 Varanasi-1 (U.P.) Pin : 221001## sampa#danasaha#yakau s*ri#dharmaki#rttis*a#stri# s*ri#candraki#rttis*a#stri# ca prathama sam%skaran%a san 1994 i#0 ##First Edition 1994 E. BAUDDHA BHARATI Rs. 150/-## mudraka : sa#dhana# presa 3, ka#t%ana mila ka#loni#, va#ra#n%asi#-221 002 ##Printed at SADHANA PRESS 3, cotton mill colony, VARANASI-221 002## @005 praka#s*aki#yam sam%skr%tya s*a#stramidamasti yadeva pun%yam% pun%yodaya#ya mahate jagatastadastu | jn~a#nodaya#ya ca yato'bhyudayam% maha#ntam% bodhitrayam% ca nacira#jjagadas*nu vi#ta | @006 ##HINDI TEXT## @026 a#rya maitreyakr%tamadhya#ntavibha#gas*a#strasya vis%aya-su#ci# s*ri#madhya#nta vibha#ga#khyas*a#strasya s*ubhadasya vai | bha#s%ya-t%i#ke anusr%tya ta#yate vis%ayakrama: || 1. laks%an%apariccheda: prathama: 1-23 man*gala#ca#ra: 1 s*a#stras*ari#ram 2 1. abhu#taparikalpa: 4-16 sadasallaks%an%am 6 svalaks%an%am 7 san*grahalaks%an%am 10 asallaks%an%a#nupraves*opa#yalaks%an%am 11 prabhedalaks%an%am 12 parya#yalaks%an%am 12 pravr%ttilaks%an%am 13 sam%kles*alaks%an%am 14 abhu#taparikalpapin%d%a#rtha: 16 2. s*u#nyata# 17-23 s*u#nyata#laks%an%am 17 s*u#nyata#parya#ya: 18 s*u#nyata#parya#ya#rtha: 18 s*u#nyata#prabheda: 19 prajn~a#pa#ramita#s*a#stre svi#kr%ta# s%od%as*avidha# s*u#nyata# 20 s*u#nyata#sa#dhanam 22 s*u#nyata#pin%d%a#rtha: 23 2. a#varan%aparicchedo dviti#ya: 24-30 vya#pya#dipan~ca#varan%a#ni 24 navasam%yojana#varan%a#ni 25 bodhisattva#varan%am 25 das*as*ubha#dis%va#varan%am 27 das*aka#ran%a#ni bha#s%ye bodhipaks%yapa#ramita#bhu#mya#varan%a#ni 27 bodhipaks%yes%va#varan%a#ni 28 pa#ramita#sva#varan%a#ni 29 bhu#mis%va#varan%a#ni 29 a#varan%asama#sa: 30 a#varan%apin%d%a#rtha: 30 3. tattvaparicchedastr%ti#ya: 31-47 tattvaprabheda: 31 mu#latattvam 31 laks%an%a0 32 aviparya#sa0 32 phalahetu0 34 auda#rikasaks%ma0 36 prasiddha0 37 vis*uddhigocara0 38 san*graha0 39 prabheda0 39 kaus*alyatattvam 40 skandha#rtha: 41 @027 dha#tvartha: 41 a#yatana#rtha: 42 prati#tyasamutpa#da#rtha: 42 stha#na#stha#na#rtha: 43 indriya#rtha: 44 adhva#rtha: 45 catussatya#rtha: 45 ya#natraya#rtha: 45 sam%skr%ta#sam%skr%ta#rtha: 46 tattvapin%d%a#rtha: 47 4. pratipaks%abha#vana#'vastha#phalaparicchedas*caturtha: 48-57 1. pratipaks%abha#vana# 48 catva#ri smr%tyupastha#na#ni 48 catva#ri samyakpraha#n%a#ni 49 catva#ra r%ddhipa#da#: 49 pan~ca dos%a#: 49 as%t%au praha#n%asam%ska#ra#: 49 pan~cendriya#n%i 50 pan~ca bala#ni 51 sapta bodhryan*ga#ni 52 as%t%au ma#rga#n*ga#ni 52 pratipaks%abha#vana#prabheda: 53 2. tatra#vastha# 54 3. phalapra#pti: 56 pratim%paks%a-bha#vana#pin%d%a#rtha: 57 avastha#na#m% pin%d%a#rtha: 57 phala#na#m% pin%d%a#rtha: 57 5. ya#na#''nuttaryapariccheda: pan~cama: 58-76 trividha#nuttaryam 58 pratipattya#nuttaryam 58 parama# pratipatti: 59 manasika#rapratipatti: 61 anudharmapratipatti: 62 aviks%epaparin%ata# 63 aviparya#saparin%ata# 63 das*a vajrapada#ni 67 antadvayavarjane pratipatti: 69 vis*is%t%a# ca#'vis*is%t%a# ca pratipatti: 73 a#lambana#nuttaryam 74 samuda#gama#nuttaryam 75 s*a#strana#mavya#khya#nam 76 @028 a#ryamaitreyapran%i#ta# madhya#ntavibha#gas*a#straka#rika#: laks%an%apariccheda: prathama: laks%an%am% hya#vr%ttistattvam% pratipaks%asya bha#vana# | tatra#'vastha# phalapra#ptirya#na#''nuttaryameva ca ||1|| abhu#taparikalpo'sti dvayam% tatra na vidyate | s*u#nyata# vidyate tvatra tasya#mapi sa vidyate ||2|| na s*u#nyam% na#pi ca#s*u#nyam% tasma#t sarvam% vidhi#yate | sattva#dasattva#t sattva#cca madhyama# pratipacca sa# ||3|| artha sattva#tmavijn~aptipratibha#sam% praja#yate | vijn~a#nam% na#sti ca#sya#rthastadabha#va#ttadapyasat ||4|| abhu#taparikalpatvam% siddhamasya bhavatyata: | na tatha# sarvatha#'bha#va#t tatks%aya#nmuktiris%yate ||5|| kalpita: paratantras*ca parinis%panna eva ca | artha#dabhu#takalpa#cca dvaya#bha#va#cca des*ita: ||6|| upalabdhim% sama#s*ritya nopalabdhi: praja#yate | nopalabdhim% sama#s*ritya nopalabdhi: praja#yate ||7|| upalabdhestata: siddha# nopalabdhisvabha#vata# | tasma#cca samata# jn~eya# nopalambhopalambhayo: ||8|| abhu#taparikalpas*ca cittacaitta#stridha#tuka#: | tatra#rthadr%s%t%irvijn~a#nam% tadvis*es%e tu caitasa#: ||9|| ekam% pratyayavijn~a#nam% dviti#yam% caupabhogikam | upabhogaparicchedapreraka#statra caitasa#: ||10|| cha#dana#d ropan%a#ccaiva nayana#t samparigraha#t | pu#ran%a#t tripariccheda#dupabhoga#cca kars%an%a#t ||11|| nibandhana#da#bhimukhya#d du:khana#t klis*yate jagat | tredha# dvedha# ca sam%kles*a: saptadha#'bhu#takalpana#t ||12|| laks%an%am% ca#'tha parya#yastadartho bheda eva ca | sa#dhanam% ceti vijn~eyam% s*u#nyata#ya#: sama#sata: ||13|| dvaya#bha#vo hyabha#vasya bha#va: s*u#nyasya laks%an%am | na bha#vo na#pi ca#bha#vo na pr%thaktvaikalaks%an%am ||14|| @029 tathata# bhu#takot%is*ca#nimittam% parama#rthata# | dharma#dha#tus*ca parya#ya#: s*u#nyata#ya#: sama#sata: ||15|| ananyatha#'viparya#satannirodha#ryagocarai: | hetutva#cca#ryadharma#n%a#m% parya#ya#rtho yatha#kramam ||16|| sam%klis%t%a# ca vis*uddha# ca samala# nirmala# ca sa# | abdha#tukanaka#ka#s*as*uddhivacchuddhiris%yate ||17|| bhoktr%bhojanataddehapratis%t%ha#vastus*u#nyata# | tacca yena yatha# dr%s%t%am% yadartham% tasya s*u#nyata# ||18|| s*ubhadvayasya pra#ptyartham% sada# sattvahita#ya ca | sam%sa#ra#tyajana#rthan~ca kus*alasya#ks%aya#ya ca ||19|| gotrasya ca vis*uddhyartham% laks%an%avyan~jana#ptaye | s*uddhaye buddhadharma#n%a#m% bodhisattva: prapadyate ||20|| pudgalasya#'tha dharma#n%a#mabha#va: s*unyata#'tra hi | tadabha#vasya sadbha#vastasmin sa# s*u#nyata#'para# ||21|| sam%klis%t%a# ced bhavenna#'sau mukta#: syu: sarvadehina: | vis*uddha# ced bhavenna#'sau vya#ya#mo nis%phalo bhavet ||22|| na klis%t%a# na#pi va#klis%t%a# s*uddha#s*uddha# na caiva sa# | prabha#svaratva#ccittasya kles*asya#gantukatvata: ||23|| || iti laks%an%apariccheda: prathama: || a#varan%aparicchedo dviti#ya: vya#pi pra#des*ikodriktasama#da#navivarjanam | dvaya#varan%ama#khya#tam% navadha# kles*alaks%an%am ||1|| sam%yojana#nya#varan%amudvegasamupeks%ayo: | tattvadr%s%t%es*ca satka#yadr%s%t%estadvastuno'pi ca ||2|| nirodhama#rgaratnes%u la#bhasatka#ra eva ca | sam%kles*asya parijn~a#ne s*ubha#dau das*adha#'param ||3|| aprayogo'na#yatane'yogavihitas*ca ya: | notpattiramanaska#ra: sambha#rasya#prapu#rn%ata# ||4|| gotramitrasya vaidhuryam% cittasya parikhedita# | pratipattes*ca vaidhuryam% kudus%t%ajanava#sata# ||5|| @030 daus%t%hulyamavas*is%t%atvam% traya#t prajn~a#'vipakvata# | prakr%tya# caiva daus%t%hulyam% kausi#dyam% ca prama#dita# ||6|| saktirbhave ca bhoge ca li#nacittatvameva ca | as*raddha#'nadhimuktis*ca yatha#rutavica#ran%a# ||7|| saddharme'gauravam% la#bhe gurata#'kr%pata# tatha# | s*rutavyasanamalpatvam% sama#dhyaparikarmita# ||8|| s*ubham% bodhi: sama#da#nam% dhi#mattva#'bhra#ntyana#vr%ti# | natyatra#so'matsaritvam% vas*itvan~ca s*ubha#daya: ||9|| tri#n%i tri#n%i ca etes%a#m% jn~eya#nya#varan%a#ni hi | paks%yapa#ramita#bhu#mis%vanyada#varan%am% puna: ||10|| vastvakaus*alakausi#dyam% sama#dherdvayahi#nata# | aropan%a#tha daurbalyam% dr%s%t%idaus%t%hulyadus%t%ata# ||11|| ais*varyasya#tha sugate: satva#tya#gasya ca#vr%tti: | ha#nivr%ddhyos*ca dos%a#n%a#m% gun%a#na#mavata#ran%e ||12|| vimocane'ks%ayatve ca nairantarye s*ubhasya ca | niyati#karan%e dharmasambhoparipa#cane ||13|| sarvatraga#rthe agra#rthe nis%yanda#gra#rtha eva ca | nis%parigrahata#rthe ca santa#na#bheda eva ca ||14|| nissam%kles*avis*uddhyarthe'na#na#tva#rtha eva ca | ahi#na#nadhika#rthe ca caturdha#vas*ita#s*raye ||15|| dharmadha#ta#vavidyeyamaklis%t%a# das*adha#vr%ti: | das*abhu#mivipaks%en%a pratipaks%a#stu bhu#maya: ||16|| kles*a#varan%ama#khya#tam% jn~eya#varan%ameva ca | sarva#n%ya#varan%a#ni#ha yatks%aya#nmuktiris%yate ||17|| || itya#varan%aparicchedo dviti#ya: || tattvaparicchedatastr%ti#ya: mu#lalaks%an%atattva#bhya#maviparya#salaks%an%am | phalahetumayam% tattvam% su#ks%mauda#rikameva ca ||1|| prasiddham% s*uddhivis%ayam% sam%gra#hya bhedalaks%an%am | kaus*alyatattvam% das*adha# a#tmadr%s%t%ivipaks%ata: ||2|| @031 svabha#vastrividho'sacca nityam% sacca#pyatattvata: | sadasattattvatas*ceti svabha#vatrayamis%yate ||3|| sama#ropa#'va#dasya dharmapudgalayoriha | gra#hyagra#hakayos*ca#pi bha#va#'bha#ve ca dars*anam ||4|| yajjn~a#na#nna pravarteta taddhi tattvasya laks%an%am | asadartho hyanitya#rtha utpa#davyayalaks%an%a: ||5|| samala#malabha#vena mu#latattve yatha#kramam | du:khama#da#nalaks%ma#khyam% sambandhena#'param% matam ||6|| abha#vas*ca#pyatadbha#va: prakr%ti: s*u#nyata# mata# | alaks%an%an~ca naira#tmyam% tadvilaks%an%ameva ca ||7|| svalaks%an%an~ca nirdis%t%am du:khasatyamato matam | va#sana#'tha samuttha#namavisam%yoga eva ca ||8|| svabha#vadvayanotpattirmalas*a#ntidvayam% matam | parijn~a#ya#m% praha#n%e ca pra#ptisa#ks%a#tkr%ta#vayam ||9|| ma#rgasatyam% sama#khya#tam prajn~aptipratipattita: | tathodbha#vanayi#da#ram% parama#rthantu ekata: ||10|| arthapra#ptiprapatya# hi parama#rthastridha# mata: | nirvika#ra#'viparya#saparinis%pattito dvayam ||11|| lokaprasiddhamekasma#t traya#d yuktiprasiddhakam | vis*uddhagocaram% dvedha# ekasma#deva ki#rtitam ||12|| nimittasya vikalpasya na#mnas*ca dvayasan*graha: | samyagjn~a#nasatattvasya ekenaiva ca san*graha: ||13|| pravr%ttitattvam% dvividham% sannives*akupannata# | ekam% laks%an%avijn~aptis*uddhisamyakprapannata# ||14|| ekahetutvabhoktr%tvakartr%tvavas*avartane | a#dhipatya#rthanityatve kles*as*uddhya#s*raye'pi ca ||15|| yogitva#'muktamuktatve a#tmadars*anames%u hi | parikalpavikalpa#rthadharmata#rthena tes%u te ||16|| anekatva#'bhisan*ks%epapariccheda#rtha a#dita: | gra#hakagra#hyatadgra#habi#ja#rthas*ca#paro mata: ||17|| vedita#rthaparicchedabhoga#yadva#rato'param | punarhetuphala#ya#sa#na#ropa#napava#data: ||18|| @032 anis%t%es%t%avis*uddhi#na#m% samotpatya#dhipatyayo: | sampra#ptisamuda#carapa#ratantrya#rthato'param ||19|| grahan%astha#nasandha#nabhogas*uddhidvaya#rthata: | phalahetu#payoga#rthanopayoga#ttatha#'param ||20|| vedana#sanimitta#rthatannimittaprapattita: | tacchamapratipaks%a#rthayoga#daparimis%yate ||21|| gun%ados%a#'vikalpena jn~a#nena parata: svayam | nirya#n%a#daparam% jn~eyam% saprajn~aptisahetuka#t ||22|| nimitta#t pras*ama#t sa#rtha#t pas*cimam% samuda#hr%tam || || iti tattvaparicchedastr%ti#ya: || pratipaks%abha#vana#'vastha#phalaparicchedas*caturtha: daus%t%hulya#t tars%ahetutva#d vastutva#davimohata: | catussatya#vata#ra#ya smr%tyupastha#nabha#vana# ||1|| parijn~a#te vipaks%e ca pratipaks%e ca sarvatha# | tadapa#ya#ya vi#rya hi caturdha# sampravartate ||2|| karman%yata# sthitestatra sarva#rtha#na#m% samr%ddhaye | pan~cados%apraha#n%a#'s%t%asam%ska#ra#sevana#nvaya# ||3|| kausi#dyamavava#dasya sammos%o laya uddhava: | asam%ska#ro'tha sam%ska#ra: pan~ca dos%a# ime mata#: ||4|| a#s*rayo'tha#s*ritastaya nimittam% phalameva ca | a#lambane'sammos%o layauddhatya#nubuddhyana# ||5|| tadapa#ya#'bhisam%ska#ra: s*a#ntau pas*at%hava#hita# | ropite moks%abha#gi#ye cchandayoga#dhipatyata: ||6|| a#lambane'sammos%a#visa#ravicayasya ca | vipaks%asya hi sam%lekha#t pu#rvasya phalamuttaram ||7|| dvau dvau nirvedhabha#gi#ya#vindriya#n%i bala#ni ca | a#m%s*raya#n*gam% svabha#va#n*gam% nirya#n%a#n*gam% tr%ti#yakam ||8|| caturthamanus*am%sa#n*gam% ni:kles*a#n*gam% tridha# matam | nida#nena#s*rayen%eha svabha#vena ca des*itam ||9|| paricchedo'tha sampra#pti: parasambha#vana# tridha# | vipaks%apratipaks%as*ca ma#rgasya#n*gam% tadas%t%adha# ||10|| @033 dr%s%t%au s*i#le'tha sam%lekhe paravijn~aptiris%yate | kles*opakles*avaibhu#tvavipaks%apratipaks%ata# ||11|| anuku#la# viparyasta# sa#nubandha# viparyaya# | aviparyastaviparya#sa#'nanubandha# ca bha#vana# ||12|| a#lambanamanaska#rapra#ptitastadvis*is%t%ata# | hetvavastha#'vata#ra#khya# prayogaphalasam%jn~ita# ||13|| ka#ryaka#ryavis*is%t%a# ca uttara#'nuttara# ca sa# | adhimuktau praves*e ca nirya#n%e vya#kr%ta#vapi ||14|| kathikatve'bhis%eke ca sampra#pta#vanus*am%sane | kr%tya#nus%t%ha#na uddis%t%a# dharmadha#tau tridha# puna: ||15|| as*uddha#s*uddhas*uddha# ca vis*uddha# ca yatha#rthata: | pudgala#na#m% vyavastha#nam% yatha#yogamato matam ||16|| bha#janatvam% vipa#ka#khyam% balam% tasya#dhipatyata: | rucirvr%ddhirvis*uddhis*ca phalametad yatha#kramam ||17|| uttarottarama#dyan~ca tadabhya#sa#t sama#ptita: | a#nuku#lya#d vipaks%a#cca visam%yoga#d vis*es%ata: ||18|| uttara#nuttaratva#cca phalamanyat sama#sata: | || iti pratipaks%abha#vana#diparicchedas*caturtha: || ya#na#''nuttarya pariccheda: pan~cama: 1. trividhama#nuttaryam a#nuttaryam% prapattau hi punara#lambane matam | samuda#gama uddis%t%am; pratipattistu s%ad%vidha# ||1|| parama#'tha manaska#re anudharma'ntavarjane | vis*is%t%a# ca#vis*is%t%a# ca parama# dva#das*a#tmika# ||2|| auda#ryama#yatatvan~ca adhika#ro'ks%aya#tmata# | nairantaryamakr%cchratvam% vittatvan~ca parigraha: ||3|| a#rambhapra#ptinis%yandanis%patti: parama# mata# | tatas*ca parama#rthena das*a pa#ramita# mata#: ||4|| da#nam% s*i#lam% ks%ama# vi#ryam% dhya#nam% prajn~a# upa#yata# | pran%idha#nam% balam% jn~a#nameta#: pa#ramita# das*a ||5|| @034 anugraho'vigha#tas*ca karma tasya ca mars%an%am | gun%avr%ddhis*ca sa#marthyamavata#ravimocane ||6|| aks%ayatvam% sada# vr%ttirniyatam% bhogapa#cane | yatha#prajn~aptito dharmamaha#ya#namanaskriya# ||7|| bodhisattvasya satatam% prajn~aya# tripraka#raya# | dha#tupus%t%yai praves*a#ya ca#rthasiddhyai bhavatyasau ||8|| sam%yukta# dharmavaritai: sa# jn~eya# das*abhi: puna: | lekhana# pu#jana# da#nam% s*ravan%am% va#canodgraha: ||9|| praka#s*ana#'tha sva#dhya#yas*cintana# bha#vana# ca tat | ameyapun%yaskandham% hi caritam% tad das*a#tmakam ||10|| vis*es%a#daks%ayatva#cca para#nugrahato's*ama#t | aviks%ipta#'viparya#sapran%ata# ca#nudha#rmiki# ||11|| vyuttha#nam% vis%aye sa#rastatha#sva#dalayoddhava: | sambha#vana#bhisandhis*ca manaska#re'pyaham%kr%ti: ||12|| hi#nacittan~ca viks%epa: parijn~eyo hi dhi#mata# | vyan~jana#rthamanaska#re'visa#re laks%an%advaye ||13|| as*uddhas*uddha#va#gantukatve'tra#sita#'nunnatau | sam%yoga#t sam%stava#ccaiva viyoga#dapyasam%stava#t ||14|| arthasattvamasattvan~ca vyan~jane so'viparyaya: | dvayena pratibha#satva tatha# ca#vidyama#nata# ||15|| arthe sa ca#'viparya#sa: sadasattvena varjita: | tajjalpabha#vito jalpamanaska#rastada#s*raya: ||16|| manaska#re'viparya#so dvayaprakhya#naka#ran%e | ma#ya#divadasattvan~ca sattvan~ca#rthasya tanmatam ||17|| so'visa#re'viparya#so bha#va#bha#va#visa#rata: | sarvasya na#mama#tratvam% sarvakalpa#'pravr%ttaye ||18|| svalaks%an%e'viparya#sa: parama#rthe svalaks%an%e | dharmadha#tuvinirmukto yasma#d dharmo na vidyate ||19|| sa#ma#nyalaks%an%am% tasma#t sa ca tatra#viparyaya: | viparyastamanaska#ra#'viha#nipariha#n%ita: ||20|| tadas*uddhirvis*uddhis*ca sa ca tatra#viparyaya: | dharmadha#torvis*uddhatva#t prakr%tya# vyomavat puna: ||21|| @035 dvayasya#gantukatvam% hi sa ca tatra#viparyaya: | sam%kles*as*ca vis*uddhis*ca dharmapudgalayorna hi ||22|| asattva#t tra#sata#-ma#nau na#ta: so'tra#viparyaya: | pr%thaktvam%katvamantas*ca ti#rthyas*ra#vakayorapi ||23|| sama#ropa#pava#da#nto vidha# pudgaladharmayo: | vipaks%apratipaks%a#'nta: s*a#s*vatocchedasam%jn~ita: ||24|| gra#hyagra#hakasam%kles*avyavada#ne dvidha# tridha# | vikalpadvayata#ntas*ca sa ca saptavidho mata: ||25|| bha#va#'bha#ve pras*a#mye'tha s*amane tra#syatadbhaye | gra#hyagra#he'tha samyaktvamithya#tve vya#pr%tau na ca ||26|| ajanmasamaka#latve sa vikalpadvaya#'ntata# | vis*is%t%a# ca#'vis*is%t%a# ca jn~eya# das*asu bhu#mis%u ||27|| vyavastha#nam% tatha# dha#tu: sa#dhyasa#dhanadha#ran%a# | avadha#rapradha#ra# ca prativedha: prata#nata# ||28|| pragama: pras*at%hatvan~ca prakars%a#lambanam% matam | avaikalya#pratiks%epo'viks%epas*ca prapu#ran%a# ||29|| samutpa#do niru#d%his*ca karman%yatva#pratis%t%hita# | nira#varan%ata# tasya#'prasrabdhisamuda#gama: ||30|| s*a#stram% madhyavibha#gam% hi gu#d%hasa#ra#rthameva ca | maha#rthan~caiva sarva#rtham% sarva#narthapran%odanam ||31|| || iti ya#na#nuttaryapariccheda: pan~cama: || sama#pta# madhya#ntavibha#gas*a#straka#rika#: @036 ##BLANK## @037 u#m%^ namo buddha#ya a#ryavasubandhupa#dairviracitam% madhya#ntavibha#gas*a#stra bha#s%yam laks%an%apariccheda: prathama: man*galam s*a#strasya#sya pran%eta#ramabhyaharya sugata#tmajam | vakta#ram% ca#smada#dibhyo yatis%ye'rthavivecane || 1. s*a#stras*ari#ram tatra#dita: s*a#stras*ari#ram% vyavastha#pyate- laks%an%am% hya#vr%tistattvam% pratipaks%asya bha#vana# | tatra#'vastha# phalapra#ptirya#na#''nuttaryameva ca ||1|| ityete sapta#rtha# hyasmin s*a#stra upadis*yante | yaduta-laks%an%am, a#varan%am, tattvam, pratipaks%asya bha#vana#, tasya#meva ca pratipaks%abha#vana#ya#mavastha#, phala- pra#pti:, ya#na#nuttarya ca saptamo'rtha: ||1|| 2. s*u#nyata#laks%an%am tatra laks%an%ama#rabhya#ha- abhu#taparikalpo'sti dvayam% tatra na didyate | s*u#nyata# vidyate tvatra tasya#mapi sa vidyate ||2|| tatra#bhu#taparikalpo gra#hyagra#hakavikalpa: | dvayam% gra#hyam% gra#hakam% ca | s*u#nyata# tasya#bhu#taparikalpasya gra#hyagra#hakabha#vena virahitata# | tasya#mapi sa vidyata ityabhu#taparikalpa: | evam% yadyatra na#sti tattena s*u#nyamiti yatha#bhu#tam% samanu- pas*yati | yatpunaratra#vas*is%t%am% bhavati tatsadiha#sti#ti yatha#bhu#tam% praja#na#ti#tya- vipari#tam% s*u#nyata# laks%an%amudbha#vitam% bhavati ||2|| na s*u#nyam% na#pi ca#s*u#nyam% tasma#t sarvam% vidhi#yate | sattva#dasattva#t sattva#cca madhyama# pratipacca sa# ||3|| na s*u#nyam% s*u#nyataya# ca abhu#taparikalpena ca, na-ca#'s*u#nyam% dvayena gra#hyen%a gra#haken%a ca, sarvam% sam%skr%tam% ca#bhu#taparikalpa#khyamasam%skr%tam% ca s*u#nyata#khyam% vidhi#yate nirdis*yate | sattva#da bhu#ta parikalpasya, 'sattva#d dvayasya, sttvacca s*u#nyataya# @038 abhu#taparikalpe, tasya#m% ca#bhu#taparikalpasya, sa# ca madhyama# pratipad yat sarvam% naika#ntena s*u#nyam% naika#ntena#s*u#nyam | evamayam% pa#t%ha: prajn~a#pa#ramita#dis%vanu- lomito bhavati-sarvamida na s*u#nyam% na#pi ca#s*u#nyamiti ||3|| evamabhu#taparikalpasya sallaks%an%amasallaks%an%am% ca khya#payitva# svalaks%an%am% khya#payati- arthasattva#tmavijn~aptipratibha#sam% praja#yate | vijn~a#nam% na#sti ca#sya#rthastadabha#va#ttadapyasat ||4|| tatra 1. arthapratibha#sam% yadru#pa#dibha#vena pratibha#sate | 2. sattvapratibha#sam% yatpan~cendriyatvena svaparasanta#nayo: | 3. a#tmapratibha#sa klis%t%am% mana:; a#tma- moha#disamprayoga#t | 4. vijn~aptipratibha#sam% s%ad%vijn~a#na#ni | na#sti ca#sya#rtha ityarthasattvapratibha#sasya#na#ka#ratva#t, a#tmavijn~aptipratibha#sasya ca vitatha- pratibha#satva#t | tadabha#va#ttadapyasaditi yattad gra#hyam% ru#pa#di pan~cendriyam% mana: s%ad%vijn~a#nasam%jn~akam% caturvidham, tasya gra#hyasya#rthasya#bha#va#t tadapi gra#hakam% vijn~a#namasat ||4|| abhu#taparikalpatvam% siddhamasya bhavatyata: | na tatha# sarvatha#'bha#va#t, yasma#nna tatha#sya bha#vo yatha# pratibha#sa utpadyate | na ca sarvatha#bha#va:; bhra#ntima#trasyotpa#da#t || kimartham% punastasya#bha#va eva nes%yate ? yasma#t- tatks%aya#nmuktiris%yate ||5|| anyatha# na bandho na moks%a: prasidhyediti sam%kles*avyavada#na#pava#dados%a: sya#t ||5|| evamabhu#taparikalpasya svalaks%an%am% khya#payitva# sam%grahalaks%an%am% khya#payati, abhu#taparikalpama#tre sati yatha# traya#n%a#m% svabha#va#na#m% sam%graho bhavati-- kalpita: paratantras*ca parinis%panna eva ca | artha#dabhu#takalpa#cca dvaya#bha#va#cca des*ita: ||6|| 1. artha: parikalpita: svabha#va: | 2. abhu#taparikalpa: paratantra: svabha#va: | gra#hyagra#hakabha#va: parinis%panna: svabha#va: ||6|| ida#ni#m% tasminneva#bhu#tapari kalpe'sallaks%an%a#nupraves*opa#yalaks%an%am% paridi#payati- upalabdhim% sama#s*ritya nopalabdhi: praja#yate | nopalabdhim% sama#s*ritya nopalabdhi: praja#yate ||7|| @039 vijn~aptima#tropalabdhim% nis*ritya#rtha#nupalabdhirja#yate | artha#nupalabdhim% nis*ritya vijn~aptima#trasya#pyanupalabdhirja#yate | evamasallaks%an%am% gra#hyagra#hakayo: pravis*ati || upalabdhestata: siddha# nopalabdhisvabha#vata# | upalabhya#rtha#bha#va upalabdhyayoga#t || tasma#cca samata# jn~eya# nopalambhopalambhayo: ||8|| upalabdherupalabdhitvena#siddhatva#t | abhu#ta#rthapratibha#sataya# tu#palabdhirityu- cyate anupalabdhisvabha#va#pi sati# ||8|| tasyaiveda#ni#mabhu#taparikalpasya prabhedalaks%an%am% khya#payati- abhu#taparikalpas*ca cittacaitta#stridha#tuka#: | ka#maru#pa#ru#pya#vacarabhedena || parya#yalaks%an%am% ca khya#payati- tatra#rthadr%s%t%ivijn~a#nam% tadvis*es%e tu caitasa#: ||9|| tatra#rthama#tre dr%s%t%irvijn~a#nam | arthavis*es%e dr%s%t%is*caitasa# vedana#daya: ||9|| pravr%ttilaks%an%am% ca khya#payati- ekam% pratyayavijn~a#nam% dviti#yam caupabhogikam | upabhogaparicchedapreraka#statra caitasa#: ||10|| a#layavijn~a#namanyes%a#m% vijn~a#na#na#m% pratyayatva#t pratyayavijn~a#nam | tatpratyayam% pravr%ttivijn~a#namaupabhogikam | upabhogo vedana# | pariccheda: sam%jn~a# | preraka#: sam%ska#ra# vijn~a#nasya cetana#manaska#ra#daya: ||10|| sam%kles*alaks%an%am% ca khya#payati- cha#dana#d ropan%a#ccaiva nayana#t samparigraha#t | pu#ran%a#t tripariccheda#dupabhoga#cca kars%an%a#t ||11|| nibandhana#da#bhimukhya#d du:khana#t klis*yate jagat | tatra 1. cha#dana#d avidyaya# yatha#bhu#tadars*anavibandhana#t | 2. ropan%a#t sam%ska#rairvijn~a#ne karmava#sana#ya#: pratis%t%ha#pana#t | 3. nayana#d vijn~a#nopapattistha#na- sampra#pan%a#t | 4. samparigraha#nna#maru#pen%a#tmabha#vasya | 5. pu#ran%a#t s%ad%a#yatanena | 6. tripariccheda#t spars*ena | 7. upabhoga#d vedanaya# | 8. kars%an%a#t tr%s%n%aya# karma#ks%iptasya punarbhavasya | 9. nibandhana#dupa#da#nairvijn~a#nasyotpattyanuku#les%u ka#ma#- dis%u | 10. a#bhimukhya#d bhavena kr%tasya karman%a: punarbhave vipa#kada#na#bhimukhi#- karan%a#t | 11. du:khana#jja#tya# jara#maran%ena ca, pariklis*yate jagat || so'yam | @040 tredha# dvedha# ca sam%kles*a: saptagha#'bhu#takalpana#t ||12|| tredha# sam%kles*a:-kles*asam%kles*a:, karmasakles*a:, janmasam%kles*as*ca | tatra kles*a- sam%kles*o'vidya#tr%s%n%opa#da#na#ni | karmasam%kles*a: sam%ska#ra# bhavas*ca | janmasam%kles*a: s*es%a#n%yan*ga#ni | dvedha# sam%kles*o hetusam%kles*a:, phalasam%kles*as*ca | tatra hetusam%kles*a: kles*akarma- svabha#vairan*gai: | phalasam%kles*as*ca s*es%ai: | saptadha# sam%kles*a: saptavidho hetu:-viparya#sahetura#ks%epaheturupanayahetu: pari- grahaheturupabhogahetura#kars%an%aheturudvegahetus*ca | tatra 1. viparya#saheturavidya# | 2. a#ks%epahetu: sam%ska#ra#: | 3. upanayaheturvijn~a#nam | 4. parigrahaheturna#maru#pa- s%ad%a#yatane | 5. upabhogahetu: spars*avedane | 6. a#kars%an%ahetustr%s%n%opa#da#nabhava#: | 7. udvegaheturja#tijara#maran%e | sarvas*cais%a sam%kles*o'bhu#taparikalpa#t pravartata iti | pin%d%a#rtha: puna:-abhu#taparikalpasya navavidham% laks%an%am% paridi#pitam% bhavati- sallaks%an%amasallaks%an%am% svalaks%an%am% sam%grahalaks%an%amasallaks%an%a#nupraves*opa#yalaks%an%am% prabhedalaks%an%am% parya#yalaks%an%am% pravr%ttilaks%an%am% sam%kles*alaks%an%am% ca ||12|| evamabhu#taparikalpam% khya#payitva# yatha# s*u#nyata# vijn~eya#, tannirdis*ati- laks%an%am% ca#'tha parya#yastadartho bheda eva ca | sa#dhanam% ceti vijn~eyam% s*u#nyata#ya#: sama#sata: ||13|| katham% laks%an%am% vijn~eyam ? dvaya#'bha#vo hyabha#vasya bha#va: s*u#nyasya laks%an%am | dvayasya=gra#hyagra#hakasya#bha#va: | tasya ca#bha#vasya bha#va: s*u#nyata#ya# laks%an%a- mityabha#vasvabha#valaks%an%atvam% s*u#nyata#ya#: paridi#pitam% bhavati || yas*ca#sau tadabha#vasvabha#va: sa:-- na bha#vo na#pi ca#bha#va:, katham% na bha#va: ? yasma#d dvayasya#bha#va: | katham% na#bha#va: ? yasma#d dvaya#bha#vasya bha#va: | etacca s*u#nyata#ya# laks%an%am || tasma#dabhu#taparikalpa#t- na pr%thaktvaikalaks%an%am ||14|| pr%thakttve sati dharma#danya# dharmateti na yujyate, anityata#du:khata#vat | ekatve sati vis*uddhya#lambanam% jn~a#nam% na sya#t sa#ma#nyalaks%an%am% ca | etena tattva#- nyatvavinirmuktam% laks%an%am% paridi#pitam% bhavati ||14|| @041 3. s*u#nyata#vyavastha#nam katham% parya#yo vijn~eya: ? tathata# bhu#takot%is*ca#nimittam% parama#rthata# | dharmadha#tus*ca parya#ya#: s*u#nyata#ya#: sama#sata: ||15|| katham% parya#ya#rtho vijn~eya: ? ananyatha#'viparya#satannirodha#ryagocarai: | hetutva#cca#ryadharma#n%a#m% parya#ya#rtho yatha#kramam ||16|| ananyatha#rthe na tathata#, nityam% tathaiveti kr%tva# | aviparya#sa#rthena bhu#takot%i:, viparya#sa#vastutva#t | nimittanirodha#rthena#nimittam% sarvanimitta#bha#va#t | a#ryajn~a#nagocaratva#tparama#rtha:; paramajn~a#navis%ayatva#t | a#ryadharmahetutva#d dharma- dha#tura#ryadharma#n%a#m% tada#lambanaprabhavatva#t | hetvartho hyatra dha#tvartha: ||16|| katham% s*u#nyata#ya#: prabhedo jn~eya: ? sam%klis%t%a# ca vis*uddha# ca ityasya#: prabheda: || kasya#mavastha#ya#m% sam%klis%t%a#, kasya#m% vis*uddha# ? samala# nirmala# ca sa# | yada# saha malena vartate tada# sam%klis%t%a# | yada# prahi#n%amala# tada# vis*uddha# || yadi samala# bhu#tva# nirmala# bhavati#, katham% vika#radharmin%i#tva#danitya# na bhavati ? yasma#dasya#:- abdha#tu-kanaka#''ka#s*as*uddhivacchuddhiris%yate ||17|| a#gantukamala#pagama#t; na tu tasya#: svabha#va#nyatvam% bhavati | ayamapara: prabheda: {1. prajn~a#pa#ramita#s*a#stra#nusa#ramiti s*es%a: |} | s%od%as*avidha# s*u#nyata#-adhya#tmas*u#nyata#, bahirddha#- s*u#nyata#, adhya#tmabahirddha#s*u#nyata#, maha#s*u#nyata#, s*u#nyata#s*u#nyata#, parama#rtha- s*u#nyata#, sam%skr%tas*u#nyata#, asam%skr%tas*u#nyata#, atyantas*u#nyata#, anavara#gra- s*u#nyata#, anavaka#ras*u#nyata#, {2} prakr%tis*u#nyata#, laks%an%as*u#nyata#, sarvadharmas*u#nyata#, abha#vas*u#nyata#, abha#vasvabha#vas*u#nyata# | sais%a# sama#sato veditavya# ||17|| bhoktr%-bhojana-taddeha-pratis%t%ha#vastus*u#nyata# | tacca yena yatha# dr%s%t%am% yadartham% tasya s*u#nyata# ||8|| tatra bhoktr%s*u#nyata# adhya#tmika#nya#yatana#nya#rabhya | bhojanas*u#nyata# ba#hya#ni | taddehastayorbhoktr%bhojanayoryadadhis%t%ha#nam% s*ari#ram% tasya s*u#nyata#dhya#tma- @042 bahirddha#s*u#nyatetyucyate | pratis%t%ha#vastu bha#janalokastasya visti#rn%atva#cchu#nyata# maha#s*u#nyatetyucyate | tacca#dhya#tmika#yatana#di yena s*u#nyam% dr%s%t%am% s*u#nyata#jn~a#nena tasya s*u#nyata# s*u#nyata#s*u#nyata# | yatha# ca dr%s%t%am% parama#rtha#ka#ren%a tasya s*u#nyata# parama#rthas*u#nyata# | yadartham% ca bodhisattva: prapadyate tasya ca s*u#nyata# ||18|| kimartha ca prapadyate ? s*ubhadvayasya pra#ptyartham, kus*alasya sam%skr%tasya, asam%skr%tasya ca | sada# sattvahita#ya ca | atyantasattvahita#rtham | sam%sa#ra#tyajana#rtham% ca, anavara#grasya hi sam%sa#rasya s*u#nyata#mapas*yan khinna: sam%sa#ram% parityajet || kus*alasya#ks%aya#ya ca ||19|| nirupadhis*es%anirva#n%e'pi yanna#vakirati notsr%jati, tasya s*u#nyata#navaka#ra- s*u#nyatetyucyate ||19|| gotrasya ca vis*uddhyartham, gotram% hi prakr%ti:; sva#bha#vikatva#t || laks%an%avyan~jana#ptaye | maha#purus%alaks%an%a#na#m% sa#nuvyan~jana#na#m% pra#ptaye || s*uddhaye buddhadharma#n%a#m% bodhisattva: prapadyate ||20|| balavais*a#radya#ven%ika#di#na#m | evam% ta#vaccaturdas*a#na#m% s*u#nyata#na#m% vyavastha#nam% veditavyam ||20|| ka# punaratra s*u#nyata# ? pudgalasya#tha dharma#n%a#mabha#va: s*u#nyata#tra hi | tadabha#vasya sadbha#vastasmin sa# s*u#nyata# para# ||21|| pudgaladharma#bha#vas*ca s*u#nyata# | tadbha#vasya ca sadbha#va: | tasmin yathokte bhoktra#dau sa#nya# s*u#nyateti s*u#nyata#laks%an%akhya#pana#rtha dvividha#mante s*u#nyata#m% vyavastha#payati- abha#vas*u#nyata#mabha#vasvabha#vas*u#nyata#m% ca, pudgaladharma- sama#ropasya tacchu#nyata#pava#dasya ca pariha#ra#rtham% yatha#kramam | evam% s*u#nyata#ya#: prabhedo vijn~eya: ||21|| @043 katham% sa#dhanam% vijn~eyam ? sam%klis%t%a# ced bhavenna#'sau mukta# syu: sarvadehina: | bis*uddha# ced bhavenna#'sau vya#ya#mo nis%phalo bhavet ||22|| yadi dharma#n%a#m% s*u#nyata# a#gantukairupakles*airanutpanne'pi pratipaks%e na sam%klis%t%a# bhavet, sam%kles*a#bha#va#dayatnata eva mukta#: sarvasattva# bhaveyu: | athotpanne'pi pratipaks%e na s*uddha# bhavet, moks%a#rthama#rambho nis%phalo bhavet ||22|| evam% ca kr%tva#- na klis%t%a# na#pi ca#klis%t%a# s*uddha#s*uddha# na caiva sa# | katham% na klis%t%a# na#pi ca#s*uddha# ? prakr%tyaiva- prabha#svaratva#ccittasya; katham% na#klis%t%a# na s*uddha# ? kles*asya#gantukatvata: ||23|| evam% s*u#nyata#ya# uddis%t%a prabheda: sa#dhito bhavati ||23|| 4. s*u#nyata#pin%d%a#rtha: tatra s*u#nyata#ya#: pin%d%a#rtho laks%an%ato vyavastha#natas*ca veditavya: | tatra laks%an%ata:, abha#valaks%an%ata:, bha#valaks%an%atas*ca | bha#valaks%an%am% punarbha#va#bha#vavini- rmuktalaks%an%atas*ca tattva#nyatvavinirmuktalaks%an%atas*ca | vyavastha#nam% puna: parya#ya#di- vyavastha#nato veditavyam | tatraitaya# catus%praka#rades*anaya# s*u#nyata#ya#: svalaks%an%am% karmalaks%an%am% sam%kles*avyavada#nalaks%an%am% yuktilaks%an%am% codbha#vitam% bhavati- vikalpatra#sakausi#dyavicikitsopas*a#ntaye || || madhya#ntavibha#gabha#s%ye laks%an%apariccheda: prathama: || @044 a#varan%aparicchedo dviti#ya 1. vya#pya#dya#varan%am a#varan%amadhikr%tya#ha- vya#pi pra#des*ikodriktasama#da#navivarjanam | dvaya#varan%ama#khya#tam; tatra vya#pi kles*ajn~eya#varan%am% bodhisattvagotraka#n%a#m% sa#kalya#t | pra#des*ikam% kles*a#varan%am% s*ra#vaka#digotraka#n%a#m | udriktam% tes%a#meva ra#ga#dicarita#na#m | samam% samabha#gacarita#na#m | sam%sa#ra#da#natya#ga#varan%am% bodhisattvagotraka#n%a#ma- pratis%t%hitanirva#n%avaran%a#dityetad yatha#yogamubhayes%a#ma#varan%ama#khya#tam% bodhisattva- gotraka#n%a#m% s*ra#vaka#digotraka#n%a#m% ca || 2. prayoga#varan%am puna:- navadha# kles*alaks%an%am ||1|| sam%yojana#nya#varan%am, nava sam%yojana#ni kles*a#varan%am || kasyaita#nya#varan%am ! udvegasamupeks%ayo: | tattvadr%s%t%es*ca, anunayasam%yojanam% sam%vegasya#varan%am | pratighasam%yojanamupeks%a#ya#: | tena hi pratiku#lamapi pratighavastu#peks%itum% na s*aknoti | s*es%a#n%i tattvadars*anasya#varan%am || katham% kr%tva# ! ta#ni hi yatha#kramam- satka#yadr%s%t%estadvastuno'pi ca ||2|| nirodhama#rgaratnes%u la#bhasatka#ra eva ca | sam%lekhasya parijn~a#ne; sam%yojana#nya#varan%am% bhavati | 1. ma#nasam%yojanam% hi satka#yadr%s%t%iparijn~a#ne bhavatya#varan%am; abhisamayaka#le sa#ntaravyantara#smima#nasamuda#ca#ravas*ena tadapraha#n%a#t | 2. avidya#sam%yojanam% satka#yadr%s%t%ivastuparijn~a#ne; tenopa#da#na- skandha#parijn~a#na#t | 3. dr%s%t%isam%yojanam% nirodhasatyaparijn~a#ne; satka#ya#ntagra#ha- @045 dr%s%t%ibhya#m% taduttra#sa#t mithya#dr%s%t%ya# ca#pava#da#t | 4. para#mars*asam%yojanam% ma#rgasatyaparijn~a#ne; anyatha#gras*uddhipara#mars*ana#t | 5. vicikitsa#sam%yojanam% ratnatrayaparijn~a#ne; tadgun%a#nabhis*raddha#na#t | 6. i#rs%ya#sam%yojanam% la#bhasatka#ra- parijn~a#ne; taddos%a#dars*ana#t | 7. ma#tsaryasam%yojanam% sam%lekhaparijn~a#ne paris%ka#ra#dhya- vasa#na#t || 3. hetva#varan%am s*ubha#dau das*adha#'param ||3|| aparam% punara#varan%am% das*avidhe s*ubha#dau veditavyam | ki tada#varan%am ? ke ca s*ubha#daya: ? aprayogo'na#yatane'yogavihitas*ca ya: | notpattiramanaska#ra: sambha#rasya#'prapu#rn%ata# ||4|| gotramitrasya vaidhurya cittasya parikhedita# | pratipattes*ca vaidhurya kudus%t%ajanava#sata# ||5|| daus%t%hulyamavas*is%t%atvam% traya#t prajn~a#'vipakvata# | prakr%tya# caiva daus%t%hulyam% kausi#dyam% ca prama#dita# ||6|| saktirbhave ca bhoge ca li#naci ttatvameva ca | as*raddha#nadhimuktis*ca yatha#rutavica#ran%a# ||7|| saddharme'gauravam% la#bhe guruta#'kr%pata# tatha# | s*rutavyasanamalpatvam% sama#dhyaparikarmita# ||8|| etada#varan%am ||4-8|| ke s*ubha#daya: ? s*ubham% bodhi: sama#da#nam% dhi#mattva#'bhra#ntyana#vr%to | natyatra#sa#matsaritvam% vas*itvan~ca s*ubha#daya: ||9|| es%a#m% s*ubha#di#na#m% kasya katya#varan%a#ni jn~eya#ni ? itya#ha- tri#n%i tri#n%i ca etes%a#m% jn~eya#nya#varan%a#ni hi | kus*alasya tri#n%ya#varan%a#ni-aprayogo'na#yatanaprayogo'yonis*a: prayogas*ca | bodhestri#n%i-kus*alasya#nutpatti:, amanasikaran%am, aparipu#rn%asambha#rata# ca | sama#da#nam% bodhicittotpa#da: | tasya tri#n%i-gotravaidhuryam, kalya#n%amitravaidhuryam, parikhedacittata# ca | dhi#mattvam% bodhisattvata# | tasya#: prajn~a#ne tri#n%ya#varan%a#ni- pratipattivaidhuryam, kujanava#sa:, dus%t%ajanava#sas*ca | tatra kujana:=mu#rkhajana:, dus%t%ajana: pratihata: | abhra#ntestri#n%i-viparya#sadaus%t%hulyam, kles*a#dya#varan%atraya#- @046 danyatama#vas*is%t%ata#, vimuktiparipa#cinya#: prajn~a#ya# aparipakvata# ca | a#va- ran%apraha#n%amana#varan%am | tasya tri#n%i-sahajadaus%t%hulyam, kausi#dyam, prama#das*ca | parin%atestri#n%i, yairanyatra cittam% parin%amayati na#nuttarasya#m% samyaksambodhau- bhavasaktirbhogasaktirli#nacittata# ca | atra#sasya tri#n%i-asambha#vana#, pudga- le'nadhimukti:, dharme yatha#rutavica#ran%a#rthe | abha#tsaryasya tri#n%i-saddharme- 'gauravam, la#bhasatka#rapu#ja#ya#m% gauravam, sattves%vaka#run%yam% ca | vas*itvasya tri#n%i, yairvibhutvam% na labhate-s*rutavyasanam% dharmavyasanasam%vartani#yakarmaprabhavana#t, alpas*rutatvam%, sama#dheraparikarmitatvam% ca || tatpunaretada#varan%am% s*ubha#dau yatra#rthe das*a ka#ran%a#ni tadartha#dhika#ren%a veditavyam | das*a ka#ran%a#ni- 1. utpattika#ran%am, tadyatha# caks%ura#dayas*caks%u- rvijn~a#nasya | 2. sthitika#ran%am, tadyatha# catva#ra a#ha#ra#: sattva#na#m, 3. dhr%tika#ran%am, yadyasya#dha#rabhu#tam% tadyatha# bha#janaloka: sattvalokasya, 4. abhivyaktika#ran%am, tadyatha# a#loko ru#pasya | 5. vika#raka#ran%am, tadyatha# agnya#daya: pa#kya#di#na#m | 6. vis*les%aka#ran%am, tadyatha# da#tra#dayas*chedya#di#- na#m | 7. parin%atika#ran%am, tadyatha# suvarn%aka#ra#daya: suvarn%a#di#na#m% kat%aka#di- bha#vena parin%atau | 8. sampratyayaka#ran%am, tadyatha# dhu#ma#dayo'gnya#di#na#m | 9. sampratya#yanaka#ran%am, tadyatha# hetu: pratijn~a#ya#: | 10. pra#ptika#ran%am% tadyatha# ma#rga#dayo nirva#n%a#di#na#m | evamutpattya#varan%am% s*ubhe dras%t%avyam; tasyotpa#dani#yatva#t | sthitya#varan%am; bodhau tasya# akopyatva#t | dhr%tya#varan%am% sama#da#ne bodhicittasya#dha#rabhu#tatva#t | abhivyaktya#varan%am% dhi#mattve tasya praka#s*ani#yatva#t | vika#ra#varan%am; abhra#ntau tasya# bhra#ntiparivr%ttitvena vika#ratva#t | vis*les%a#varan%am; ana#varan%e tasya#varan%avisam%yogatva#t | parin%atya#varan%am; natau tasya# bodhau cittaparin%ati- laks%an%atva#t | sampratyaya#varan%am; atra#se'sampratyayena pasana#t | sampratya#yana#- varan%am; amatsaritve dharma#matsaritvena parasampratya#yana#t | pra#ptya#varan%am; vas*itve tasya vibhutvapra#ptilaks%an%atva#t || ka#ran%am% das*adhotpattau sthitau dhr%tya#m% praka#s*ane | vika#ravis*les%anatipratyayapra#pan%a#ptis%u || caks%ura#ha#rabhu#di#pavahnya#distaduda#hr%ti: | da#tras*ilpajn~ata#dhu#mahetuma#rga#dayo'pare || bodhim% pra#ptuka#mena#dita eva ta#vat kus*alamu#lamutpa#dayitavyam | tata: kus*alamu#labala#dha#nena bodhi: pra#ptavya# | tasya#: puna: kus*alamu#lotpatterbodhicittam% @047 pratis%t%ha# | tasya bodhicittasya bodhisattva a#s*raya: | tena punarutpa#ditabodhi- cittena kus*alamu#labala#dha#nam% pra#ptena bodhisattvena viparya#sam% praha#ya aviparya#sa utpa#dayitavya: | tato dars*anama#rge aviparyaste bha#vana#ma#rge sarva#varan%a#ni praha#tavya#ni | praha#n%a#varan%ena puna: sarva#n%i kus*alamu#la#ni anuttara#ya#m% samyak- sambodhau parin%a#mayitavya#ni | tata: parin%a#mana#bala#dha#nena gambhi#roda#ra- dharmades*ana#su nottrasitavyam | tatha#nuttrastama#nasena dharmes%u gun%adars*ina# pares%a#m% te dharma# vistaren%a sampraka#s*ayitavya#: | tata: sa bodhisattva eva vividhagun%a- bala#dha#napra#pta: ks%ipramanuttara# samyaksambodhimanupra#ptava#n sarvadharmamatsari- tvena vas*ita#manupra#pnoti#tyes%o'nukrama: s*ubha#di#na#m || 4. tattvapraves*a#dya#varan%am paks%yapa#ramita#bhu#mis%vanyada#varan%am% puna: ||10|| (ka) bodhipaks%yes%u ta#vat {1. a#varan%amiti s*es%a: |}- vastvakaus*alakausi#dya-sama#dhidvayahi#nata#: | aropan%an~ca daurbalyam% dr%s%t%idaus%t%hulyadu#s%an%am ||11|| smr%tyupastha#nes%u vastvakaus*alama#varan%am | samyakpraha#n%es%u kausi#dyam | r%ddhipa#des%u sama#dherdvayahi#nata# apa#ripu#rya# chandavi#ryacittami#ma#m%sa#na#manyatama- vaikalya#t, bha#vanaya# ca praha#n%asam%ska#ravaikalya#t | indriyes%u moks%abha#gi#ya#na#ma- ropan%am | kles%u tes%a#mevendriya#n%a#m% daurbalyam% vipaks%avyavakiran%a#t | bodhyan*ges%u dr%s%t%idos%a:; tes%a#m% dars*anama#rgaprabha#vitatva#t | ma#rga#n*ges%u daus%t%hulyados%a:; tes%a#m% bha#vana#ma#rgaprabha#vitatva#t ||11|| (kha) pa#ramita#sva#varan%am ais*varyasya#tha sugate: sattva#tya#gasya ca#vr%ti: | ha#nivr%ddhyos*ca dos%a#n%a#m% gun%a#na#mavata#ran%e ||12|| vimocane'ks%ayatve ca nairantarye s*ubhasya ca | niyati#karan%e dharmasambhogaparipa#cane ||13|| atra das*a#na#m% pa#ramita#na#m% yasya#: pa#ramita#ya# yatphalam% tada#varan%ena tasya# a#varan%amudbha#vitam% bhavati | tatra 1. da#napa#ramita#ya# ais*varya#dhipatya#varan%ama#- varan%am | 2. s*i#lapa#ramita#ya#: sugatya#varan%am | 3. ks%a#ntipa#ramita#ya#: sattva#paritya#ga#varan%am | 4. vi#ryapa#ramita#ya# dos%agun%aha#nivr%ddhya#varan%am | 5. dhya#napa#ramita#ya#: vineya#vata#ran%a#varan%am | 6. prajn~a#pa#ramita#ya# vimo- @048 cana#varan%am | 7. upa#yakaus*alyapa#ramita#ya# da#na#dyaks%ayatva#varan%am, bodhi- parin%a#manaya# tadaks%ayatva#t | 8. pran%idha#napa#ramita#ya#: sarvajanmasu kus*alanai- rantaryapravr%ttya#varan%am, pran%idha#navas*ena tadanuku#lopapattiparigraha#t | 9. balapa#ra- mita#ya#: tasyaiva kus*alasya niyati#karan%a#varan%am% pratisam%khya#nabha#vana#bala#bhya#m% vipaks%a#nabhibhava#t | 10. jn~a#napa#ramita#ya#: a#tmaparayordharmasambhogaparipa#ca- na#varan%amayatha#rutam% s*ruta#rtha#vabodha#t ||12-13|| (ga) bhu#mis%u {1. a#varan%amiti s*es%a: |} punaryatha#kramam- sarvatraga#rthe agra#rthe nis%yanda#gra#rtha eva ca | nis%parigrahata#rthe va# santa#na#bheda eva va# ||14|| ni:sam%kles*avis*uddhyarthe'na#na#tvartha eva ca | ahi#na#nadhika#rthe ca caturdha# vas*ita#s*raye ||15|| dharmadha#ta#vavidyeyam% hyaklis%t%a# das*adha#vr%ti: | das*abhu#mivipaks%en%a pratipaks%a#stu bhu#maya: ||16|| dharmadha#tau das*avidhe sarvatraga#dyarthe yadaklis%t%amajn~a#nam% taddas*asu bodhibhu#mis%va#- varan%am% yatha#kramam% tadvipaks%atva#t | yaduta sarvatraga#rthe prathamaya# hi bhu#mya# dharmadha#to: sarvatraga#rtham% pratividhyati yena#tmaparasamata#m% pratilabhate | dviti#yaya#gra#rtham% yena#syaivam% bhavati-tasma#ttarhyasma#bhi: sama#ne'bhinirha#re sarva#ka#raparis*odhana#bhinirha#ra eva yoga: karan%i#ya iti | tr%ti#yaya# tannis%yanda#gra#rtham, yena dharmadha#tunis%yandasya s*rutasya#grata#m% viditva# tadartham% trisa#hasramaha#sa#hasraprama#n%a#ya#mapyagnikhada#ya#- ma#tma#nam% praks%ipet | caturthya# nis%parigrahata#rtham, tatha# hi dharmatr%s%n%a#pi vya#vartate | pan~camya# santa#na#bheda#rtham% das*abhis*citta#s*ayavis*uddhisamata#bhi: | s%as%t%hya# ni:- sam%kles*avis*uddhyartham% prati#tyasamutpa#de na#sti sa kas*ciddharmo ya: sam%klis*yate va# vis*udhyate veti prativedha#t | saptamya# ana#na#tva#rtham% nirnimittataya# su#tra#di- dharmanimittana#na#tva#samuda#ca#ra#t | as%t%amya# ahi#na#nadhika#rthamanutpattika- dharmaks%a#ntila#bha#t sam%kles*e vyavada#ne va# kasyacid dharmasya ha#nivr%ddhyadars*ana#t | caturdha# vas*ita#-nirvikalpavas*ita#, ks%etraparis*uddhivas*ita#, jn~a#navas*ita#, karma- vas*ita# ca | tatra prathamadviti#yavas*ita#s*rayatvam% dharmadha#ta#vas%t%amyaiva bhu#mya# prati- vidhyati | jn~a#navas*ita#s*rayatvam% navamya#m% pratisam%villa#bha#t | karmavas*ita#s*rayatvam% das*amya#m% yatheccham% nirma#n%ai: sattva#rthakaran%atvam ||14-16|| @049 5. sam%graha#varan%am sama#sena puna:- kles*a#varan%ama#khya#tam% jn~eya#varan%ameva ca | sarva#n%ya#varan%a#ni#ha yatks%aya#nmuktiris%yate ||17|| asya hi dvividhasya#varan%asya ks%aya#t sarva#varan%ebhyo muktiris%yate ||17|| 6. a#varan%apin%d%a#rtha: a#varan%a#na#m% pin%d%a#rtha: | mahada#varan%am% yadvya#pi | pratanva#varan%am% yat pra#des*i- kam | prayoga#varan%am% yadudriktam | pra#ptya#varan%am% yatsamam | pra#ptivis*es%a#varan%am% yada#da#navivarjane | samyakprayoga#varan%am% yannavadha# kles*a#varan%am | hetva#varan%am% yacchubha#dau; das*avidhahetvadhika#ra#t | tattvapraves*a#varan%am% yad bodhipaks%yes%u | s*ubha#nuttarya#varan%am% yat pa#ramita#su | tadvis*es%agatya#varan%am% yad bhu#mis%u | sam%graha#varan%am% yat sama#sato dvividham || iti madhya#ntavibha#gas*a#strabha#s%ye a#varan%aparicchedo dviti#ya: tattvaparicchedastr%ti#ya: das*avidham% tattvam tattvamadhikr%tya#ha- mu#lalaks%an%atattva#bhya#maviparya#salaks%an%am | phalahetumayam% tattvam% su#ks%mauda#rikameva ca ||1|| prasiddham% s*uddhivis%ayam% sam%graho bhedalaks%an%am | kaus*alyatattvam% das*adha# hya#tmadr%s%t%ivipaks%ata: ||2|| iti | etaddas*avidham% tattvam, yaduta-mu#latattvam, laks%an%atattvam, aviparya#satattvam, phalahetutattvam, auda#rikasu#ks%matattvam, prasiddhatattvam, vis*uddhigocaratattvam, sam%grahatattvam, prabhedatattvam, kaus*alyatattva ca | tatpunardas*avidham% das*avidha#tmagra#ha- pratipaks%en%a veditavyam | tadyatha#-skandhakaus*alyam% dha#tukaus*alyama#yatanakaus*alyam% prati#tyasamutpa#dakaus*alyam% stha#na#stha#nakaus*alyam, indriyakaus*alyam, adhvakaus*alyam% satyakaus*alyam% ya#nakaus*alyam% sam%skr%takaus*alyam% ca || @050 1. tatra mu#latattvam- svabha#vastrividha:, parikalpita:, paratantra:, parinis%pannas*ca; tatra#nyatattvavyavastha#pana#t || kimatra svabha#vatraye tattvamis%yate ? asacca nityam% sacca#pyasattvata: | sadasattattvatas*ceti svabha#vatrayamis%yate ||3|| parikalpitalaks%an%am% nityamasadityetat parikalpitasvabha#ve tattvamavipari- tatva#t | paratantralaks%an%am% sacca na ca tattvata:, bhra#ntatva#dityetatparatantrasvabha#ve tattvam | parinis%pannalaks%an%am% sadasattattvatas*cetyetat parinis%pannasvabha#ve tattvam ||3|| 2. laks%an%atattvam% katamat ? sama#ropa#pava#dasya dharmapudgalayoriha | gra#hyagra#hakayos*ca#pi bha#va#bha#ve ca dars*anam ||4|| yajjn~a#na#nna pravarteta taddhi tattvasya laks%an%am | pudgaladharmayo: sama#ropa#pava#dars*anam% yasya jn~a#na#nna pravartate tatparikalpita- svabha#ve tattvalaks%an%am | gra#hyagra#hakayo: sama#ropa#pava#dadars*anam% yasya jn~a#na#nna pravartate tatparatantrasvabha#ve tattvalaks%an%am | bha#va#bha#ve sama#ropa#pava#dadars*anam% yasya jn~a#na#nna pravartate tatparinis%pannasvabha#ve tattvalaks%an%am | etanmu#latattve laks%an%amavipari#tam% laks%an%atattvamityucyate || 3. aviparya#satattvam% nitya#diviparya#sapratipaks%en%a#nityadu:khas*u#nya#na#tmata# mu#latattve yatha#kramam | katham% ca tatra#nityata#dita# veditavya# ? asadartho hyanitya#rtho utpa#davyayalaks%an%a: ||5|| samala#malabha#vena mu#latattve yatha#kramam | trayo hi svabha#va# mu#latattvam | tes%u yatha#kramam-asadartho hyanityatva#rtha:, utpa#davyaya#rtha:, samala#malabha#vas*ca || du:khama#da#nalaks%ma#khyam% sambandhena#param% matam ||6|| mu#latattve yatha#kramam% du:khamupa#da#nata: pudgaladharma#bhinives*opa#da#na#t, laks%an%atastridu:khata#laks%an%atva#t, sambandhatas*ca du:khasambandha#t, tatraiva mu#latattve yatha#kramam% veditavyam ||6|| abha#vas*ca#pyatadbha#va: prakr%ti: s*u#nyata# mata# | parikalpitalaks%an%am% na kenacit praka#ren%a#sti#tyabha#va eva#sya s*u#nyata# | paratantralaks%an%am% tatha# na#sti yatha# parikalpyate, na tu sarvatha# na#sti#ti tasya#- @051 tadbha#va: s*u#nyata# | parinis%pannalaks%an%am% s*u#nyata#svabha#vameveti prakr%tireva#sya s*u#nyata# || alaks%an%an~ca naira#tmyam% tadvilaks%an%ameva ca ||7|| svalaks%an%an~ca nirdis%t%am, parikalpitasya svabha#vasya laks%an%ameva na#sti#tyalaks%an%ameva#sya naira#tmyam | paratantrasya#sti laks%an%am% na tu yatha# parikalpyata iti tadvilaks%an%amasya laks%an%am% naira#tmyam | parinis%pannastu svabha#vato naira#tmyameveti prakr%tireva#sya naira#tmya- miti | trividhe mu#latattve trividha# anityata# paridi#pita#-asadartha#nityata#, utpa#dabhan*ganityata#, samalanirmala#nityata# ca | trividha# du:khata#-upa#da#na- du:khata#, laks%an%adu:khata#, sambandhadu:khata# ca | trividha# s*u#nyata#-abha#va- s*u#nyata#, atadbha#vas*u#nyata#, prakr%tis*u#nyata# ca | trividham% naira#tmyam-alaks%an%a- naira#tmyam, vilaks%an%anaira#tmyam, svalaks%an%anaira#tmyam% ca || 4. phalahetumayam% tattvam% tatraiva mu#latattve du:khasamudayanirodhama#rgasatyatvam | katham% trividham% mu#latattvam% du:kha#disatyam ? yatastadanitya#dilaks%an%am, du:khasatyamato matam | trividhena samudaya#rthena samudayasatyam | trividha: samudaya#rtha:- va#sana#'tha samuttha#namavisam%yoga eva ca ||8|| va#sana#samudaya: parikalpitasvabha#va#bhinives*ava#sana# | samuttha#nasamudaya: karmakles*a#: | avisam%yogasamudaya: tathata#ya# a#varan%a#visam%yoga: ||8|| trividhena nirodhena nirodhasatyam | trividho nirodha:- svabha#vadvayanotpattirmalas*a#ntidvayam% matam | svabha#va#nutpattirgra#hyagra#hakayoranutpattirmalas*a#- ntidvayam% ca pratisam%khya#- nirodhastathata# ca | ityes%a trividho nirodho yaduta svabha#vanirodha:, dvayanirodha:, prakr%tinirodhas*ca || ma#rgasatyam% trividhe mu#latattve katham% vyavastha#pyate ? parijn~a#ya#m% praha#n%e ca pra#ptisa#ks%a#tkr%ta#vapi ||9|| ma#rgasatyam% sama#khya#tam, parikalpitasya parijn~a#ne, paratantrasya parijn~a#ne praha#n%e ca, parinis%pannasya parijn~a#ne pra#ptisa#ks%a#tkaran%e ca | evamatra parijn~a#napraha#n%asa#ks%a#tkriya#ya#m% ma#rgasatyavyavastha#nam% trividham% veditavyam || 5. auda#rikasu#ks%matattvam% puna: sam%vr%tiparama#rthasatyam | tanmu#latattve katham% veditavyam ? @052 prajn~aptipratipattita: | tathodbha#vanayauda#ram; trividha# hi sam%vr%ti:-prajn~aptisam%vr%ti:, pratipattisam%vr%ti:, udbha#vana#- sam%vr%tis*ca | tatha# sam%vr%tisatyatvam% mu#latattve yatha#kramam% veditavyam || parama#rthantu ekata: ||10|| parama#rthasatyamekasma#t parinis%panna#deva svabha#va#d veditavyam ||10|| sa puna: katham% parama#rtha: ? arthapra#ptiprapattya# hi parama#rthastridha# mata: | arthaparama#rthastathata# paramasya jn~a#nasya#rtha iti kr%tva# | 2. pra#ptiparama#rtho nirva#n%am% paramo'rtha iti kr%tva# | 3. pratipattiparama#rtho ma#rga: paramo'sya#rtha iti kr%tva# || kathamasam%skr%tam% ca sam%skr%tam% ca parinis%panna: svabha#va ucyate ? nirvika#ra#viparya#saparinis%pattito dvayam ||11|| 1. asam%skr%tamavika#raparinis%patya# parinis%pannam | 2. sam%skr%tam% ma#rgasatya- sam%gr%hi#tamaviparya#saparinis%pattya# punarjn~eyavastunyaviparya#sa#t ||11|| 6. prasiddhatattvam% mu#latattve katham% vyavastha#pyate ? dvividham% hi prasiddhatattvam-lokaprasiddham, yuktiprasiddham% ca | tatra- lokaprasiddhamekasma#t; parikalpitasvabha#va#t | yasmin vastuni sam%ketasam%stava#nupravis%t%aya# buddhya# sarves%a#m% laukika#na#m% dars*anatulyata# bhavati-pr%thivyeveyam% na#gni:, ru#pamevedam% na s*abda ityevama#di || traya#d yuktiprasiddhakam | yat sata#m% yukta#rthapan%d%ita#na#m% ta#rkika#n%a#m% prama#n%atrayam% ni:s*rityopapatti- sa#dhanayuktya# prasiddham% vastu || 7. vis*uddhigocaratattvam% dvividham- 1. kles*a#varan%avis*uddhijn~a#nagocaram, 2. jn~eya#varan%avis*uddhijn~a#nagocaram% ca | tadetat- vis*uddhagocaram% dvedha#, ekasma#deva ki#rtitam ||12|| parinis%panna#deva svabha#va#t | na hyanyasvabha#vo vis*uddhijn~a#nadvayagocaro bhavati || 8. katham% trividhe mu#latattve sam%grahatattvam% veditavyam ? nimittasya vikalpasya na#mnas*ca dvayasan*graha: | @053 yatha#yogam% pan~ca vastu#nya#rabhya | nimittavikalpayo: paratantren%a sam%graha: | na#mna: parikalpitena || samyagjn~a#nasatattvasya ekenaiva ca san*graha: ||13|| tathata#-samyagjn~a#nayo: parinis%pannena svabha#vena sam%graha: ||13|| 9. prabhedatattvam% mu#latattve katham% veditavyam ? saptavidham% prabhedatattvam- pravr%ttitattvam% laks%an%atattvam% vijn~aptitattvam% sannives*atattvam% mithya#pratipattitattvam% vis*uddhitattvam% samyakpratipattitattvam% ca | tatra pravr%ttitattva#di trividham-anava- ra#gro ja#tisam%sa#ra:, tathata#, cittasam%kles*a#t sattva#: sam%klis*yanta iti sarvam% du:kha#disatyam% ca yatha#sam%khyam | yaiva ca sandhinirmocanasu#tre saptavidha# tathata# nirdis%t%a# | tatra- pravr%ttitattvam% dvividham; mu#latattvam% veditavyam parikalpitaparatantralaks%an%am | yatha# pravr%ttitattvam% tatha#- sannives*a: kupannata# | sannives*a-mithya#pratipattitattve api dvividham% mu#latattvam | ekam% laks%an%avijn~aptis*uddhisamyakprapannata# ||14|| laks%an%atattva#di#ni catva#ri, ekam% mu#latattvam% parinis%pannalaks%an%am ||14|| 10. kaus*alyatattvam% dars*anapratipaks%en%etyuktam | kathames%u skandha#dis%u das*avidhama#tmadars*anam ? eka-hetutva-bhoktr%tva-kartr%tva-vas*avartane | a#dhipatya#rtha-nityatve kles*as*uddhya#s*raye'pi ca ||15|| yogitva#muktamuktatve a#tmadars*anames%u hi | es%a das*avidha a#tma#sadgra#ha: skandha#dis%u pravartate, yasya pratipaks%en%a das*avidham% kaus*alyam; yadutaikatvagra#ha: hetutvagra#ha: bhoktr%tvagra#ha: kartr%tvagra#ha: svatantratvagra#has*ca | adhipatitvagra#ha: nityatvagra#ha: sam%klis%t%avyavada#natvagra#ha: yogitvagra#ho'muktamuktatvagra#has*ca | kathamidam% das*avidham% kaus*alyatattvam% mu#latattve'ntarbhavati ! yatastris%u svabha#ves%u te skandha#daya: antarbhu#ta#: ||15|| kathamantarbhu#ta#: ? parikalpa-vikalpa#rtha-dharmata#rthena tes%u te ||16|| trividham% ru#pam- 1. parikalpitam% ru#pam% yo ru#pasya parikalpita: svabha#va: | 2. vikalpitam% ru#pa yo ru#pasya paratantra: svabha#va:, tatra hi ru#pavikalpa: kriyate | @054 3. dharmata#ru#pam% yo ru#pasya parinis%panna: svabha#va: | yatha# ru#pamevam% vedana#daya:, skandha#:, dha#tva#yatana#dayas*ca yojya#: | evam% tris%u svabha#ves%u skandha#di#na#manta- rbha#va#ddas*avidham% kaus*alyatattvam% mu#latattva eva dras%t%avyam ||16|| uktamidam% yatha# das*avidha#tmadars*anapratipaks%en%a skandha#dikaus*alyam || (ka) skandha#rtha: skandha#dyarthastu nokta: ? sa ida#ni#mucyate- anekatva#bhisam%ks%epapariccheda#rtha a#dita: | a#ditasta#vat skandha#: | te trividhena#rthena veditavya#:- 1. anekatva#rthena, yatkin~cidru#pamati#ta#na#gatapratyutpannamiti vistara: | 2. abhisam%ks%epa#rthena, tatsarvamaikadhyamabhisam%ks%ipyeti | 3. pariccheda#rthena ca, ru#pa#dilaks%an%asya pr%thaktva- vyavastha#na#t | ra#s*yartho hi skandha#rtha: | evam% ca loke ra#s*yartho dr%s%t%a iti || (kha) dha#tvartha: gra#hakagra#hyatadgra#habi#ja#rthas*ca#paro mata: ||17|| katamo'para: ? dha#tu: | tatra gra#hakabi#ja#rthas*caks%urdha#tva#daya: | gra#hyabi#ja#rtho ru#padha#tva#daya: | tadgra#habi#ja#rthas*caks%urvijn~a#nadha#tva#daya: ||17|| (ga) a#yatana#rtha: vedita#rthaparicchedabhoga#yadva#rato'param | kimaparam ? a#yatanam | tatra veditopabhoga#yadva#ra#rthena s%ad%a#dhya#tmi- ka#nya#yatana#ni | arthaparicchedopabhoga#yadva#ra#rthena s%ad% ba#hya#ni || (gha) prati#tyasamutpa#da#rtha: prati#tyasamutpa#da#rtha:- punarhetuphala#ya#sa#na#ropa#napava#data: ||18|| hetuphalakriya#n%a#masama#ropa#napava#da#rtha: prati#tyasamutpa#da#rtha: | 1. tatra hetu- sama#ropa: sam%ska#ra#di#na#m% vis%mahetukalpana#t | hetvapava#do nirhetukatvakalpana#t | 2. phalasama#ropa: sa#tmaka#na#m% sam%ska#ra#di#na#mavidya#dipratyaya pravr%ttikalpana#t | phala#pava#da: `na santyavidya#dipratyaya#: sam%ska#ra#daya:' iti kalpana#t | 3. kriya#- sama#ropo'vidya#di#na#m% sam%ska#ra#dyutpattau vya#pa#rakalpana#t | kriya#pava#do ni:sa#marthyakalpana#t | tadabha#va#dasama#ropa#napava#do veditavya: ||18|| @055 (n*a) stha#na#stha#na#rtha: anis%t%es%t%avis*uddhi#na#m% samotpattya#dhipatyayo: | sampra#ptisamuda#ca#rapa#ratantrya#rthato'param ||19|| stha#na#stha#nam% saptavidhapa#ratantrya#rthena veditavyam | tatra 1. anis%t%e pa#ratantryam% dus*caritena#nicchato'pi durgatigamana#t | 1. is%t%e pa#ratantryam% sucaritena sugatigamana#t | 3. vis*uddhau pa#ratantryam% pan~ca ni#varan%a#nyapraha#ya ya#vat sapta bodhyan*ga#nyabha#vayitva# du:khasya#nta#karan%a#t | 4. samotpattau pa#ratantryam% dvayorapu#rva#caramayostatha#gatayos*cakravartinos*caikasmin lokagha#ta#va- nutpa#da#t | 5. a#dhipatye pa#ratantryam% striya#s*cakravarttitva#dyakaran%a#t | 6. sampra#ptau pa#ratantryam% striya#: pratyeka#nuttarabodhyanabhisambodha#t | 7. samuda#- ca#re pa#ratantryam% dr%s%t%isampannasya vadha#dyupakrama#samuda#ca#ra#t, pr%thagjanasya ca samuda#ca#ra#t | vistaren%a bahudha#tukasu#tra#nusa#ra#danugantavyam ||19|| (ca) indriya#rtha: indriyam% punardva#vim%s*atividham- grahan%a-stha#na-sandha#na-bhoga-s*uddhidvaya#rthata: | grahan%a#rthena ya#vad vis*uddhidvaya#rthena; tes%u tada#dhipatya#t | ru#pa#divis%ayagrahan%e hi caks%ura#di#na#m% s%an%n%a#ma#dhipatyam | stha#ne ji#vitendriyasya tada#dhipatyena#- maran%a#t | kulasandha#ne stri#purus%endriyayorapatyaprasava#dhipatya#t | upabhoge vedanendriya#n%a#m% kus*ala#kus*alakarmaphalopabhoga#t | laukikavis*uddhau s*raddha#di#na#m% lokottaravis*uddhau ana#jn~a#tama#jn~a#sya#mindriya#di#na#m || (cha) adhva#rtha: phalahetu#payoga#cca nopayoga#t tatha#'param ||20|| kimaparam ? adhvatrayam | yatha#yogam% phalahetu#payoga#rthena#ti#to'dhva#, phala- hetvanupayoga#rthena#na#gato'dhva#, hetu#payogaphala#nupayoga#rthena pratyutpanno'dhva# veditavya: ||20|| (ja) catu:satya#rtha: vedana#sanimitta#rthatannimittaprapattita: | tacchamapratipaks%a#rthayoga#daparamis%yate ||21|| kimaparam ? satyacatus%t%ayam | tatra-1. du:khasatyam% vedana#sanimitta#rthena yatkin~cidveditamidamatra du:khasyeti kr%tva# | vedana#nimittam% punarvedani#ya# dharma# @056 veditavya#: | 2. tannimittapratipattita: samudayasatyam | du:khasatyam% ya# prati- patti: | 3. tayo: s*ama#rthena nirodhasatyam | pratipaks%a#rthena ma#rgasatyam ||21|| (jha) ya#natraya#rtha: gun%ados%a#vikalpena jn~a#nena parata: svayam | nirya#n%a#daparam% jn~eyam, ya#natrayam% yatha#yogam | tatra 1. nirva#n%asam%sa#rayorgun%ados%ajn~a#nena parata: s*rutva# nirya#n%a#rthena s*ra#vakaya#nam | 2. tenaiva svayamas*rutva# parato nirya#n%a#rthena pratyekabuddhaya#nam | 3. avikalpena jn~a#nena svayam% nirya#n%a#rthena maha#ya#nam% veditavyam || (n~a) sam%skr%ta#sam%skr%ta#rtha: saprajn~aptisahetuka#t ||22|| nimitta#t pras*ama#t sa#rtha#t pas*cimam% samuda#hr%tam ||23|| sam%skr%ta#sam%skr%tam | tatra prajn~aptirna#maka#ya#daya: | heturbi#jasam%gr%hi#tama#laya- vijn~a#nam | nimittam% pratis%t%ha#dehabhogasam%gr%hi#ta#s*ca manaudgrahavikalpa#: || etat saprajn~aptisahetukam% nimittam% sasamprayogam% sam%skr%tam% veditavyam | tatra mano yannityam% manyana#ka#ram | udgraha: pan~cavijn~a#naka#ya#: | vikalpo manovijn~a#nam; tasya vikalpakatva#t | asam%skr%tam% puna: pras*amas*ca nirodha:, pras*ama#rthas*ca | tatra pras*amo nirodho ma#rgas*ca ya: pras*amo yena ceti kr%tva# | pras*ama#rthastathata# pras*amasya#rtham% iti kr%tva#; tayata#ya# ma#rga#lambanatva#t | ma#rgasya pras*amatvam% tena pras*amana#t | ityetena#rthena skandha#dikaus*alyam% veditavyam ||22-23|| tattvapin%d%a#rtha: tattvasya pin%d%a#rtha: | sama#sato dvividham% tattvam-a#dars*atattvam% dr%s*yatattvam% ca | tatra#dars*atattvam% mu#latattvam; tatra s*es%a#n%a#m% dars*ana#t | dr%s*yatattvam% navadha#- 1. nirabhima#nadr%s*yatattvam, 2. viparya#sadr%s*yatattvam, 3. s*ra#vakaya#nanirya#n%adr%s*ya- tattvam, 4. maha#ya#nanirya#n%adr%s*yatattvam, auda#rikena paripa#cana#t su#ks%men%a ca vimocana#t; 5. parava#dinigrahadr%s*yatattva dr%s%t%a#ntasannis*rayen%a yuktya# nigraha#t; 6. maha#ya#na#bhidyotanadr%s*yatattvam; 7. sarva#ka#rajn~eyapraves*adr%s*yatattvam; 8. avi- tathatathata#bhidyotanadr%s*yatattvam; 9. a#tmagra#havastusarva#bhisandhipraves*adr%s*ya- tattvam% ca || || madhya#ntavibha#gas*a#strabha#s%ye tattvaparicchedastr%ti#ya: || @057 pratipaks%abha#vana#vastha#phalaparicchedas*caturtha: 1. pratipaks%abha#vana# pratipaks%abha#vana# bodhipaks%yabha#vana# | seda#ni#m% vaktavya# | (ka) catva#ri smr%tyupastha#na#ni tatra ta#vada#dau- daus%t%hulya#ttars%ahetutva#d vastutva#davimohata: | catu:satya#vata#ra#ya smr%tyupastha#nabha#vana# ||1|| 1. ka#yena hi daus%t%hulyam% prabha#vyate | tatpari#ks%aya# du:khasatyamavatarati, tasya sadaus%t%hulyasam%ska#ralaks%an%atva#t | daus%t%hulyam% hi sam%ska#radu:khata#, taya# sarva sa#sravam% vastva#rya# du:khata: pas*yanti#ti | 2. tr%s%n%a#heturvedana#, tatpari#ks%aya# samudaya- satyamavatarati | 3. a#tma#bhinives*avastu cittam, tatpari#ks%aya# nirodhasatyama- vatarati; a#tmocchedabhaya#pagama#t | 4. dharmapari#ks%aya# sa#m%kles*ikavaiyavada#nika- dharma#sammoha#nma#rgasatyamavatarati | ata a#dau catu:satya#vata#ra#ya smr%tyu- pastha#nabha#vana# vyavastha#pyate ||1|| (kha) catva#ri samyakpraha#n%a#ni tata: samyakpraha#n%abha#vana# | yasma#t- parijn~a#te vipaks%e ca pratipaks%e ca sarvatha# | tadapa#ya#ya vi#rya hi caturdha# sampravartate ||2|| smr%tyupastha#nabha#vanaya# vipaks%e pratipaks%e ca sarvapraka#ram% parijn~a#te vipaks%a#pa- gama#ya pratipaks%opagama#ya ca vi#ryam% caturdha# sampravartate | utpanna#na#m% pa#paka#na#ma- kus*ala#na#m% dharma#n%a#m% praha#n%a#yeti vistara: ||2|| (ga) catva#ra r%ddhipa#da#: karman%yata# sthitestatra sarva#rtha#na#m% samr%ddhaye | pan~cados%apraha#n%a#'s%t%asam%ska#ra#sevana#nvaya# ||3|| tasya#m% tadapa#ya#ya vi#ryabha#vana#ya#m% cittasthite: karman%yata# catva#ra r%ddhi- pa#da#:; sarva#rthasamr%ddhihetutva#t | sthitiratra cittasthiti: sama#dhirveditavya: | ata: samyakpraha#n%a#nantaramr%ddhipa#da#: | sa# puna: karman%yata# pan~cados%apraha#n%a#ya#s%t%a- sam%ska#rabha#vana#nvaya# veditavya# ||3|| @058 kratame pan~ca dos%a#: ? itya#ha- kausi#dyamavava#dasya sammos%o laya uddhava: | asam%ska#ro'tha sam%ska#ra: pan~ca dos%a# ime mata#: ||4|| tatra layauddhatyameko dos%a: kriyate | anabhisam%ska#ro layauddhatyapras*amanaka#le dos%a: | abhisam%ska#ra: pras*a#ntau ||4|| es%a#m% praha#n%a#ya kathamas%t%au praha#n%asam%ska#ra# vyavastha#pyante ? (ka) catva#ra: kausi#dyapraha#n%a#ya cchandavya#ya#ma s*raddha#prasrabdhaya: | te puna- ryatha#kramam% veditavya#:- a#s*rayo'tha#s*ritastasya nimittam% phalameva ca | a#s*rayas*chando vya#ya#masya | a#s*rito vya#ya#ma: | tasya#s*rayasya cchandasya nimittam% s*raddha#; sampratyaye satyabhila#s%a#t | tasya#s*ritasya vya#ya#masya phalam% prasrabdhi:; a#rabdhavi#ryasya sama#dhivis*es%a#dhigama#t | (kha) s*es%a#s*catva#ra: praha#n%asam%ska#ra#: smr%tisamprajanyacetanopeks%a#s*caturn%a#m% dos%a#n%a#m% yatha#sam%khyam% pratipaks%a#: | te puna: smr%tya#dayo veditavya# yatha#kramam- a#lambane asammos%o layauddhatya#nubuddhyana# ||5|| tadapa#ya#bhisam%ska#ra: s*a#ntau pras*at%hava#hita# | smr%tira#lambane'sampramos%a: | samprajanyam% ssr%tyasampramos%e sati layauddhatya#- nubodha: ||5|| anubuddhya tadapagama#ya#bhisam%ska#ras*cetana# | tasya layauddhatyasyopas*a#ntau satya#m% pras*at%hava#hita# cittasyopeks%a# || (gha) pan~cendriya#n%i r%ddhipa#da#na#manantaram% pan~cendriya#n%i s*raddha#di#ni | tes%a#m% katham% vyavastha#nam ? ropite moks%abha#gi#ye chandayoga#dhipatyata: ||6|| a#lambane asammos%a#visa#ravicayasya ca | a#dhipatyata iti vartate | r%ddhipa#dai: karman%yacittasya#ropite moks%abha#gi#ye kus*alamu#le 1. chanda#dhipatyata:, 2. prayoga#dhipatyata:, 3. a#lambana#sampramos%a#- dhipatyata:, 4. avisa#ra#dhipatyata:, 5. pravicaya#dhipatyatas*ca yatha#kramam% pan~ca s*raddha#di#ni#ndriya#n%i veditavya#ni | (n*a) pan~ca bala#ni ta#nyeva s*raddha#di#ni valavanti bala#ni#tyucyante | tes%a#m% punarbalavattvam- @059 vipaks%asya hi sam%lekha#t, yada# ta#nya#s*raddhya#dibhirvipaks%airna vyavaki#ryante | kasma#t s*raddha#di#na#m% pu#rvottaranirdes*a: ! yasma#t pu#rvasya phalamuttaram ||7|| s*raddadha#no hi hetuphale vi#ryama#rabhate | a#rabdhavi#ryasya smr%tirupatis%t%hate | upasthitasmr%tes*cittam% sama#dhi#yate | sama#hitacitto yatha#bhu#tam% praja#na#ti | avaropitamoks%abha#gi#yasya indriya#n%yukta#ni ||7|| atha nirvedhabha#gauya#ni kimindriya#vastha#ya#m% veditavya#ni ? a#hosvid bala#vastha#ya#m ? dvau dvau nirvedhabha#gi#ya#vindriya#n%i bala#ni ca | u#s%magatam% mu#rddha#nas*cendriya#n%i | ks%a#ntayo laukika#s*ca#gradharma# bala#ni || (ca) sapta bodhyan*ga#ni bala#nantaram% bodhyan*ga#ni | tes%a#m% katham% vyavastha#nam ? a#s*raya#n*gam% svabha#va#n*gam% nirya#n%a#n*gam% tr%ti#yakam ||8|| caturthamanus*am%sa#n*gam% ni:kles*a#n*gam% tridha# matam | dars*anama#rge bodha#van*ga#ni bodhyan*ga#ni | tatra bodhera#s*raya#n*gam% smr%ti: | svabha#va#n*gam% dharmavicaya: | nirya#n%a#n*gam% vi#ryam | anus*am%sa#n*gam% pri#ti: | asam%kle- s*a#n*gam% tridha# prasrabdhisama#dhyupeks%a#: | kimartha punarasam%kles*a#n*gam% tridha# des*itam ? nida#nena#s*rayen%eha svabha#vena ca des*itam ||9|| asam%kles*asya nida#nam% prasrabdhidaus%t%hulyahetukatva#t sam%kles*asya, tasya#s*ca tatpratipaks%atva#t | a#s*raya: = sama#dhi: | svabha#va: = upeks%a# ||9|| (cha) as%t%a ma#rga#n*ga#ni bodhya#n*ga#nantaram% ma#rga#n*ga#ni | tes%a#m% katham% vyavastha#nam ? paricchedo'tha sampra#pti: parasambha#vana# tridha# | vipaks%a'tipaks%as*ca ma#rgasya#n*gam% tadas%t%adha# ||10|| bha#vana#ma#rge pariccheda#n*gam% samyagdr%s%t%i: laukiki# lokottarapr%s%t%halabdha# yaya# sva#dhigamam% paricchinatti | parasampra#pan%a#n*gam% samyaksan*kalpa: samyagva#kca; sasamu- ttha#naya# va#ca# tatpra#pan%a#t | parasambha#vana#n*gam% tridha# samyagva#kkarma#nta#ji#va#: | tairhi yatha#kramam- dr%s%t%au s*i#le'tha sam%lekhe paravijn~aptiris%yate | @060 tasya samyagva#ca# katha#sa#n*kathyavinis*cayena prajn~a#ya#m% sambha#vana# bhavati | samyakkarma#ntena s*i#le'kr%tya#karan%a#t | samyaga#ji#vena sam%lekhe, dharmen%a ma#traya# ca ci#vara#dyanves%an%a#t | vipaks%apratipaks%a#n*gam% samyagvya#ya#masmr%tisama#dhaya: | es%a#m% hi yatha#kramam- kles*opakles*avaibhutvavipaks%apratipaks%ata# ||11|| trividho hi vipaks%a: | 1. kles*o bha#vana#heya:, 2. upakles*o layauddhatyam, 3. vibhutvavipaks%as*ca vais*es%ikagun%a#bhinirha#ravibandha: | tatra prathamasya samya- gvya#ya#ma: pratipaks%a:; tena ma#rgabha#vana#t | dviti#yasya samyaksmr%ti:; s*amatha#di- nimittes%u su#passthitamr%terlayauddhatya#bha#va#t | tr%ti#yasya samyaksama#dhi:; dhya#nasannis*rayen%a#bhijn~a#digun%a#bhinirha#ra#t ||11|| (ja) pratipaks%abha#vana#sama#sa: sais%a# pratipaks%abha#vana# sama#sena trividha# veditavya#- anuku#la# viparyasta# sa#nubandha# viparyaya# | aviparyasta# viparya#sa#nanubandha# ca bha#vana# ||12|| 1. viparyasta#pi aviparya#sa#nuku#la#, 2. aviparyasta# viparya#sa#nubandha#, 3. aviparyasta# viparya#saniranubandha# ca yatha#kramam% pr%thagjanas*aiks%ya#s*aiks%ya#- vastha#su ||12|| bodhisattva#na#m% tu- a#lambanamanaska#rapra#ptitastadvis*is%t%ata# | s*ra#vakapratyekabuddha#na#m% hi svasa#nta#nika#: ka#yodaya a#lambanam | bodhi- sattva#na#m% svaparasa#nta#nika#: | s*ra#vakapratyekabuddha# anitya#dibhira#ka#rai: ka#ya#di#n manasi kurvanti, bodhisattva#stvanupalambhayogena | s*ra#vakapratyebuddha#: smr%tyupastha#na#di#ni bha#vayanti, ya#vadeva ka#ya#di#na#m% visam%yoga#ya | bodhisattva# na visam%yoga#ya na#visam%yoga#ya, ya#vadeva#pratis%t%hitanirva#n%a#ya || ukta# pratipaks%abha#vana# || 2. avastha# tatra#vastha# katama# ? hetvavastha#vata#ra#khya# prayogaphalasam%jn~ita# ||13|| ka#rya#ka#ryavis*is%t%a# ca uttara#nuttara# ca sa# | adhimuktau praves*e ca nirya#n%e vya#kr%ta#vapi ||14|| kathikatva#bhis%eke ca sampra#pta#vanus*am%sane | @061 kr%tya#nus%t%ha#na uddis%t%a#, tatra 1. hetvavastha# ya# gotrasthasya pudgalasya | 2. avata#ra#vastha# utpa#dita- bodhicittasya | 3. prayoga#vastha# cittotpa#da#du#rdhvamapra#pte phale | 4. phala#vastha# pra#pte | 5. sakaran%i#ya#vastha# s*aiks%asya | 6. karan%i#ya#vastha# as*aiks%asya | 7. vis*es%a#vastha#bhijn~a#digun%avis*es%asamanva#gatasya | 8. uttara#vastha# s*ra#vaka#- dibhyo bhu#mipravis%t%asya bodhisattvasya | 9. anuttara#vastha# buddhasya, tata u#rdhva- mavastha#bha#va#t | 10. adhimuktyavastha# bodhisattva#na#m% sarvasya#madhimukticarya#- bhu#mau | 11. praves*a#vastha# prathama#ya#m% bhu#mau | 12. nirya#n%a#vastha# taduttara#su s%ad%+- bhu#mis%u | 13. vya#karan%a#vastha# as%t%amya#m% bhu#mau | 14. kathikatva#vastha# navamya#m | 15. abhis%eka#vastha# das*amya#m | 16. pra#ptyavastha# buddha#na#m% dharmaka#ya: | 17. anus*am%sa#vastha# sa#mbhogika: ka#ya: | 18. kr%tya#nus%t%ha#na#vastha# nirma#n%a- ka#ya: | sarva#pyes%a#m% bahuvidha#vastha#bhisamasya veditavya# || dharmadha#tau tridha# puna: ||15|| as*uddha#s*uddhas*uddha# ca vis*uddha# ca yatha#rthata: | tatra 1. as*uddha#vastha# hetvavastha#mupa#da#ya ya#vat prayoga#t | 2. as*uddha- s*uddha#vastha# s*aiks%ya#n%a#m | 3. vis*uddha#vastha# as*aiks%ya#n%a#m || pudgala#na#m% vyavastha#nam% yatha#yogamato matam ||16|| ato'vastha#prabheda#d yatha#yogam% pudgala#na#m% vyavastha#nam% veditavyam-ayam% gotrastho'yamavati#rn%a ityevama#di ||16|| ukta#vastha# || 3. phalapra#pti: phalapra#pti: katama# ? bha#janatvam% vipa#ka#khyam% balam% tasya#dhipatyata: | rucirvr%ddhirvis*uddhis*ca phalametat yatha#kramam ||17|| bha#janatvam% ya: kus*ala#nuku#lo vipa#ka: | balam% ya# bha#janatva#dhipatya#t kus*ala- mu#lasya#dhima#trata# | rucirya# pu#rva#bhya#sa#t kus*ale ruci: | vr%ddhirya# pratyutpanne kus*alamu#ladharma#bhya#sa#t kus*alamu#laparipus%t%i: | vis*uddhiryada#varan%apraha#n%am | etad yatha#kramam% phalam% pan~cavidha veditavyam-vipa#kaphalam, adhipatiphalam, nis%yanda- phalam, purus%aka#raphalam, visam%yogaphala ca || uttarottarama#dyan~ca tadabhya#sa#t sama#ptita: | a#nuku#lya#d vipaks%a#cca visam%yoga#d vis*es%ata: ||18|| @062 uttara#nuttaratva#cca phalamanyat sama#sata: | uttarottaraphalam% gotra#ccitotpa#da ityevama#di paramparaya# veditavyam | a#diphalam% prathamalokottaradharmapratilambha: | abhya#saphalam% tasma#tparen%a s*aiks%ya#- vastha#ya#m | sama#ptiphalam as*aiks%ya# dharma#: | a#nuku#lyaphalamupanis%adbha#veno- ttarottaraphalameva veditavyam | vipaks%aphalam% praha#n%ama#rgo yadeva#diphalam% pratipaks%o- 'bhimata: | visam%yogaphalam% niraudhadhasa#ks%a#tkriya# | abhya#saphalam% sama#ptiphalam% ca kles*avisam%yoga: s*aiks%ya#s*aiks%ya#n%a#m% yatha#kramam | vis*es%aphalamabhijn~a#diko gun%avis*es%a: | uttaraphalam% bodhisattvabhu#maya:; tadanyaya#nottaratva#t | anuttaraphalam% buddhabhu#mi: | eta#ni catva#ri abhya#sasama#ptiphalaprabheda eva | etadanyatphalam% sama#sanirdes*ata: | vya#satastvaparima#n%am || 4. pratipaks%abha#vana#pin%d%a#rtha: tatra pratipaks%abha#vana#ya#: pin%d%a#rtha:-vyutpattibha#vana#, nirlekhabha#vana#, parikarmabha#vana#, uttarottaram% sama#rambhabha#vana#, s*lis%t%abha#vana# dars*anama#rgas*les%a#t, pravis%t%abha#vana#, utkr%s%t%abha#vana#, a#dibha#vana#, madhyabha#vana#, paryavasa#nabha#vana# ca sottara# bha#vana#, niruttara# ca bha#vana# ya# a#lambane manaska#ra#pra#pti- vis*is%t%a# || 5. avastha#pin%d%a#rtha: avastha#na#m% pin%d%a#rtha: | bhavyata#vastha# gotrasthasya | a#rambha#vastha# ya#vat prayoga#t | as*uddha#vastha#, as*uddhas*uddha#vastha#, vis*uddha#vastha#, sa#lan*ka#ra#vastha#, vya#ptyavastha# das*abhu#mivya#pana#t, anuttara#vastha# ca | 6. phalapin%d%a#rtha: phala#na#m% pin%d%a#rtha:-sam%grahata:, tadvis*es%ata:, pu#rva#bhya#sata:, uttarottara- nirha#rata:, uddes*ata:, nirdes*atas*ca | tatra sagrahata: pan~ca phala#ni | tadvis*es%ata: s*es%a#n%i | pu#rva#bhya#sato vipa#kaphalam | uttarottaranirha#ratastadanya#ni catva#ri | uddes*ata uttarottaraphala#di#ni catva#ri | nirdes*ata a#nuku#lyaphala#di#ni s%at%; tes%a#meva caturn%a#m% nirdes*a#t || || madhya#ntavibha#gas*a#strabha#s%ye pratipaks%abha#vana#vastha#phalaparicchedas*caturtha: || @063 ya#na#nuttaryapariccheda: pan~cama: 1. trividhama#nuttaryam ya#na#nuttaryamida#ni#m% vaktavyam | taducyate- a#nuttaryam% prapattau hi punara#lambane matam | samuda#gama uddis%t%am; trividhama#nuttaryam% maha#ya#ne yenaitadanuttaram% ya#nam-pratipattya#nuttaryam, a#lambana#nuttaryam, samuda#gama#nuttaryam% ca || 1. pratipattya#nuttaryam tatra pratipatya#nuttaryam% das*apa#ramita#pratipattito veditavyam || pratipattistu s%ad%vidha# ||1|| atra pa#ramita#su- parama#'tha manaska#re anudharma#ntavarjane | vis*is%t%a# ca#vis*is%t%a# ca, ityes%a# s%ad%vidha# pratipatti:, yaduta-1. parama# pratipati:, 2. manaska#ra:, pratipatti:, 3. anudharmapratipatti:, 4. antadvayavarjita# pratipatti: 5. vis*is%t%a- pratipatti:, 6. avis*is%t%apratipatti: || tatra- 2. (ka) parama# pratipatti: parama# dva#das*a#tmika# ||2|| auda#ryama#yatatvan~ca adhika#ro'ks%aya#tmata# | nairantaryamakr%cchratvam% vittatvan~ca parigraha: ||3|| a#rambhapra#ptinis%yandanis%patti: parama# mata# | ityes%a# dva#das*avidha# paramata# | yaduta 1. auda#ryaparamata#, 2. a#yatatva- paramata#, 3. adhika#raparamata#, 4. aks%ayatvaparamata#, 5. nairantaryaparamata#, 6. akr%cchatvaparamata#, 7. vittatvaparamata#, 8. parigrahaparamata#, 9. a#rambha- paramata#, 10. pratilambhaparamata#, 11. nis%yandaparamata#, 12. nis%pattiparamata# ca | tatra-1. auda#ryaparamata# sarvalaukikasampattyanarthitvenotkr%s%t%ataya# vedi- tavya# | 2. a#yatatvaparamata# trikalpa#sam%khyeyaparibha#vana#t | 3. adhika#raparamata# @064 sarvasattva#rthakriya#dhika#ra#t | 4. aks%ayatvaparamata# maha#bodhiparin%a#manaya#tya- ntamaparya#da#na#t | 5. nairantaryaparamata#tmaparasamata#dhimoks%a#t sarvasatvada#na#- dibhi: pa#ramita#paripu#ran%a#t | 6. akr%cchratvaparamata# anumodana#ma#tren%a para- da#na#di#na#m% pa#ramita#paripu#ran%a#t | 7. vittatvaparamata# gaganagan~jasama#dhya#- dibhirda#na#diparipu#ran%a#t | 8. parigrahaparamata# nirvikalpajn~a#naparigr%hi#tatva#t | 9. a#rambhaparamata# adhimukticarya#bhu#ma#vadhima#tra#ya#m% ks%a#ntau | 10. pratilambha- paramata# prathama#ya#m% bhu#mau | 11. nis%yandaparamata# tadanya#svas%t%a#su bhu#mis%u | 12. nis%pattiparamata# das*amya#m% bhu#mau ta#tha#gatya#m% ca bodhisatvanis%patya# buddhanis%patya# ca || tatas*ca parama#rthena das*a pa#ramita# mata#: ||4|| yata es%a# dva#das*avidha# paramata# eta#su sam%vidyate tata: parama# ityanena#rthena das*a pa#ramita#: || katama# das*a ? -ityekaikas*a# tanna#mavyutpa#dana#rthamucyate- da#nam% s*i#lam% ks%ama# vi#ryam% dhya#nam% prajn~a# upa#yata# | pran%idha#nam% balam% jn~a#nameta#: pa#ramita# das*a ||5|| iti | kima#sa#m% pratyekam% karma- anugraho'vigha#tas*ca karma tasya ca mars%an%am | gun%avr%ddhis*ca sa#marthyamavata#ravimocane ||6|| aks%ayatvam% sada# vr%ttirniyatam% bhogapa#cane | ityetada#sa#m% karma yatha#kramam | 1. da#nena hi bodhisattva: sattva#nanu- gr%hn%a#ti | 2. s*i#lenopagha#tam% pares%a#m% na karoti | 3. ks%a#ntya# parai: kr%tamupagha#tam% mars%ayati | 4. vi#ryen%a gun%a#n vardhayati | 5. dhya#nenarddhya#dibhira#varjya#vata#rayati | 6. prajn~aya# samyagavava#dada#na#d vimocayati | 7. upa#yakaus*alyapa#ramitaya# maha#bodhiparin%a#mana#dda#na#di#naks%aya#n karoti | 8. pran%idha#napa#ramitaya#nuku#lo- papattiparigraha#t sarvajanmasu buddhotpa#da#ra#gan%ato da#na#dis%u sada# pravartate | 9. balapa#ramitaya# pratisam%khya#nabha#vana#bala#bhya#m% niyatam% da#na#dis%u pravartate, vipaks%a#nabhibhava#t | 10. jn~a#napa#ramitaya# yatha#rutadharmasammoha#pagama#dda#na#dya#dhi- pateyadharmasambhogam% ca pratyanubhavati sattva#m%s*ca paripa#cayati | ukta# parama# pratipatti: || 2. (kha) manaska#rapratipatti: manaska#rapratipatti: katama# ! yatha#prajn~aptito dharmamaha#ya#namanaskriya# ||7|| @065 bodhisattvasya satatam% prajn~aya# tripraka#raya# | da#na#di#nyadhikr%tya yatha#prajn~apta#na#m% su#tra#didharma#n%a#m% maha#ya#ne manasikaran%a- mabhi#ks%n%am% s*rutacinta#bha#vana#mayya# prajn~aya# manasika#rapratipatti: ||7|| sa# tripraka#raya# prajn~aya# manasikriya# kam% gun%ama#vahati ! dha#tupus%t%yai praves*a#ya ca#rthasiddhyai bhavatyasau ||8|| tatra s*rutamayya# prajn~aya# manasikurvato dha#tupus%t%irbhavati | cinta#mayya# tasya s*rutasya#rthabha#vena pravis*ati | bha#vana#mayya#rthasiddhi pra#pnoti, bhu#mipraves*apari- s*odhana#t ||8|| sam%yukta# dharmacaritai: sa# jn~eya# das*abhi: puna: | sa# punarmanasika#rapratipattirdas*abhirdharmacaritai: parigr%hi#ta# veditavya# | katamad das*adha# dharmacaritam ? lekhanam% pu#jana# da#nam% s*ravan%am% va#canodgraha: ||9|| praka#s*ana#'tha sva#dhya#yas*cintana# bha#vana# ca tat | maha#ya#nasya 1. lekhanam, 2. pu#janam, 3. parebhyo da#nam. 4. paren%a va#cya- ma#nasya s*ravan%am, 5. svayam% ca va#canam, 6. udgrahan%am, 7. parebhya: praka#s*anam, 8. granthasya#rthasya va# sva#dhyayanam, 9. cintanam 10. bha#vanam% ca || ameyapun%yaskandham% hi caritam% tad das*a#tmakam ||10|| kasma#nmaha#ya#na eva dharmacaritamatyantam% maha#phalam% des*yate, na puna: s*ra#vaka- ya#ne ? dva#bhya#m% ka#ran%a#bhya#m- vis*es%a#daks%ayatva#cca, para#nugrahato's*ama#t | katham% vis*es%a#t ? kathamaks%ayatva#t ! para#nugrahavr%ttitva#dvis*is%t%atvam% parini- rva#n%e'pyas*ama#d anuparama#daks%ayatvam% veditavyam || ukta# manaska#rapratipatti: || (ga) anudharmapratipatti: anudharmapratipatti: katama# ? aviks%apta#'viparya#saparin%ata#'nudha#rmiki# ||11|| ityes%a# dvividha#nudharmapratipattiryaduta#viks%ipta# ca#viparya#saparin%ata# ca || (a) aviks%iptaparin%ata# tatra s%ad%vidhaviks%epa#bha#va#daviks%ipta# | tatra s%ad%vidho viks%epa:-prakr%ti- viks%epa:, bahirdha#viks%epa:, adhya#tmaviks%epa:, nimittaviks%epa:, daus%t%hulyaviks%epa:, manasika#raviks%epas*ca | sa ca#tra kim%laks%an%o veditavya: ? ityata a#ha- vyuttha#nam% vis%aye sa#rastatha#sva#dalayoddhava: | sambha#vana#'bhisandhis*ca manaska#re'pyaham%kr%ti: ||12|| @066 hi#nacittam% tu viks%epa: parijn~eyo hi dhi#mata# | ityevam%laks%an%a: s%ad%vidho viks%epotpa#do yo bodhisattvena parijn~eya: | tatra- 1. vyuttha#nam% sama#dhita: pan~cabhirvijn~a#naka#yai: prakr%tiviks%epa:, 2. vis%aye sa#ro bahirddha#viks%epa:, 3. sama#dhera#sva#dana# layauddhatyam% ca#dhya#tmaviks%epa:, 4. sambha#- vana#bhisandhirnimittaviks%epa:, tannimittam% kr%tva# prayoga#t | 5. sa#han*ka#ramana- ska#rata# as*uddhaviks%epa:, daus%t%hulyavas*ena#smima#nasamuda#ca#ra#t, 6. hi#nacittatvam% manasika#raviks%epa:, hi#naya#namanasika#rasamuda#ca#ra#t || (a#) aviparya#saparin%ata# tatra#viparya#so das*avidhe vastuni veditavya:; yaduta- vyan~jana#rthamanaska#re'visa#re laks%an%advaye ||13|| as*uddhas*uddha#va#gantukatve'tra#se anunnatau | 1. tatkatham% vyan~jane'viparya#sa: ! tatra- sam%yoga#t sambhava#ccaiva viyoga#dapyasambhava#t ||14|| arthasattvamasattvan~ca vyan~jane so'viparyaya: | sam%yoge sati vyan~jana#na#mavicchinnocca#ran%ataya# asya cedam% na#meti sambhava#t sa#rthakatvam, viparyaya#nnirarthakatvamiti yadevam% dars*anam% so'viparya#so vyan~jane veditavya: || (1) 2. tatkathamarthe'viparya#sa: ? dvayena pratibha#satvam% tatha# ca#'vidyama#nata# ||15|| arthe sa ca#viparya#sa: sadasattvena varjita: | dvayena gra#hyagra#hakatvena pratibha#sate tada#ka#rotpattita: | tatha# ca na vidyate yatha# pratibha#sata iti | arthe yad dars*anam% sa tatra#viparya#sa: arthasya sattvena varjita:; gra#hyagra#haka#bha#va#t | asattvena varjita:; tatpratibha#sabhra#ntisadbha#va#t || 3. tatkatham% manaska#re'viparya#sa: ? tajjalpabha#vito jalpamanaska#rastada#s*raya: ||16|| manaska#re'viparya#so dvayaprakhya#naka#ran%e | gra#hyagra#hakajalpaparibha#vito jalpamanaska#rastasya gra#hyagra#hakavikalpasya#- s*rayo bhavati#tyayam% manaska#re'viparya#sa: | katamasmin manaska#re ? gra#hyagra#haka- samprakhya#naka#ran%e | sa hyasau jalpamanaska#ro'bhila#pasam%jn~a#paribha#vitatva#d gra#hyagra#hakavikalpa#s*rayo veditavya: || (3) 4. tatkathamavisa#re'viparya#sa: ! ma#ya#divadasattvan~ca sattvam% ca#rthasya tanmatam ||17|| so'visa#re'viparya#so bha#va#bha#va#visa#rata: | @067 yattadarthasya#sattvam% sattvam% ca#nantaramuktam% tanma#ya#divanmatam | yatha# ma#ya# na hastya#dibha#vena#sti, na ca naiva#sti, tadbhra#ntima#tra#stitva#t; evamartho'pi na ca#sti yatha# samprakhya#ti gra#hyagra#hakatvena, na ca naiva#sti tadbhra#ntima#tra#- stitva#t | a#dis*abdena mari#cisvapnodakacandra#dayo dr%s%t%a#nta# yatha#yogam% veditavya# iti yanma#ya#dyupama#rthe dars*ana#davisa#ram% cetasa: pas*yati so'visa#re'- viparya#sa:; tena bha#va#bha#vayos*cittasya#visaran%a#t || (4) 5. tatkatham% svalaks%an%e'viparya#sa: ? sarvasya na#mama#tratvam% sarvakalpa#pravr%ttaye ||18|| svalaks%an%e'viparya#sa:, parama#rthe svalaks%an%e | sarvamidam% na#mama#tram% yadidam% caks%u# ru#pam% ya#vanmanodharma# iti yajjn~a#nam% sarva- vikalpa#na#m% pratipaks%en%a | ayam% svalaks%an%e'viparya#sa: | katamasmin svalaks%an%e ! parama#rthe svalaks%an%e | sam%vr%tya# tu nedam% na#mama#tramiti gr%hyate || (5) 6. tatkatham% sa#ma#nyalaks%an%e'viparya#sa: ? dharmadha#tuvinirmukto yasma#d dharmo na vidyate ||19|| sa#ma#nyalaks%an%am% tasma#t sa ca tatra#viparyaya: | na hi dharmanaira#tmyena vina# kas*ciddharmo vidyate, tasma#d dharmadha#tu: sarva- dharma#n%a#m% sa#ma#nyam% laks%an%amiti yadevam% jn~a#nam, ayam% sa#ma#nyalaks%an%e'viparya#sa: || (6) 7. tatkatham% dharmagha#ta#vaviparya#sa: ? viparyastamanaska#ra#viha#nipariha#n%ita: ||20|| tadas*uddhirvis*uddhis*ca sa ca tatra#viparyaya: | viparyastamanaska#ra#praha#n%am% tasya dharmadha#toravis*uddhistatpraha#n%am% vis*uddhiriti yadevam% jn~a#nam, ayamavis*uddhau vis*uddhau ca#viparya#so yatha#kramam || (7) 8. tatkathama#gantukatve'viparya#sa: ? dharmadha#torvis*uddhatva#t prakr%tya# vyomavat puna: ||21|| dvayasya#gantukatvam% hi sa ca tatra#viparyaya: | dharmadha#to: punara#ka#s*avat prakr%tivis*uddhatva#d dvayamapyetada#gantukamavis*uddhi- rvis*uddhis*ca pas*ca#diti yadevam% jn~a#nam, ayama#gantukatve'viparya#sa: || (8) 9-10. tatkathamatra#se'nunnatau ca#viparya#sa: ? sam%kles*as*ca vis*uddhis*ca dharmapudgalayorna hi ||22|| asattva#t tra#sata#-ma#nau na#ta: so'tra#viparyaya: | na hi pudgalasya sam%kles*o na vis*uddhirna#pi dharmasya, yasma#nna pudgalo'sti na dharma: | yatas*ca na kasyacit karmasam%kles*o na vyavada#nam, ato na sam%kles*apaks%e @068 kasyaciddha#nirna vyavada#napaks%e kasyacidvis*es%o yatastra#so va# sya#dunnatirva#- ityayamatra#se'nunnatau ca#viparya#sa: || (9-10) das*a vajrapada#ni ete ca das*a#viparya#sa# das*asu vajrapades%u yatha#kramam% yojayitavya#: | das*a vajrapada#ni- 1. sadasatta#'viparya#sa:, 2. a#s*raya:, 3. ma#yopamata#, 4. avi- kalpanata#, 5. prakr%tiprabha#svarata#, 6. sam%kles*a:, 7. vyavada#nam, 8. a#ka#s*o- pamata#, 9. ahi#nata#, 10. avis*is%t%ata# ca || vajrapada#na#m% s*ari#ravyavastha#nam-svabha#vata a#lambanato'vikalpanatas*codya- pariha#ratas*ca | tatra svabha#vatastraya: svabha#va#:-parinis%panna-parikalpita-para- tantra#khya#: | a#dyaistribhi: padairyatha#kramam | a#lambanatasta eva | avikalpanato yena ca na vikalpayati nirvikalpena jn~a#nena, yacca na vikalpayati prakr%ti- prabha#svarata#m | tadanena jn~eyajn~a#navyavastha#nam% yatha#kramam% veditavyam, yaduta-tribhi; svabha#vairavikalpanataya# ca | codyapariha#rata: s*is%t%a#ni pada#ni | tatredam% codyam- 1. yadyete parikalpitaparatantralaks%an%a# dharma# na sam%vidyante, kathamupalabhyante ? atha sam%vidyante, dharma#n%a#m% prakr%tiprabha#svarata# na yujyate ? tanma#yopamataya# pariharati-yatha# ma#ya#kr%tam% na vidyate upalabhyate ca | 2. yadi prakr%tiprabha#- svarata# dharma#n%a#m% tatkatham% pu#rvam% sam%kles*a:, pas*ca#d vyavada#nam ? asya pariha#ra:- sam%kles*avyavada#nama#ka#s*opamataya# veditavyam | yatha#ka#s*am% prakr%tiparis*uddham% sam%klis*yate vyavada#yate ceti | 3. yadyaprameyabuddhotpa#de sati aprameya#n%a#m% sattva#na#m% sam%kles*opas*ama:, tatkatham% na sam%sa#rasamucchedo na nirva#n%avr%ddhirbhavati ? tasya#hi#na#vis*is%t%ataya# pariha#ra: | aprameyatva#t sattvadha#torvyavada#napaks%asya ca | dviti#yam% s*ari#ravyavastha#nam- yatra ya# ca yato bhra#ntirabhra#ntirya# ca yatra ca | bhra#ntyabhra#ntiphale caiva paryantas*ca tayoriti || sadasatta#viparya#sa a#s*rayo ma#yayopama# | akalpana# prakr%tya# ca bha#svaratvam% sadaiva hi || sam%kles*o vyada#nam% ca a#ka#s*opamata# tatha# | ahi#na#nadhiru#pam% ca das*a vajrapada#ni hi || ukta#nudharmapratipatti: || (gha) antadvayavarjanapratipatti: antadvayavarjane pratipatti: katama# ? ya# ratna ku#t%e madhyama# pratipatti- rupadis%t%a# | kasya#ntasya varjana#ya#sau veditavya# ? pr%thaktvaikatvamantas*ca ti#rthyas*ra#vakayorapi ||23|| @069 sama#ropa#pava#da#nto dvidha# pudgaladharmayo: | vipaks%apratipaks%a#nta: s*a#s*vatocchedasam%jn~ita: ||24|| gra#hyagra#hakasam%kles*avyavada#ne dvidha# tridha# | vikalpadvayata#ntatva#t sa ca saptavidho mata: ||25|| bha#va#bha#ve pras*a#mye'tha s*amane tra#sya-tadbhaye | gra#hyagra#hakasamyaktva-mithya#tve vya#pr%tau na ca ||26|| ajanmasamaka#latve savikalpadvaya#'ntata# | 1. tatra ru#pa#dibhya: pr%thaktvama#tmana ityanta: | ekatvamityanta: | tatpari- varjana#rtham% madhyama# pratipat | ya# na#tmapratyaveks%a# ya#vanna ma#navapratyaveks%a# | a#tmadars*ane hi-sa ji#vastacchari#ram, anyo ji#vo'nyacchari#ramiti bhavati dars*anam | 2. nityam% ru#pamiti ti#rthika#nta:, anityamiti s*ra#vaka#nta: | tatparivarjana#rtham% madhyama# pratipat-ya# ru#pa#di#na#m% na nityapratyaveks%a# na#nityapratyaveks%a# | 3. a#tmeti pudgalasama#ropa#nta:, naira#tmyamityapava#da#nta:, prajn~aptisato- 'pyapava#da#t | tatparivarjana#rtham% madhyama# pratipat-yada#tmanaira#tmyayormadhyam% nirvikalpam% jn~a#nam | 4. bhu#tam% cittamiti dharmasama#ropa#nta:, abhu#tamityapava#da#nta: | tatpari- varjana#rtha madhyama# pratipad-yatra na cittam% na cetana# na mano na vijn~a#nam | 5. akus*ala#dayo dharma#: sam%kles*a iti vipaks%a#nta:, kus*ala#dayo vyavada#na- miti pratipaks%a#nta: | tatparivarjana#rtham% madhyama# pratipad-yo'sya#ntadvayasya#nu- pagamo'nuda#ha#ro apravya#ha#ra: | 6. asti#ti s*a#s*vata#nta:, tayoreva pudgaladharmayorna#sti#tyuccheda#nta: | tatparivarjana#rtham% madhyama# pratipad-yadanayordvayorantayormadhyam | 7. avidya# gra#hya# gra#hika# cetyanta: | evam% vidya# sam%ska#ra#s*ca#sam%skr%tam% ca tatpratipaks%o ya#vajjara#maran%a gra#hyam% gra#hakam% cetyantastannirodho gra#hyo gra#hako vetyanto yena ma#rgen%a tannirudhyate | evam% gra#hyagra#haka#nto dvidha# kr%s%n%as*uklapaks%a- bhedena | tatparivarjana#rtham% madhyama# pratipad-vidya# ca#vidya# ca#dvayametaditi vistaren%a; vidya#vidya#di#na#m% gra#hyagra#hakatva#bha#va#t | 8. trividha: sam%kles*a:- 1. kles*asam%kles*a:, 2. karmasam%kles*a:, 3. janma- sam%kles*as*ca | tatra 1. kles*asam%kles*astrividha:-dr%s%t%i: ra#gadves%amohanimitta punarbhava- pran%idha#nam% ca, yasya pratipaks%o jn~a#nas*u#nyata# jn~a#nanimitta jn~a#na#pran%ihitam% ca | 2. karmasam%kles*a: s*ubha#s*ubhakarma#bhisam%ska#ra:; yasya pratipaks%o jn~a#na#nabhisam%ska#ra: | @070 3. janmasam%kles*a: punarbhavaja#tirja#tasya cittacaitta#na#m% pratiks%an%otpa#da:, punarbhava- prabandhas*ca, yasya pratipaks%o jn~a#na#ja#tirjn~a#na#nutpa#do jn~a#na#svabha#vata# ca | etasya trividhasya sam%kles*asya#pagamo vyavada#nam | tatra jn~a#nas*u#nyata#dibhirjn~eya- s*u#nyata#dayo dharma# etena trividhena sam%kles*ena yatha#yogam% ya#vanna s*u#nyata#daya: kriyante, prakr%tyaiva s*u#nyata#daya:; dharmadha#to: prakr%tyasam%klis%t%atva#t | tatra yadi dharmadha#tu: sam%klis*yate ca vis*uddhyate ceti kalpayatyayamanta:; prakr%tyasam%klis%t%asya sam%kles*avis*uddhyabha#va#t | etasya#ntasya parivarjana#rtham% madhyama# pratipad-yanna s*u#nyataya# dharma#n s*u#nya#n karoti, api tu dharma# eva s*u#nya# ityevama#di || apara: saptavidho vikalpadvaya#nta:, tadyatha#- 1. bha#ve'pi vikalpo'nto'bha#ve'pi | pudgalo'sti yasya vina#s*a#ya s*u#nyata#, naira#tmyamapi va# na#sti#ti kalpana#t | tadetasya vikalpadvaya#ntasya parivarjana#rthamiyam% madhyama# pratipat-na khalu pudgalavina#s*a#ya s*u#nyata#, api tu s*u#nyataiva s*u#nya# | pu#rva#ntas*u#nyata#, apara#ntas*u#nyata#, pratyutpannas*u#nyata# ityevama#di vistara: || 2. s*a#mye'pi vikalpo'nta:, s*amane'pi vikalpo'nta:; praheyapraha#n%a- kalpanaya# s*u#nyata#ya#svasana#t | etasya vikalpadvaya#ntasya parivarjana#rthama#ka#s*a- dr%s%t%a#nta: || 3. tra#sye'pi vikalpo'ntastatas*ca tra#sya#dbhaye'pi, parikalpitaru#pa#di- trasana#d du:khabhi#rutaya# | etasya vikalpadvaya#ntasya parivarjana#rtham% citrakara- dr%s%t%a#nta: | pu#rvako dr%s%t%a#nta: s*ra#vaka#na#rabhya, ayam% tu bodhisattva#n || 4. gra#hye'pi vikalpo'nta:, gra#hake'pi | etasya vikalpadvaya#ntasya pari- varjana#rtham% ma#ya#ka#radr%s%t%a#nta: | vijn~aptima#trajn~a#nakr%tam% hyartha#bha#vajn~a#nam | tacca#rtha#- bha#vajn~a#nam% tadeva vijn~aptima#trajn~a#nam% nivartayati, artha#bha#ve vijn~aptyasambhava#diti tatra sa#dharmyam || 5. samyaktve'pi vikalpo'nto mithya#tve'pi, bhu#tapratyaveks%a#m% samyaktvena kalpayato mithya#tvena va# | etasya#ntadvayasya parivarjana#rtham% ka#s%t%hadvaya#gni- dr%s%t%a#nta: | yatha# ka#s%t%hadvaya#danagnilaks%an%a#dagnirja#yate, ja#tas*ca tadeva ka#s%t%hadvayam% dahati | evamasamyaktvalaks%an%a#ya# yatha#bhu#tapratyaveks%a#ya#: samyaktva- laks%an%ama#rya prajn~endriyam% ja#yate | ja#tam% ca ta#meva bhu#tapratyaveks%a#m% vibha#vayati | ityetadatra sa#dharmyam | na ca#samyaktvalaks%an%a#'pi bhu#tapratyaveks%a# mithya#tvalaks%an%a#; samyaktva#nuku#lya#t || 6. vya#pr%ta#vapi vikalpo'nto'vya#pr%ta#vapi jn~a#nasya buddhipu#rva#m% kriya#m% ni:sa#marthyam% va# kalpayata:; etasya vikalpadvaya#ntasya parivarjana#rtha tailapradyota- dr%s%t%a#nta: || @071 7. ajanmatve'pi vikalpo'nta:, samaka#latve'pi, yadi pratipaks%asya#nutpattim% va# kalpayati sam%kles*asyaiva va# di#rghaka#latvam | etasya vikalpadvaya#ntasya parivarjana#rtham% dviti#yastailapradyotadr%s%t%a#nta: || ukta#'ntadvayaparivarjane pratipatti: || (n*a-ca) vis*is%t%a#vis*is%t%apratipatti: vis*is%t%a# ca#vis*is%t%a# ca pratipatti: katama# ? vis*is%t%a# ca#vis*is%t%a# ca jn~eya# das*asu bhu#mis%u ||27|| yasya#m% bhu#mau ya# pa#ramita#'tiriktatara# sa# tatra vis*is%t%a# | sarva#su ca sarvatra samuda#gacchati#tyavis*is%t%a# ||27|| uktam% pratipattya#nuttaryam | 3. a#lambana#nuttaryam a#lambana#nuttarya katamat ? vyavastha#nam% tatha# dha#tu: sa#dhyasa#dhanadha#ran%a# | avadha#rapradha#ra# ca prativedha: prata#nata# ||28|| pragama: pras*at%hatvan~ca prakars%a#lambanam% matam | ityetad dva#das*avidhama#lambanam, yaduta-dharmaprajn~aptivyavastha#na#lambanam% dharma- dha#tva#lambanam% sa#dhya#lambanam% sa#dhana#lambanam% dha#ran%a#lambanam, avadha#ran%a#lambanam% pradha#ran%a#lambanam% prativedha#lambanam% prata#nata#lambanam% pragama#lambanam% pras*at%hata#lambanam% prakars%a#lambanam% ca | tatra prathamam% ye pa#ramita#dayo dharma# vyavastha#pyante | dviti#yam% tathata# | tr%ti#yacaturthe ta eva yatha#kramam% dharmadha#tuprativedhena pa#ramita#didharma#dhi- gama#t | pan~camam% s*rutamayajn~a#na#lambanam | s%as%t%ham% cinta#mayasya#vagamya dha#ran%a#t | saptamam% bha#vana#mayasya pratya#tmam% dha#ran%a#t | as%t%amam% prathama#ya#m% bhu#mau dars*ana- ma#rgasya | navamam% bha#vana#ma#rgasya ya#vatsaptamya#m% bhu#mau | das*amam% tatraiva laukika- lokottarasya ma#rgasya praka#ras*o dharma#dhigama#t | eka#das*amas%t%amya#m% bhu#mau dva#das*am% navamya#dibhu#mitraye | tadeva hi prathamadvayam% tasya#m% tasya#mavastha#ya#m% tattada#lambanam% na#ma labhate || uktama#lambanam || 4. samuda#gama#nuttaryam samuda#gama: katama: ? avaikalya#'pratiks%epo'viks%epas*ca prapu#ran%a# ||29|| samutpa#do niru#d%his*ca karman%yatva#pratis%t%hita# | nira#varan%ata# tasya#'pras*rabdhisamuda#gama: ||30|| ityes%a das*avidha: samuda#gama: | tatra pratyaya#vaikalyam% gotrasamuda#gama: | maha#ya#na#pratiks%epo adhimuktisamuda#gama: | hi#naya#na#viks%epas*cittotpa#dasamuda#gama: | pa#ramita#paripu#ran%a# pratipattisamuda#gama: | a#ryama#rgotpa#do niya#- ma#vakra#ntisamuda#gama: | kus*alamu#laniru#d%hitvam% di#rghaka#laparicaya#t sattvapari- @072 pa#kasamuda#gama: | cittakarman%yatvam% ks%etraparis*uddhisamuda#gama: | sam%sa#ranirva#n%a#- pratis%t%hata# avinivartani#yabhu#mivya#karan%ala#bhasamuda#gama:; sam%sa#ranirva#n%a#bhya#ma- vinivartana#t | nira#varan%ata# buddhabhu#misamuda#gama: | tadapras*rabdhirbodhisandars*ana- samuda#gama: | ityetat- s*a#stram% madhyavibha#gam% hi gu#d%ham% sa#ra#rthameva ca | maha#rtham% caiva sarva#rtha sarva#'narthapran%odanam ||31|| sama#ptam% madhya#ntavibha#gas*a#stram madhyama# pratipatpraka#s*ana#nmadhya#nta vibha#gamapyetanmadhyasya#ntayos*ca praka#s*a- na#t | gu#d%hamiti | a#dyaparavarjitasya madhyasya va# tarkasya#gocaratva#t parava#- dibhirabhedyatva#cca yatha#kramam | maha#rthamiti | svapara#dhika#ra#t | sarva#rtha- miti | ya#natraya#dhika#ra#t | sarva#narthapran%odanamiti | kles*ajn~eya#varan%a- praha#n%a#va#hana#t || 5. a#nuttaryapin%d%a#rtha: a#nuttaryapin%d%a#rtha: | sama#satastrividhama#nuttaryam-pratipatti:, pratipattya#- dha#ra:, pratipattiphalam% caiva | sa# ca pratipattirya#dr%s*i# parama#, yena ca `yatha#prajn~aptito dharme maha#ya#namanaskriya#' ityevama#dina# yatha# yena praka#ren%a aviks%epaparin%ata# ca s*amathabha#vanaya#, aviparya#saparin%ata# ca vipas*yana#bha#vanaya#, yadartham% ca madhyamaya# pratipada# nirya#n%a#rtham% yatra ca das*asu bhu#mis%u vis*is%t%a# ca#vis*is%t%a# ca || 6. aviparya#sapin%d%a#rtha: aviparya#sa#na#m% pin%d%a#rtha: | vyan~jana#viparya#sena s*amathameva nimittam% prati- vidhyati | artha#viparya#sena vipas*yana#nimittam% pratividhyati | manaska#ra#vipa- rya#sena viparya#sanida#nam% parivarjayati | avisa#ra#viparya#sena tannimittamud- gr%hi#tam% karoti | svalaks%an%a#viparya#sena tatpratipaks%en%a#vikalpam% ma#rgam% bha#vayati | sa#ma#nyalaks%an%a#viparya#sena vyavada#naprakr%tim% pratividhyati | as*uddhis*uddhi- manaska#ra#viparya#sena tada#varan%aprahi#n%a#prahi#n%ata#m% praja#na#ti | tada#gantukatva#- viparya#sena sam%kles*avyavada#nam% yatha#bhu#tam% praja#na#ti | atra#sa#nunnatyaviparya#sena nira#varan%o nirya#ti ||31|| || ya#na#nuttaryapariccheda: pan~cama: || vya#khya#mima#mupanibadhya yadasti pun%yam% pun%yodaya#ya mahate jagatastadastu | jn~a#nodaya#ya ca yato'bhyudayam% maha#ntam% bodhitrayam% ca na cira#jjagadas*nuvi#ta || iti madhya#ntavibha#gaka#rika#bha#s%yam% sama#ptam || || kr%tiriyama#ca#ryabhadanta vasubandho: || @001 || a#ryamavjus*riye kuma#rabhu#ta#ya nama: || a#ryamaitreyapran%i#tam madhya#ntavibha#gas*a#stram a#ca#ryasthiramativiracita- a#gama#nusa#rin%i#t%i#ka#m%s*opetam man*gala#caran%am uttamajana# hi pra#yas*o gurum, s*raddha#devata#m% ca#bhyarcya karmasu pravartante-itya- yamapyahamuttamajananayamanuvarti# madhya#ntavibha#gasu#trabha#s%yam% ciki#rs%uriti jn~a#pana#rtham% tatpran%eturvaktus*ca pu#ja#m% kr%tva# tadarthavibha#ga#ya prayukta iti prati- pa#dayanna#ha (a#ca#ryo vasubandhu:)- s*a#strasya#sya pran%eta#ramabhyarhya sugata#tmajam | vakta#ramasmada#dibhyo yatis%ye'rthavivecane ||iti|| asya ka#rika#s*a#strasya a#ryamaitreya: pran%eta# | vakta# punarasya a#ryo'san*ga: | tasma#cchrutva#''ca#ryavasubandhustasya bha#s%yamakarot | tau ca paramaprajn~a#vitya- bhra#ntavabodhau su#tra#rthamupadis*ata iti bha#s%ye gauravamutpadyate | iyam% pran%eturvaktus*ca prati#tya# prabha#vana#, na tu tarka#gamama#tren%a prabha#vaneti | pran%etustattva#vabodha- sampadam% nirdes%t%um-sugata#tmajamiti | lokottarajn~a#napra#pakas*abdavis*es%aprabha#sa# vijn~aptaya: s*a#stram | athava# s*a#sana#ccha#stram | yadupades*a: sarvakles*apraha#n%a#ya#padyate, nirantaradi#rghavividha- ti#vradu:khabhi#ta#n durgaterbhava#cca santra#yate | a#ha {1. madhyamakas*a#strasya prasannapadat%i#ka#ya#: pra#rambhe a#ca#ryas*candraki#rtti: |} ca- `yaccha#sti ca kles*aripu#nas*es%a#n santra#yate durgatito bhava#cca | taccha#sana#t tra#n%agun%a#cca s*a#strametad dvayam% ca#nyamates%u na#sti' || dharmanaira#tmyades*anaya# nirvikalpajn~a#notpa#da#t tadabhya#sa#cca ni:s*es%ava#sana#kles*a- jn~eya#varan%apraha#n%amava#pyata iti yatha#bhu#tanaira#tmyapratipa#dana#rtham% s*a#stra#rambha: || @002 s*a#stra-s*ari#ravyavastha#panam laks%an%am% hya#vr%tistattvam% pratipaks%asya bha#vana# | avastha# ca phalapra#ptirya#na#nuttaryameva ca ||1|| tatra#dita: s*a#stras*ari#ravyavastha#panam | ete sapta#rtha# asmin~cha#stre uddis%t%a#:- 1. laks%an%amiti laks%yate'neneti | tacca dvividham-sam%kles*alaks%an%am, vyavada#nalaks%an%am% ca | tatra sam%kles*alaks%an%am% navavidham% `abhu#taparikalpo'sti' (ka#0 1) itya#ramya `saptadha#'bhu#takalpana#t (ka#0 11) iti ya#vat | athava#-laks%yate taditi laks%an%am | evam% hi sam%kles*o vyavada#nam% ca sam%kles*a- vyavada#natvena laks%yata iti laks%an%am% bhavati | athava#-dvayo: sam%kles*avyavada#nayorlaks%an%am% dvividham laks%an%am | tacca sva- laks%an%am, sa#ma#nyalaks%an%am% ca | 2. a#vr%ti:=a#varan%am | a#vr%n%oti kus*ala#n dharma#n, a#vriyante va#'nena kus*ala# dharma# itya#varan%am | tat punastripan~ca#s*atpraka#ram | 3. tattvamiti tadevedam, tat tasya bha#vastattvam | avipari#tamityartha: | tat punardas*avidham | 4. vipaks%apraha#n%a#t paks%a: pratipaks%a: | sa hi ma#rga: | tadabhya#so @003 bha#vana# | 5. avastha# | tasyaiva santa#nenotpattivis*es%a: | sa# punarekonavim%s*ati- praka#ra# gotra#vastha#dika# | 6. phalasya la#bha: phalapra#pti: | tatpuna: pan~cadas*a- praka#ram% vipa#kaphala#di | 7. ya#na#nuttaryamiti | ya#tyaneneti ya#nam | ya#nam% ca tada#nuttarya ceti | tatpunastrividham% pratipattya#nuttarya#di | iti sapta#rtha#: | tatha# hi-bodhisattvena#dhimukticarya#bhu#misthitena s*aktipratis%t%hitena- 1. prathamam% sam%kles*avyavada#nakus*alena bhavitavyam | 2. tata: kus*ala#na#m% dharma#n%a#m% yasya yada#- varan%am% tasya tad jn~eyam; tasya#'praha#n%a#d vimukterasambhava#t | avijn~a#tam% ca praha#tum% na s*akyate; dos%a#dars*ana#t | 3. tatastada#varan%a#d yena#lambanena cittam% vimucyate tat tattvam% veditavyam | 4. tatastena#lambanena tada#varan%asya yena prayogen%a ks%ayo bhavati sa# pratipaks%abha#vana# jn~eya# | 5. tatastasya#m% pratipaks%a- bha#vana#ya#m% vipaks%aha#nya# pratipaks%avr%ddhya# ca#vastha# jn~eya# gotra#vastha#dika# | 6. tato lokottaradharma#bhimukhi#karan%am | phala#ni srota a#pannaphala#di#ni vedi- tavya#ni | 7. sarvamapyetat sottara#cchra#vaka#dibhi: sa#dha#ran%am% bodhisattva#na#m | bodhisattva#na#m% tu a#nuttaryamasa#dha#ran%am% saptamo'rtha a#nuttaryam ||1|| @004 1. prathamo laks%an%apariccheda: 1. abhu#ta-parikalpa: tatra laks%an%ama#rabhya#ha- abhu#taparikalpo'sti dvayam% tatra na vidyate | s*u#nyata# vidyate tvatra tasya#mapi sa vidyate ||1|| kecid virundhanti-sarvadharma#: sarvatha# ni:svabha#va#:, s*as*avis%a#n%avaditi | ata: sarva#pava#dapratis%edha#rthama#ha-abhu#taparikalpo'sti | svabha#vata iti va#kyas*es%a: | nanvevam% su#travirodha:, `sarvadharma#: s*u#nya#:' iti su#tre vacana#t ? na#sti virodho yasma#d dvayam% tatra na vidyate | abhu#taparikalpo hi gra#hyagra#hakarahita: s*u#nya ucyate, na tu sarvatha# ni:svabha#va: | yadyevam, dvayam% s*as*avis%a#n%avatsarvatha# na#sti abhu#taparikalpas*ca svabha#vato- 'sti, evam% s*u#nyata#'bha#vaprasan*ga: ? naitadevam, yasma#t s*u#nyata# vidyate tvatra | iyameva hi s*u#nyata# ya# gra#hyagra#hakarahitata#'bhu#taparikalpe | na s*u#nyata# `na#stitvam%' bhavati | yadi advaya# s*u#nyata#, sa# ca#bhu#taparikalpe'sti, tatkatham% vayamamukta#: ? vidyama#na# ca kasma#nna gr%hyate ? iti sam%s*aya#panayana#rthama#ha-tasya#mapi sa vidyate iti | yasma#t s*u#nyata#ya#mapi abhu#taparikalpo vidyate, tasma#d bhavanto na mukta#: | ataeva ca samalatva#nna prasanna#'bdha#tuvadavagantum% s*akya# | na hyavis*odhita#ya#m% moks%o'sti | sam%klis%t%a# ca mahata# yatnena vis*odhyata iti na#styayatnena moks%a: (1) athava#-cittacaittebhyo'nyatra ru#pa#dayo dravyatvena santi#ti yes%a#m% dars*anam% tatpratis%edha#rthama#ha-abhu#taparikalpo'sti#ti | sa eva#sti dravyata: | na#sti ru#pam% tadvyatiriktam; yasma#d dvayam% tatra na vidyate | na hyabhu#taparikalpa: kasyacid gra#haka:, na#pi kenacid gr%hyate | kim% tarhi ? gra#hyagra#hakatvarahitam% vastuma#trameva; yato hi vijn~a#na#d bahirna ru#pa#di gr%hyate, svapna#divat | vijn~a#nam% hi ru#pa#dya#bha#samutpadyate | tasma#nnira#lambanameva svapna#da#viva#nyatra#pi sva- @005 bi#japaripa#ka#dartha#bha#sam% vijn~a#namutpadyata ityavaseyam | gra#hya#bha#ve gra#hakabha#vo na yujyate | yadi tarhi gra#hya#bha#vastena vis*uddhya#lambana#'bha#va#n moks%a#bha#va: ! naitadevam; s*u#nyata# hi vis*uddhya#lambana# | sa# ca gra#hyagra#hakarahitata# | sa# ca#bhu#taparikalpe'sti#ti na moks%a#bha#va: | vidyama#na# kimartham% na gr%hyate ? abhu#taparikalpa#''vr%tatva#nna gr%hyate; a#ka#s*anairmalyavat, na tvasattva#diti | (2) athava#-sam%kles*avyavada#navyatiriktam% laks%an%am% na#sti-ityata: sam%kles*avyava- da#nalaks%an%apari#ks%a#rthama#ha-abhu#taparikalpo'sti#ti | abhu#taparikalpasvabha#va: sam%kles*a:; bhra#ntilaks%an%atva#t | sva#tmanyavidyama#nena gra#hyagra#haka#''ka#ren%a prakhya#tena vyaktamasya bhra#ntiru#patvam | vyavada#nasvaru#papari#ks%a#rthama#ha-s*u#nyata# vidyate tvatra iti | vyavada#nam% s*u#nyata#svabha#vam; dvaya#'bha#vasvabha#vatva#t | atra ca s*u#nyata#prabha#vitatva#n ma#rganirodhayorapi grahan%am% veditavyam | sam%kles*a- paks%a#deva vyavada#napaks%o ma#rgayitavya:, na puna: pr%thaksattvamasya#sti#ti pradars*ana#rtha- ma#ha-atra iti | yadi dvayam% na vidyate, kimartham% tadasti#ti lokabhra#ntiriti sya#t pras*na: | tasma#da#ha-tasya#mapi sa vidyate iti | sa iti gra#hyagra#haka- vikalpa: | abhu#tamasmin dvayam% parikalpyate'nena vetyabhu#taparikalpa: | abhu#ta- vacanena yatha#tra parikalpyate gra#hyagra#hakam% na tatheti pratipa#dayati | parikalpa- vacanena tu artho yatha# parikalpyate tatha# na bhavati#ti pratipa#dayati | evamasya gra#hyagra#hakavinirmuktam% laks%an%am% paridi#pitam% bhavati | ka: punarasau abhu#taparikalpa: ? ati#ta#na#gatavartama#na# hetuphalabhu#ta#strai- dha#tuka# ana#dika#lika# nirva#n%aparyavasa#na#: sam%sa#ra#nuru#pa#s*cittacaitta# avi- s*es%en%a#bhu#taparikalpa: | vis*es%astu gra#hyagra#hakavikalpa: | tatra gra#hyavikalpo'rtha- sattvapratibha#sam% vijn~a#nam | gra#hakavikalpa a#tmavijn~aptipratibha#sam | dvayam gra#hyam% gra#hakam% ca | tatra gra#hyam% ru#pa#di, gra#hakam% caks%urvijn~a#na#di | gra#hyagra#hakabha#va- rahitata# abhu#taparikalpasya s*u#nyata# | @006 na khalu abhu#taparikalpo'pi abha#varu#po bhavati | yatha# rajju: s*u#nya# sarpa- svabha#vena tatsvabha#vatva#bha#va#t sarvaka#lam% s*u#nya#, na tu rajjusvabha#vena s*u#nya#, tatheha#pi | evam% yasmin yanna#sti tat tena s*u#nyamiti samyaganupas*yati | kasmin kim% na#sti ? abhu#taparikalpe dvayam | yat punariha#vas*is%t%am% tat sat | kim% punariha#vas*is%t%am ? abhu#taparikalpa:, s*u#nyata# ca | tatra#bhu#taparikalpe dvayam% na vidyate iti dars*ana#danadhya#ropa: | abhu#taparikalpa: s*u#nyata# ca#stam% ti dars*ana#danapava#da: | avipari#tas*u#nyata#laks%an%amudbha#vitam | yacchu#nyam% tasya sadbha#va#d, yena s*u#nyam% tasya tatra#bha#va#t | sarvabha#ve sarva#bha#ve va# na#vipari#tam% s*u#nyata#laks%an%am; s*u#nyata#ya# eva#bha#vaprasan*ga#t | yatha# ca rajjurma#ya# va# sva#tmanyavidyama#nena sarpa#ka#ren%a purus%a#dineva prabha#sate, tatra kasyacid gra#hanivartana#rtha sarpapurus%a#dina# s*u#nyetyucyate; evamabhu#taparikalpo'pi sva#tmanya- vidyama#nena gra#hyagra#haka#''ka#ren%a prakhya#yama#no ba#la#na#m% tadgraha#bhinives*a- tya#jana#rtham% dvayena s*u#nya ityucyate || (3) ||1|| na s*u#nyam% na#pi ca#s*u#nyam% tasma#t sarvam% vidhi#yate | sattva#dasattva#t sattva#cca madhyama# pratipacca sa# {1. ka#rikeyam% kvacidanyasmin pu#rvasam%skaran%e'nyatha#pyupalabhyate- "na s*u#nyam% na#pi ca#s*u#nyam% sarva sadasallaks%an%am | sattva#dabhu#takalpasya dvaya#sattva#cca des*itam" || iti ||} ||2|| hetupratyayapratibaddha#tmala#bhatva#d abhu#taparikalpa: sam%skr%tam, s*u#nyata# puna- stannirapeks%atva#d asam%skr%tam% vidhi#yate prajn~a#pa#ramita#dis%u | sarvamiti sam%skr%tama- @007 sam%skr%tam% ca | abhu#taparikalpa#tmatvena sam%skr%tam% na s*u#nyam, gra#hya-gra#haka#tmana# ca s*u#nyam | evamasam%skr%tamapi dharmata#ru#pen%a na s*u#nyam, dvayena ca svaru#pata# s*u#nyam ||2|| evamabhu#taparikalpasya sallaks%an%amasallaks%an%am% ca khya#payitva# ida#ni#m% svalaks%an%am% khya#payati-- artha-sattva#''tma-vijn~apti-pratibha#sam% praja#yate | vijn~a#nam% na#sti ca#sya#rthastadabha#va#t tadapyasat ||3|| vijn~a#nasvabha#vo'bhu#taparikalpa: | tacca vijn~a#nam% sasamprayogamiha#bhipretam | gra#hyagra#haka#bhinives*a eva artha sattva#dipratibha#sanibandhana: | na#sti ca#sya#rtha- stadabha#va#t tadapyasat | tatra artha-sattva-pratibha#sama#layavijn~a#nam% sasamprayogam | tacca vipa#katva#d avya#kr%tameva | a#tmapratibha#sam% klis%t%am% mana: sasamprayogam | tacca nivr%ta#vya#kr%tam | vijn~aptipratibha#sam% kus*ala#kus*ala#vya#kr%tam% sasamprayogam% caks%urvijn~a#na#dis%at%kam | tadeta#ni arthasattva#tmavijn~aptipratibha#sa#ni as%t%au vijn~a#na#ni sasamprayoga#n%i samudayasatya sam%gr%hi#ta#t sahaka#ripratyaya#peks%a#d a#laya- vijn~a#na#d yatha#sambhavam% pan~cagatis%u prabhavanti | kus*ala#kus*ala#vya#kr%tadharmava#sana#- bhu#to'sti kas*cid vis*es%a a#layavijn~a#nasya, yada#dhipatyena parasparabhinna#bha#sam% vijn~a#nam% praja#yate | kathamasatyartha#dau vijn~a#nam% tada#bha#samutpadyate ? nahi purus%e'sati stha#n%u: purus%a#bha#so bhavati ? nais%a dos%a:; artha#bha#sam% hi vijn~a#nam% kr%tavata#m% vijn~a#na#t pr%thagbhu#ta#rthasadbha#ve'bhinives*a: taimirika#n%a#m% kes*on%d%uka#dis%viva | tasma#t tadabhinives*atya#jana#rthamucyate- vijn~a#namevedamartha#bha#samutpadyate iti | evam% ca#s%t%avijn~a#navastuka: paratantro'bhu#taparikalpa iti | 1. arthapratibha#sam% ru#pa-s*abda-gandha-rasa-spars*a-dharmasvaru#pen%a pratibha#sam; tada#- ka#ren%otpannatva#t | 2. sattvapratibha#sam% yat pan~cendriyatvena svaparasanta#nayo: pratibha#sa ityadhikr%tya | adhikas*aktistha#natva#t pan~casvindriyes%u sattva#khya# | taistes%u va# sajjata iti sattva: | tada#ka#rotpattita#mupa#da#ya vijn~a#nam% tada#- bha#sam | 3. a#tmapratibha#sam% ca#tmamoha#disamprayuktatva#t klis%t%am% mana:, klis%t%asya manasa a#tmamohena#tmadr%s%t%ya#''tmatr%s%n%aya# asmima#nena ca nityam% @008 samprayuktatva#t; tes%a#m% ca#tma#lambanatva#d yuktam% klis%t%asya manasa: a#tmaprati- bha#satvam | 4. vijn~aptipratibha#sam% s%ad% vijn~a#na#ni | vis%ayagra#hakaru#pen%a prakhya#- na#t tada#ka#rotpattita#mapa#da#ya vijn~aptipratibha#sam | na#sti ca#sya#rtham% iti catus%t%ayasya#''ka#rasyeti | arthasattvapratibha#sayora- na#ka#ratva#t a#tmavijn~aptipratibha#sayos*ca vitathapratibha#satva#t | arthasattva- pratibha#sayorgra#hyaru#pen%a prakhya#na#d vitathapratibha#satva#sambhava#d ana#ka#ratva- meva#rtha#bha#ve ka#ran%am | na tvanyayorgra#hakaru#pen%a prakhya#na#dana#ka#ra: | vitathaprati- bha#satvameva#rtha#bha#ve'tra ka#ran%amuktam | a#ka#ro hi a#lambanasya#nitya#diru#pen%a grahan%apraka#ra: | sa ca#nayorna#sti; gra#hyaru#pen%a prakhya#na#t | ato'na#ka#ratva#dagra#hakatva#dityartha: | a#lambanasamvedanam% va# a#ka#ra:, tacca tayorna#sti#tyupalabdhyabha#va#dana#ka#ra: | evam% sati loka- s*a#straprasiddhebhyo ru#pa#dibhyas*ca vijn~a#nasya ko'sa#va#tma#tis*ayo yatasta#n nira#kr%tya tairabhinnaru#pam% vijn~a#nam% gr%hyate; tadvyatiriktasya#rthasya#sambhava#t ? etadevam% vyavastha#pyate-yasma#d bhinna#rthasvaru#pamasannapi cittasanta#naprati- niyamena svabi#ja#t pratyeka#tmagr%hi#tam% bhinna#rtha#dipratibha#sam% vijn~a#nam% prasu#yate | tatha# hi preta# apa: pu#yapuri#s%amu#tra#dipu#rn%a#: pas*yanti, manus%ya#daya: puna: svaccha- s*i#talodakaparipu#rn%a# upalabhante, yoginas*ca#s*ubhamanasika#ra#dyabhyasta# nirantaram% pr%thivi#m% kan*ka#lapu#rn%a#m% pas*yanti | tasma#t tadarthamantaren%a sarvamarthasattva#dinirbha#sam% vijn~a#nameva prasu#yata iti nis*ci#yate | gra#hya#bha#ve dvayora#tmavijn~aptipratibha#sayorgra#haka#ka#ren%a prakhya#na#d vitatha- pratibha#satvam | athava# yatha# vijn~a#nena#rtha: parikalpyate, tatha#'rthasya#'bha#va iti vitatha#lambanatva#d vitathapratibha#sata# | tatha# hi-vijn~aptirapi vijn~aptyantara- parikalpitena#tmana# s*u#nyeti siddha#nta: | atas*ca#rthasattvavijn~a#nasyeva a#tma- vijn~aptipratibha#sasya#pi artha#bha#va: | artha#bha#va#t tadvijn~a#namasat | vija#na#- ti#ti vijn~a#nam | gra#hya#bha#ve vijn~a#tr%tvamapyayuktam | tasma#dartha#bha#va#d vijn~a#tr%tvena vijn~a#namasat, na tvarthasattva#tmavijn~aptipratibha#sataya# | tadasattve hi sarvatha#'bha#vaprasan*ga:; tadvyatireken%a vijn~a#nasvabha#va#nirdes*ana#t ||3|| @009 evam% gra#hyagra#haka#bha#va#t tatpratibha#savijn~a#nasadbha#va#cca yat pu#rvam% prati- jn~a#tam-`abhu#taparikalpo'sti dvayam% tatra na vidyate' iti, tat siddhamiti pradars*ayanna#ha- abhu#taparikalpatvam% siddhamasya bhavatyata: | na tatha# sarvatha#bha#va#t tatks%aya#nmuktiris%yate ||4|| abhu#taparikalpatvam% ca tes%a#m% caturn%a#m% vijn~a#na#na#m% siddham | na tatha#stitva#nna ca sarvatha# na#stitva#t | tatra catu:praka#re'pi ana#ka#ratva#d vitatha#ka#ratva#cca yatha#sambhavam% gra#hakatva#bha#va: | vijn~aptyantaraparikalpitena#tmana# sarvasya s*u#nya- tva#d gra#hyatva#bha#va: | na tu sarvatha#bha#va:; bhra#ntima#trotpa#da#t | svayamasadapi yada#ka#ren%a pratibha#sate, sa# bhra#ntirma#ya#vat | bhra#ntivijn~a#nasya sadbha#va#nna sarvatha#'bha#va: | yadi tasya sarvatha#bha#va eves%yate, na bandho na moks%a iti; sam%kles*avyava- da#na#pava#dados%a: sya#t | yadi punarevam% parama#rthata: sya#d, evam% sati nitya: sam%kles*a: sya#t | tatha# ca nirva#n%a#bha#va: | evam% bhra#ntima#trasya#pyabha#ve sam%kles*a#bha#vo nityam% ca vyavada#nam% prasajyate | evam% cobhayatha#pi moks%a#rthina#m% vyartho yatna: sya#t | ato'bhu#taparikalpo'sti, dvayam% ca na vidyate-ityavas*yamabhyupagantavyam ||4|| @010 ida#ni#m% san*grahalaks%an%am% khya#payati- kalpita: paratantras*ca parinis%panna eva ca | artha#dabhu#takalpa#cca dvaya#bha#va#cca des*ita: ||5|| 1. gra#hyam% gra#hakam% ca svabha#vas*u#nyatva#dabhu#tamapyasti#ti parikalpyate iti parikalpita ityucyate | na punastattvato'sannapi vyavaha#rato'sti#ti svabha#va ucyate | 2. paratantra: paravas*a:; hetupratyayapratibaddhajanmakatva#t | a#ha ca- `paratantrasvabha#vo hi s*uddhalaukikagocara:' iti | 3. ya#'bhu#taparikalpasya dvayarahitata# sa# parinis%panna: svabha#va: | tasya#- 'sam%skr%tatva#nnirvika#ratvena parinis%pannatva#t | a#ha ca- `kalpitena svabha#vena tasya ya#tyantas*u#nyata# | svabha#va: parinis%panno'vikalpajn~a#nagocara: ||' iti || artha: parikalpitasvabha#va: | artho'tra ru#pa#dayas*caks%ura#daya a#tma# vijn~apta- yas*ca | sa ca kalpitena svabha#vena#'bhu#taparikalpe na#sti#tyata: parikalpita- svabha#va ucyate | abhu#taparikalpo ya: sa paratantrasvabha#va: | parairhetupratyayai- stantryate ja#yate na tu svayam% bhavati#ti paratantra: | gra#hyagra#haka#bha#va: pari- nis%pannasvabha#va: | dvayarahitata# gra#hyagra#haka#bha#va ukta#, na tu dvayasya#bha#vama#tram | evam% ca#bhu#taparikalpa eva hetupratyayapa#ratantrya#t paratantra:, sa eva gra#hya- gra#hakaru#pen%a sva#tmanyavidyama#nena prakhya#na#t parikalpita:, sa eva ca gra#hya- @011 gra#hakarahitataya# parinis%panna: | evamabhu#taparikalpe traya: svabha#va#: sam%gr%hi#ta#: | evam% kr%tva#'bhu#taparikalpasya parijn~eyam, parijn~a#ya praha#tavyam, pariha#ya sa#ks%a#- tkartavyam% ca vastu pradars*itam% bhavati ||5|| upa#yalaks%an%am% dars*ayati- upalabdhim% sama#s*ritya#'nupalabdhi: praja#yate | nis*ritya#'nupalabdhim% ca#nupalabdhi: praja#yate ||6|| vijn~aptima#tratopalabdhima#s*ritya artha#nupalabdhirja#yate | svabi#japaripa#ka#d ru#pa#dya#bha#sam% vijn~a#nam% pravartate, na tu ru#pa#diko'rtho'sti#ti | evam% gra#hakopalabdhi sama#s*ritya gra#hya#nupalabdhim% pravis*ati | vis%aya#nupalabdhima#s*ritya vijn~apterapyanu- palabdhirja#yate, yato na gra#hya#bha#ve gra#hakatvam% yujyate; gra#hyatva#peks%aya# tadgra#ha- kasya vyastha#pana#t | evam% gra#hyagra#hakayo: parikalpitaru#payoranupalabdhim% pravis*ati, na gra#hyagra#hakarahitasya#'bhu#taparikalpasyeti dars*anam% bhavati ||6|| upalabdhestata: siddha# nopalabdhisvabha#vata# | tasma#cca samata# jn~eya# nopalambhopalambhayo: ||7|| upalabhya#rthabha#ve upalabdhyabha#va: | na tu taya# kin~cidupalabhyate; artha#- bha#va#t | yasma#dupalabdhiranupalabdhisvabha#va# tasma#t samata# nirvikalpataya# | ata: parama#rthato'nupalabdhisvabha#va#'pi loke s*a#stre ca prati#tatva#t sati#ti @012 na#sti virodha: | sama#ropa#pava#danirapeks%en%a pratya#tmadars*anena samata# jn~eya# | a#ha ca- `na#paneyamata: kin~cit praks%eptavyam% na kin~cana | dras%t%avyam% bhu#tato bhu#tam% bhu#tadars*i# vimucyate ||' iti ||7|| prabhedalaks%an%am% parya#yalaks%an%am% ca khya#payati- abhu#taparikalpastu cittacaitta#stridha#tuka#: | tatra#rthadr%s%t%irvijn~a#nam% tadvis*es%e tu caitasa#: ||8|| ka#ma-ru#pa-a#ru#pyadha#tubhedena tridha#tuka#s*cittacaitta# abhu#taparikalpa: | ye sattva# na#raka#dya# vim%s*atipraka#ra#ste ka#madha#tu:, ye saptadas*apraka#ra# brahmaka#yika#- dya#ste ru#padha#tu:, ye a#ka#s*a#nantya#yatana#dya#s*catu:praka#ra#ste a#ru#pyadha#tu: | anye tu-aprahi#n%aka#mara#ga# avidhu#taru#pasam%jn~a#: ka#ma#vacara#: ka#madha#tu:, prahi#n%aka#mara#ga# avidhu#taru#pasam%jn~a# ru#pa#vacara# ru#padha#tu:, prahi#n%aka#mara#ga# vidhu#taru#pasam%jn~a#s*ca#ru#pya#vacara#: a#ru#pyadha#tu: | apare tu-nityam% viks%ipta#s*caitasikadu:khapraka#ra#: ka#madha#tu:, sama#hita# vigatacaitasikadu:khapraka#ra# ru#padha#tu:; sama#hita#: prahi#n%asukhadu:khapraka#ra# a#ru#pyadha#tu: | @013 tatra#'rthama#tradr%s%t%irvijn~a#namiti | vastusvaru#pama#tropalabdhirityartha: | artha- vis*es%adr%s%t%is*caitasa# vedana#sam%jn~a#daya iti | tena tena vis*es%aru#pen%a tatra#bhipravr%tte: || pravr%ttilaks%an%am% dars*ayati-- ekam% pratyayavijn~a#nam% dviti#yamaupabhaugikam | upabhoga-pariccheda-preraka#statra caitasa#: ||9|| ekamitya#layavijn~a#nam | s*es%a#n%a#m% sapta#na#m% vijn~a#na#na#m% hetupratyayabha#vena heturiti pratyayavijn~a#nam | a#li#yante sarvasa#sravadharma#statra phalabha#vena, tacca tes%u hetubha#venetya#laya: | abhidharmasu#traga#tha#ya#m- "sarvadharma# hi a#li#na# vijn~a#ne tes%u tat tatha# | anyonyaphalabha#vena hetubha#vena sarvada# |" iti | dviti#yam% vijn~a#nam% tatphalam% saptavidham% pravr%ttivijn~a#nam | upabhogaprayojanatva#d aupabhaugikam | tatra vijn~a#ne ye caitasa#ste'pi tatphalam | pravr%ttivijn~a#na- sya#dhipatipratyayo na hetupratyaya iti na#sti pravr%ttivijn~a#nasya pratyayatvaprasan*ga: | upabhogo vedana# | sukha#, du:kha#, asukhadu:kha#-iti tripraka#ra# | upa- bhujyate iti upabhoga:, anubhu#yate ityartha: | ato ba#la#statsam%vedanaya# vis%ayes%u sajyante | arthopalabdhis*ca na vijn~a#na#danya# | @014 pariccheda: paribhoga: sam%jn~etyartha: | upabhoge sam%jn~a#ya#m% ca vijn~a#napravartaka#: sam%ska#ra#s*cittamanaska#ra#daya: preraka#: ||9|| ida#ni#m% sam%kles*alaks%an%am% dars*ayati- cha#dana#dros%an%a#ccaiva nayana#t samparigraha#t | pu#ran%a#t tripariccheda#dupabhoga#cca kars%an%a#t ||10|| nibandhana#da#bhimukhya#d du:khata: klis*yate jagat | dvedha# tredha# ca sam%kles*a: saptadha#'bhu#takalpana#t ||11|| atra#'yam% pravr%ttipaks%amadhikr%tya dva#das*a#n*ga: prati#tyasamutpa#do dars*ita: | tatra- cha#dana#diti avidyaya# yatha#bhu#tadars*anavibandhana#t | ropan%a#diti sam%ska#rai- rvijn~a#nakarmava#sana#ya#: ropan%a#t | punarbhavamabhisam%skaroti#ti sam%ska#ra: | tacca avidya#dhipatya#t punarbhavam% sam%skartu samartho bhavati, na tu satta#ma#tren%a | nayana#- diti vijn~a#nenotpattistha#napra#pan%a#t | vijn~a#nas*abdeneha#''layavijn~a#namabhipretam, na tu pravr%ttivijn~a#nam | karmaparibha#vitena vijn~a#nena santa#nena pravr%ttya# cyuti- stha#na#dupapatti stha#ne punarbhavabi#jabhu#ta#ya# va#sana#ya#: pra#pan%am% nayanam | sampari- graha#diti na#maru#pen%a#''tmabha#vasyeti | na#maru#pam% hi pan~ca skandha#: | te @015 ca#'nutpannas%ad%a#yatana#: | pu#ran%a#diti a#s*rayaparipu#rita#t s%ad%a#yatana#t | tripariccheda#diti indriyavis%ayavijn~a#nasannipa#ta#t indriyasya sukha#divedanottpa- ttyanuku#lo yastripraka#ro vika#rastatpariccheda: spars*a: | upabhotga#diti veda- naya#, vedana#nubhava#dityartha: | kars%an%a#diti tr%s%n%aya# karma#ks%iptasya punarbhavasya samupastha#pana#t | nibandhana#diti upa#da#nairvijn~a#nasyotpattyanuku#les%u ka#ma#dis%u nibandhana#t | a#bhimukhya#diti bhavena kr%tasya karman%a: punarbhavavipa#kada#ne'bhi- mukhi#karan%a#t | du:khata iti ja#tya# jara#maran%ena ca | klis*yate jagat iti ja#tijara#vya#dhimaran%a#dibhistraidha#tuke ks%an%aparamparaya# a#javan~javi#bha#vena pi#d%yate | evam% sam%kles*alaks%an%a: prati#tyasamutpa#do vyavada#na- vipaks%amupaiti ||10-11|| dvidha# hetuphala#bhya#n~ca kles*akarmabhavaistridha# | viparya#sa#dihetutva#t sam%kles*a: saptadha# puna: {1. bha#s%ye es%a# ka#rika# na vya#khya#ta# ityasya#: ka#rika#tve sandeha: |} ||12|| dvidha# sam%kles*a: ka#ran%abhedakr%ta: | hetusam%kles*a: kles*akarmasvaru#pairan*gai: phala- sam%kles*as*ca s*es%airan*gairiti | tridha# sam%kles*a:-1. kles*asam%kles*a: avidya#tr%s%n%opa#da#na#ni#ti traya#n%a#m% @016 kles*a#tmakatva#t, 2. karmasam%kles*a: sam%ska#ra# bhavas*cetyubhayorapi karma#tma- katva#t-svaru#pa#vastham% karma sam%ska#ro bi#ja#vastham% bhava:; 3. janmasam%kles*a: s*es%a#n%yan*ga#ni; tes%a#m% janmasam%gr%hi#tatva#diti | puna: sa eva prati#tyasamutpa#da: sam%kles*a: saptadheti; saptavidhahetutva#t | 1. viparya#saheturavidya# | 2. a#ks%epahetu: sam%ska#ra#: | 3. upanayanaheturvijn~a#nam | 4. parigrahaheturna#maru#pas%ad%a#yatane | 5. upabhogahetu: spars*avedane | 6. a#kars%an%a- hetustr%s%n%opa#da#nabhava#: | 7. udvegaheturja#tijara#maran%a#ni | es%a sarva: sam%kles*o- 'bhutaparikalpa#t pravartate iti ||12|| @017 evamabhu#taparikalpasya navavidhalaks%an%amuktva# yatha# s*u#nyata# jn~a#yate, tatha# nirdis*ati- laks%an%an~ca#tha parya#yastadartho bheda eva ca | sa#dhanam% ceti vijn~eyam% s*u#nyata#ya#: sama#sata: ||13|| tatra s*u#nyata#laks%an%am% bha#va#bha#vapratis%edha#tmata# | s*u#nyata#parya#ya#: tathata#daya: | satyapi s*u#nyata#ya# vika#ra#bha#ve, a#gantukakles*asam%yogaviyoga#vastha#bheda#d bheda: | sa#dhanam=ma#rgabha#vana# ||13|| katham% s*u#nyata#ya# laks%an%am% vijn~eyam ? itya#ha- dvaya#bha#vo hyabha#vasya bha#va: s*u#nyasya laks%an%am | na bha#vo na#pi ca#bha#vo na pr%thaktvaikalaks%an%am ||14|| dvayasya gra#hyasya gra#hakasya ca#bhu#taparikalpe'bhu#taparikalpanena va# pari- kalpita#tmakatva#d vasturu#pen%a#bha#va: | tasya ca dvaya#'bha#vasya yo bha#va: sa s*u#nyata#ya# laks%an%am | abha#vasya dvaya#bha#varu#pasya#'bhu#taparikalpe bha#va: | na hi pra#gabha#vapradhvam%sa#bha#vau svopa#da#na#danyatra a#khya#tum% yuktau | anyonya#bha#vasya#pyu- bhaya#s*ritatva#deka#s*rayatvam% na yuktam | ato gra#hyagra#hakayoratyanta#bha#va eva s*unyateti jn~a#pitam% bhavati | vastutastu s*u#nyata# na bha#vo na#pi ca#bha#va iti | katham% na bha#va: ? yasma#d @018 dvayasya#bha#va: | katham% na#bha#va: ? yasma#d dvaya#bha#vasya bha#va: | etacca s*u#nyata#ya# laks%an%amabhu#taparikalpa#nna pr%thaktvaikalaks%an%am | pr%thaktve sati dharma#danya# dharmatatirna yujyate | evam% sati dharmata# dharma#ntarameva bhavati | na ca dharma#ntaram% dharma#ntarasya dharmata# bhavitumarhati | ekatve sati vis*uddhya#lambanam% na sya#t | vis*uddhyate'neneti vis*uddhi:=ma#rga: | evam% ca s*u#nyateyam 1. abha#valaks%an%a#, 2. ni:svabha#vasvaru#palaks%an%a#, 3. advaya- laks%an%a#, 4. tattva#nyatvavinirmuktalaks%an%a# ca paridi#pita# ||14|| s*u#nyata#parya#ya#n nirdis*ati- tathata# bhu#takot%is*ca#nimittam% parama#rthata# | dharmadha#tus*ca parya#ya#: s*u#nyata#ya#: sama#sata: ||15|| ananyatha#'viparya#sa-tannirodha#''ryagocarai: | hetutva#cca#ryadharma#n%a#m% parya#ya#rtho yatha#kramam ||16|| 1. ananyatha#rthena tathata# | avika#ra#rthena ityartha: | nityam% tatha#tva#t tatha#bha#va#t tathata# | sarvasmin ka#le na vikriyate | 2. aviparya#sa#rthena bhu#takot%i: | asama#ropa#napava#da#rthena ityartha: | bhu#tam% satyamavipari#tam | kot%i: paryanta: | yata: paren%a#nyajjn~eyam% na#styato bhu#takot%i: | viparya#so hi vikalpa: | nirvikalpakatva#n na viparya#savastu | 3. nimittanirodha#danimittam | sarvaireva @019 sam%skr%ta#sam%skr%tanimittai: s*u#nya# | 4. a#ryajn~a#nagocaratva#t parama#rtha: | paramam% lokottaram% jn~a#nam, tasya#rtha: | 5. a#ryadharmahetutva#d dharmadha#tu: | dha#tus*abdo'tra hetvartha: ||15-16|| s*u#nyata#prabhedam% khya#payati-abhu#taparikalpa: sam%kles*astatpraha#n%e vis*uddhiriti sam%kles*avis*uddhi-ka#layorapi s*u#nyata#vinirmuktam% na#nyad yat sam%klis*yate vis*udhyate ceti pradars*ana#rthama#ha- sam%klis%t%a# ca vis*uddha# ca samala# nirmala# ca sa# {1. ka#rika#m%s*o'tham% tattvasam%grahasya kamalas*i#lakr%tapan~jika#ya#mapyuddhr%ta:, pr%0 158 (bau0 bha#0 sam%0) |} | abdha#tu-kanaka#''ka#s*a-s*uddhivacchuddhiris%yate ||17|| yes%a#mavidus%a#m% gra#hyagra#haka#bhinives*ara#ga#dikles*amalinacitta santa#na#na#ma- pratipattivipratipattidos%en%a s*u#nyata# na prakhya#ti ta#n prati samaleti vyavastha#- pyate | yes%a#ma#rya#n%a#m% tattvajn~a#na#davipari#tacetasa#m% s*u#nyata# nirantarama#ka#s*avad virajaska# prakhya#ti ta#n prati prahi#n%amaletyucyate | evam% s*u#nyata#ya# a#peks%iki# @020 sam%kles*avis*uddhyordr%s%t%i: | prakr%tiprabha#svaratvena na svaru#pen%a samala# | yadi samala# sya#t savika#ra# sya#t | na hyavastha#bhedo vika#ramantaren%a dr%s%t%a: | vika#ras*co- tpa#davina#s*a#bhya#nanusyu#ta: | ata a#ha-katham% vika#radharmin%i#tva#danitya# na bhavati#ti ? tattvato'vastha#ya#: svabha#va#ntaramana#padyama#na#ya# a#gantukamala#- pagama#t | tasma#danitya# na bhavati#ti | yathaiva abdha#tukanaka#ka#s*a#na#matatsvabha#vatva#nnirmala- svabha#vatve'pya#gantuka- malavatvam, api ca a#gantukamala#pagame ca prakr%tivis*uddhatvam% svabha#va#ntara- pratipattimantaren%a#pi, evam% s*u#nyata#pya#gantukamalai: sam%klis*yate'vikr%tasvaru#pa#pi tadvigame ca vis*udhyate | tasma#nna#sau vika#radharmata#m% spr%s*ati ||17|| prajn~a#pa#ramita#ya#m% s%od%as*avidha# s*anyata# pat%hyate adhya#tmas*u#nyata# ya#vat abha#vasvabha#vas*u#nyateti ? vastubhedena s%od%as*avidha# bhavati, dvaya#bha#vasvaru#pe tu bhedo na#sti ||17|| bhoktr%-bhojana-taddeha-pratis%t%ha#vastus*u#nyata# | tacca yena yatha# dr%s%t%am% yadartham% tasya s*u#nyata# ||8|| pu#rva ta#vad bhokta# vibha#vitavyastatsneha#bhinives*atya#jana#rtham | tadanantaram% bhojanam% vis%aya: | tadanantaram% tadubhaya#dhis%t%ha#nam% s*ari#ram | tadadhis%t%ha#nasya s*ari#rasya @021 pratis%t%ha#vastu bha#janaloko vibha#vayitavya: | a#tmi#yasnehagra#havya#vartana#rtham etat caturvidham% vastu | tacchu#nyata# vastus*u#nyata# ||18|| kimartham% ca bodhisattva: s*u#nyata#m% pratipadyate iti ? a#ha- s*ubhadvayasya pra#ptyartham% sada# sattvahita#ya ca | sam%sa#ra#tyajana#rtham% ca kus*alasya#ks%aya#ya ca ||19|| gotrasya ca vis*uddhyartham% laks%an%avyan~jana#ptaye | s*uddhaye buddhadharma#n%a#m% bodhisattva: prapadyate ||20|| s*ubham% sam%skr%tam, asam%skr%tam% ca | sattva#rtha na maya# sam%sa#ra: paritya#jya: | aks%aya-s*ubham% nirupadhis*es%anirva#n%am | gotram% hi prakr%ti: | sa#nuvyan~jana#na#m% maha#- purus%alaks%an%a#na#m% pra#ptaye | balavais*a#radya#di#na#m% sarves%a#m% buddhadharma#n%a#m% pra#ptaye | iyam% caturdas*apraka#ra# s*u#nyata# ||19-20|| ka# punaratra s*u#nyata# ? pudgalasya#tha dharma#n%a#mabha#va: s*u#nyata#tra hi | tadabha#vasya sadbha#vastasmin sa# s*u#nyata# para# {1. ka#rikeyam% s*ri#ya#ma#gu#ci#maha#s*ayena bhot%abha#s%a#nuva#da#t sam%skr%tabha#s%ayettham% punassam%skr%ta#- pudgalasya ca dharma#n%a#matadbha#vo'tha s*u#nyata# ! tadabha#vasya sadbha#vastadanya# tatra s*u#nyata# ||iti|| ||21|| @022 yadyabha#vas*u#nyata# nocyate, parikalpitaru#payordharmapudgalayorbha#va eva prasa- jyeta | yadyabha#va-svabha#va-s*u#nyata# nocyate, s*u#nyata#ya# eva#bha#va: prasajyeta | tadabha#va#cca pudgaladharmayorbha#va: sya#t | evam% s%od%as*apraka#ra# s*u#nyata# ||21|| s*u#nyata#sa#dhanamadhikr%tya#ha- sam%klis%t%a# ced bhavenna#sau mukta#: syu: sarvadehina: | vis*uddha# ced bhavenna#sau hya#ya#so nis%phalo bhavet {1. ka#rikeyam% tattvasan*grahasya kamalas*i#lakr%tapan~jika#ya#muddhata#, pr%0 158 (bau0 bha#0 sam%0) | tatra `hya#ya#so' ityasya `vya#ya#mo' iti dhyeyam |} ||22|| moks%a: sam%kles*apraha#n%am | tacca ma#rgabha#vana#ta: | yadi dharma#n%a#m% s*u#nyata# a#gantukasam%kles*ai: sam%klis%t%a# na bhavet, evam% sati sam%kles*a#bha#va#t prayatnamantaren%a sarve sattva# mukta#: syu: | athotpanne'pi pratipaks%e anutpanna iva sa# prakr%tya# na vis*uddha# bhavet, evam% sati moks%a#rthama#rambho nis%phalo bhavet | ata: s*u#nyata# pr%thagjana#vastha#ya#m% klis%t%a#, a#rya#vastha#ya#m% ca s*uddha# bhavati ||22|| @023 ata eva idamapi siddham% bhavati- na klis%t%a# na#pi ca#'klis%t%a# s*uddha#s*uddha# caiva sa# | prabha#svaratva#ccittasya kles*asya#gantukatvata: ||23|| a#gama#nusa#rin%ya#m% madhya#nta-vibha#gat%i#ka#ya#m a#ca#ryabhadantasthiramativya#khya#ta#ya#m% laks%an%apariccheda: prathama: sama#pta: || @024 2. a#varan%aparicchedo dviti#ya: 1. vya#pya#dipan~ca#''varan%am vya#pi {1. `vya#pi' itya#rabhya aparapr%s%t%he `a#s*raya:' ityanto bha#ga: s*ri#ya#ma#gu#ci#maha#s*ayena bhot%abha#s%a#- nuva#da#t sam%skr%tabha#s%aya# pratisam%skr%ta iti dhyeyam |} pra#des*ikodriktam% sama#''da#navivarjanam | dvaya#varan%ama#khya#tam% navadha# kles*alaks%an%am ||1|| dvayorhi a#varan%am-bodhisattvagotra#n%a#m% s*ra#vaka#digotra#n%a#m% ca | athava#- dvividhama#varan%am-kles*a#varan%am% jn~eya#varan%am% ceti | tatra vya#pi bodhisattvagotra#n%a#m% kles*a#varan%am | vya#pnoti#ti vya#pi; sakala#rtha#varan%atva#t | kles*a eva#varan%am% kles*a#varan%am | jn~eye a#varan%am% jn~eya#- varan%am; jn~a#notpattipratibandhakatva#t | tat punaraklis%t%amajn~a#nam | pra#des*ikam% tu s*ra#vaka#di-gotra#n%a#m% kles*a#varan%am | udriktam% tu ra#ga#dicarita#na#ma#varan%am | yes%a#m% mande'pi vis%aye ra#ga#dipravr%ttirabhi#ks%n%am% te ra#ga#dicarita#: | samam% puna: samabha#gacarita#na#ma#varan%am | yes%a#m% vis%ayasannikars%e kles*a utpadyate na tvabhi#ks%n%am% te samabha#gacarita#: | sasa#ra#da#napraha#n%am% ca#varan%am | bodhisattvo hi kr%paya# sam%sa#ramupa#datte sattva#rtham%, prajn~aya# ca sam%sa#rados%am% yatha#bhu#tam% dr%s%t%va# tyajati | kles*alaks%an%ama#varan%am% navavidham ||1|| @025 2. navasam%yojana#''varan%am sam%yojana#nya#varan%amudvegasamupeks%ayo: | tattvadr%s%t%es*ca satka#yadr%s%t%estadvastuno'pi ca ||2|| na#na#du:khe sam%yojana#t sam%yojana#ni | ta#ni ca traidha#tuka#ni navavidha#ni anunaya- pratigha-ma#na-avidya#-dr%s%t%i-para#mars*a-vicikitsa#- i#rs%ya#-ma#tsaryaru#pa#n%i | ta#ni ca#varan%a#ni | tatra#nunayo ra#ga: | pratigho dves%a: | ma#namaham% mameti vyavaha#ra: | avidya# moha: | dr%s%t%i: satka#yadr%s%t%i:, antagra#hadr%s%t%irmithya#dr%s%t%is*ca | para#mars*o dr%s%t%ipara#mars*a:, s*i#labratapara#mars*as*ca | vicikitsa# sam%s*ayaru#pa# vimati: | i#rs%ya# dves%a#m%s*ikas*cetaso vya#ros%a: | ma#tsaryam% ra#ga#m%s*ikas*cetasa a#graho'paritya#geccha#ru#pa: | tatra anunayasam%yojanam% sam%sa#ra#dudvejane a#varan%am | pratighasam%yojanamupeks%a#ya#ma#varan%am | sapta puna: s*es%a#n%i tattvadars*ane a#varan%am | ma#na#disaptakasya satka#yadr%s%t%ira#s*raya: {1. `vya#pi' itya#rabhya aparapr%s%t%he `a#s*raya:' ityanto bha#ga: s*ri#ya#ma#gu#ci#maha#s*ayena bhot%abha#s%a#- nuva#da#t sam%skr%tabha#s%aya# pratisam%skr%ta iti dhyeyam |} ||2|| 3. bodhisattva#''varan%am nirodhama#rgaratnes%u la#bhasatka#ra eva ca | sam%lekhasya parijn~a#ne s*ubha#dau das*adha# param ||3|| udvege sam%sa#ra#dudvejane | upeks%an%e upeks%a#ya#m | jn~a#ne tattvadars*ane | etada#- varan%am% sa#ma#nya bodhisattvas*ra#vaka#di#na#m | anyada#varan%am% bodhisattva#na#m | tacca das*asu s*ubha#dis%u ||3|| @026 es%a# ma#varan%a#ni yatha#kramam% khya#payati- aprayogo'na#yatane'yogavihitas*ca ya: | notpattiramanaska#ra: sambha#rasya#prapu#rn%ata# ||4|| gotramitrasya vaidhurya cittasya parikhedita# | pratipattes*ca vaidhurya kudus%t%ajanava#sata# ||5|| daus%t%hulyamavas*is%t%atvam% traya#t prajn~a#vipakvata# | prakr%tya# caiva daus%t%hulyam% kausi#dyam% ca prama#dita# ||6|| saktirbhave ca bhoge ca li#nacittatvameva ca | as*raddha#nadhimuktis*ca yatha#rutavica#ran%am ||7|| saddharme'gauravam% la#bhe guruta#'kr%pata# tatha# | s*rutavyasanamalpatvam% sama#dhyaparikarmita# ||8|| aprayogo'na#rambha: | bodherbodhya#va#haka#na#m% ca kus*alamu#la#na#m% yadutpattidva#ram% tada#yatanam | tasma#danyat ana#yatanam | tasmin prayoga: ana#yatanaprayoga: | yonirupa#ya:, yasya ya upa#yastasma#danyatha#prayoga: ayonis*a: prayoga: | ayo- nis*omanaska#rastannimitto va# prayoga: | s*ubhasya kus*alasya#nutpattirbodhera#- varan%am | ata: yat kus*alasya#varan%am% tadeva bodherapi | na hi kus*ale'sati bodhirbhavati | daus%t%hulyam% ka#yacitta#karman%yata# | kausi#dyam% kus*ale cetaso- 'nutsa#ha: vi#ryavipaks%a: | dainyam% li#nacittata#, anuda#rata# ||4-8|| @027 es%a#m% das*as*ubha#di#na#m% tri#n%i tri#n%i a#varan%a#ni vijn~eya#ni- tri#n%i tri#n%i ca vijn~eya#nyes%a#ma#varan%a#ni hi | s*ubha#di#nnirdis*ati- s*ubham% bodhi: sama#da#nam% dhi#matta#'bhra#ntyana#vr%ti# | natyatra#sa#matsaritvam% vas*itvan~ca s*ubha#daya: ||9|| 1. s*ubham% bodhihetubhu#tam% sarvakus*alamu#lam | 2. bodhistu tatphalam% lokauttaram% jn~a#nam | 3. sama#da#nam% bodhicittotpa#da: | 4. dhi#matta# bodhisatvata# | 5. abhra#ntiraviparya#sadars*anam | viparya#sadaus%t%halyam% gra#hyagra#haka#bhinives*a- va#sana# | pratipaks%astu bhra#ntyabha#vo dars*anama#rga: | 6. ana#vr%tira#varan%apraha#n%am% bha#vana#ma#rga: | 7. nati: parin%ati: | sa# cotpanna#na#m% kus*alamu#la#na#m% samyak- sambodhau niyamanam | 8. atra#sa: s*u#nyata#ya#m% buddhabodhisattvadharmes%u ca#bhi#ruta# | 9. ama#tsaryam% la#bhasatka#rapu#ja#dis%u ana#sakti: sattves%u ka#run%yam% ceti | 10. vas*itvam% buddhatvam | ete das*a s*ubha#dayo'rtha#: ||9|| 4. bodhidharma#''varan%am paks%ya-pa#ramita#bhu#mis%vanyada#varan%am% puna: ||10|| bodhipaks%yes%u pa#ramita#sabhu#mis%u ca anyada#varan%am ||10|| @028 tatra bodhipaks%amadhikr%tya#ha- vastvakaus*alakausi#dya-sama#dhidvayahi#nata#: | aropan%an~ca daurbalyam% dr%s%t%idaus%t%hulyadu#s%an%am ||11|| tatra smr%tyustha#nes%u vastvakaus*alama#varan%am | ka#yavedana#cittadharmasmr%tyupa- stha#na#ni catva#ri | tes%a#m% vastu ka#ya-vedana# citta-dharma#:, tatra#'kaus*alam | samyakpraha#n%es%u kausi#dyama#varan%am | tes%a#m% vi#rya#tmakatva#t | r%ddhipa#des%u sama#dhe- rdvayahi#nata# a#varan%am | catva#ras*chanda-vi#rya-citta-mi#ma#m%sa#-sama#dhiru#pa# r%ddhi- pa#da#: | dvayasya hi#nata# vikalata# dvayahi#nata# | dvayamatra yatra sama#dhau yasya cchanda#de: pra#dha#nyam% tat, bha#vana# ca | s*raddha#dis%u pan~cendriyes%u moks%abha#gi#ya#na#ma- ropan%ama#varan%am | sam%sa#ra#duttrasto moks%amadhikr%tya kus*alamu#lam% yo'bhisam%ska#roti tena moks%alabdhau nis*cita#nmoks%asabha#gi#yamucyate | yenopakles*ena moks%asabha#gi#yam% na ropyate sa# punarbhavasaktirnirva#n%abhi#tis*ca | bales%u tes%a#mindriya#n%a#m% daurbalyama#- varan%am | bodhyan*ges%u dr%s%t%idos%a a#varan%am; tes%a#m% dars*anama#rgaprabha#vitatva#t | ma#rga#n*ges%u daus%t%hulyados%a a#varan%am; tes%a#m% bha#vana#ma#rgaprabha#vitatva#t ||11|| @029 pa#ramita#na#ma#varan%ama#ha- ais*varyasya#tha sugate: sattva#tya#gasya ca#vr%ti: | ha#nivr%ddhyos*ca dos%a#n%a#m% gun%a#na#mavata#ran%e ||12|| vimocane'ks%ayatve ca nairantarye s*ubhasya ca | niyati#karan%e dharmasambhogaparipa#cane ||13|| dravyata: s%at% pa#ramita#, na#mato das*a, prajn~a#pa#ramita#prabha#vitatva#t cata- sr%n%a#m% upa#yakaus*alyapran%idha#na-bala-jn~a#na-pa#ramita#na#m | atra s%an%n%a#m% das*a#na#m% va# pa#ramita#na#m% yasya#: yat phalam% tada#varan%ena tasya# a#varan%am | da#napa#ra- mita#ya#: phalamais*varyam | s*i#lapa#ramita#ya#: sugati: | ks%a#ntipa#ramita#ya#: satva#'paritya#ga: | evamanyatra#pi | tatra prajn~a#pa#ramita# lokottara nirvikalpa- jn~a#nam | tena jn~a#nena sarva#varan%apraha#n%am ||12-13|| bhu#mis%va#varan%am% dars*ayati- sarvatraga#rthe agra#rthe nis%yanda#gra#rtha eva ca | nis%parigrahata#rthe va# santa#na#bheda eva va# ||14|| ni:sam%kles*avis*uddhyarthe hyana#na#tva#rtha eva ca | ahi#na#nadhika#rthe ca caturdha# vas*ita#s*raye ||15|| dharmadha#ta#vavidyeyam% hyaklis%t%a# das*adha#vr%ti: | das*abhu#mivipaks%en%a pratipaks%a#stu bhu#maya: ||16|| bhu#mayo das*a-pramudita#, vimala#, prabha#kari#, arcis%mati#, sudurjaya#, abhi- mukhi#, du#ran*gama#, amala#, sa#dhumati#, dharmamedha# ca | prathamaya# hi bhu#mya# dharma- @030 dha#to: sarvatraga#rtham% pratividhyati | dviti#yaya# agra#rtham | tr%ti#yaya# tannis%ya- nda#gra#rtham | caturthya# aparigraha#rtham | pan~camya# santa#na#bhinna#rtham | s%as%t%hya# ni:sam%kles*avis*uddhya#rtham | saptamya# ana#na#tva#rtham | as%t%amya# anapakars%a#- nutkars%a#rtham | navamya# jn~a#navas*ita#s*rayatvam | das*amya# karmavas*ita#s*rayatvam | evama#sa#m% bodhisattvabhu#mi#na#m% das*avidhadharmadha#tuprativedhasarva#ka#raparis*odhanavi- bandhabhu#tam% yadaklis%t%amajn~a#nam% ekaika#ya#mapi bhu#mya#ma#varan%am, tatpratipaks%a# das*a bhu#mayo vyavasthita#: ||14-16|| 5. sam%graha#varan%am pra#gukta#ni bahuvidha#ni sarva#varan%a#ni sama#sena dvaya#''varan%a#ntargata#ni- iti pradars*ana#rthama#ha- kles*a#varan%ama#khya#tam% jn~eya#varan%ameva ca | sarva#n%ya#varan%a#ni#ha yatks%aya#nmuktiris%yate ||17|| kles*ajn~eya#varan%advayasya ks%aya#t sarva#varan%apraha#n%astena muktirityartha: ||17|| a#gama#nusa#rin%ya#m% madhya#ntavibha#gat%i#ka#ya#m a#ca#ryabhadantasthiramativya#khya#ta#ya#m% a#varan%aparicchedo dviti#ya: sama#pta: || @031 3. tattvaparicchedastr%ti#ya: das*avidham% tattvam mu#lalaks%an%atattva#bhya#maviparya#salaks%an%am | phalahetumayam% tattvam% su#ks%mauda#rikameva ca ||1|| prasiddham% s*uddhivis%ayam% sam%graho bhedalaks%an%am | kaus*alyatattvam% das*adha# hya#tmadr%s%t%ivipaks%ata: ||2|| 1. mu#latatvam% 2. laks%an%atatvam% 3. aviparya#satatvam% 4. phalahetutatvam% 5. auda#- rikasu#ks%matatvam% 6. prasiddhatatvam% 7. vis*uddhigocaratatvam% 8. sam%grahatatvam% 9. prabheda- tatvam% 10. kaus*alyatatvam% ceti das*avidham% tattvam | tatra mu#latattve'nyatatva#ntarbha#va: | tacca mu#latattvam% parikalpita-paratantra-parinis%pannabhedena trividhasvabha#varu#pam || 1. mu#latattvam svabha#vastrividho'sacca nityam% sacca#pyasattvata: | sadasattattvatas*ceti svabha#vatrayamis%yate ||3|| parikalpitalaks%an%am% nityamasat; svaru#pa#bha#va#t | paratantralaks%an%am% sat, na tu tattvata iti | gra#hyagra#haka#dikalpitavyavaha#ra#s*rayatva#t sattvam | yat khya#ti @032 tadasti, yatha# khya#ti na tatha#sti, ato bhra#ntiriti | parinis%pannalaks%an%am% sadasattatvam | dvaya#bha#vasvabha#va#tmakatva#t satvam | dvya#bha#va#tmakatva#t asatvam | vis*uddhya#lambanatva#t nirvika#ratva#t nityam% tatha# bha#va#t tattvam ||3|| 2. laks%an%atattvam sama#ropa#pava#dasya dharmapudgalayoriha | gra#hyagra#hakayos*ca#pi bha#va#bha#ve ca dars*anam ||4|| yajjn~a#na#nna pravartate taddhi tattvasya laks%an%am | pudgaladharmayo: sama#ropa#pava#dadars*anam% yajjn~a#na#nna pravartate tat parikalpita- svabha#ve tatvalaks%an%am | a#tma# ru#pa#dayas*ca dharma#: parama#rthata: santi#tyabhinives*a: sama#ropadars*anam | vyavaha#rato'pi na santi#tyapava#dadars*anam | parikalpita#va- bodha#d dharmapudgalayo: gra#hyagra#hakayo: sama#ropa#pava#dadars*anam% na pravartate | yasya laks%an%asya jn~a#na#d gra#hyagra#hakayo: sama#ropa#pava#dadars*anam% na pravartate, tat para- tantra svabha#ve tatvalaks%an%am% jn~a#tavyam | yasya laks%an%asya jn~a#na#t te bha#va#bha#vadars*ane na pravartete, tat parinis%pannasvabha#ve tattvalaks%an%am ||4|| 3. aviparya#satattvam asadartho hyanitya#rtho utpa#davyayalaks%an%a: ||5|| @033 samala#'malabha#vena mu#latattve yatha#kramam | trividho hyanitya#rtha: | asadartha: parikalpite | utpa#davyaya#rtha: paratantre | a#gantukamala#rtha: parinis%panne | vastutastu parinis%panno'vika#radharma# ||5|| du:khama#da#nalaks%ma#khyam% sambandhena#param% matam ||6|| du:khamapi trividham-upa#da#nadu:kham% parikalpite, laks%an%adu:kham% paratantre, sambandhadu:kham% parinis%panne | kalpitasvabha#va upa#da#nato du:kham | `aparijn~a#- tena iha#mutra va# du:khamupa#di#yate'-iti du:kham | pudgaladharma#bhinives*o- pa#da#na#t du:khaprabandha:, na puna: parikalpita eva du:kham; tadabha#va#t | paratantra- svabha#vo laks%an%ato du:kham | tasmin du:khadu:khata#, viparin%a#madu:khata#, sam%ska#ra- du:khata# ca | parinis%panna: sambandhato du:kham, paratantrasvabha#vasya dharmateti kr%tva# | prakr%tya# tu nirmalameva ||6|| abha#vas*ca#pyatadbha#va: prakr%ti: s*u#nyata# mata# | s*u#nyata#'pi trividha#-1. abha#vas*u#nyata# parikalpitasya; tasya s*as*avis%a#- n%a#disvaru#pa#t | 2. atadbha#vas*u#nyata# paratantrasya; sa tatha# na#sti yatha# ba#lai: parikalpyate, tatha# ca#sti yatha# s*uddhalaukikajn~a#nena#dhigamyate; 3. prakr%tis*u#nyata# parinis%pannasya; dvaya#bha#vasvabha#vatva#t || @034 alaks%an%an~ca naira#tmyam% tadvilaks%an%ameva ca ||7|| svalaks%an%an~ca nirdis%t%am, naira#tmyam% ca trividham-1. alaks%an%anaira#tmyam% parikalpitasya, tasya laks%an%a#- bha#va#t | 2. vilaks%an%anaira#tmyam% paratantrasya, yasma#t paratantrasya#sti laks%an%am% vasturu#pam% na tu dvayatvam% yatha# ba#lai: kalpyate | 3. svalaks%an%anaira#tmyam% pari- nis%pannasya, gra#hyagra#haka#bha#varu#patva#t ||7|| 4. phalahetutattvam du:khasatyamato matam | trividham% du:khasatyam-kalpitasya ana#tmatva#t, paratantrasya anityatva#t, nis%pannasya s*u#nyatva#t | va#sana#'tha samuttha#namavisam%yoga eva ca ||8|| trividham% samudayasatyam-kalpitasya va#sana#samudaya:, paratantrasya samuttha#na- samudaya:, parinis%pannasya avisam%yogasamudaya: | ya#vada#varan%airna visam%yukta# tathata# ta#vat samudeti du:khamiti ||8|| svabha#vadvayanotpattirmalas*a#ntidvayam% matam | @035 trividham% nirodhasatyam-1. svabha#va#nutpatti:, svabha#vanirodha:; kalpitasya tasya ni:svabha#vatva#t a#tyantikanirodho bandhya#putravat | gra#hyagra#hakadvayasya#- nutpattinirodha: paratantrasya; ta#bhya#matyantarahitatva#t | 2. maladvayas*amo nis%pa- nnasya | malam% dvividham-ra#ga#dya#varan%am, parikalpitam% ca | 3. pratisam%khya#nirodha- stathata# | tatra#na#sraven%a jn~a#nena a#s*raya#t bi#ja uddhr%te ra#ga#dimala#na#matyanta- manutpa#da#tmika# s*a#nti: pratisam%khya#nirodha: | parijn~a#ya#m% praha#n%e ca pra#ptisa#ks%a#tkr%ta#vapi ||9|| ma#rgasatyam% sama#khya#tam, trividham% ma#rgasatyam-1. parikalpitasya parijn~a#nameva, na praha#n%am | na hi asata: praha#n%am% yujyate | 2. paratantrasya parijn~a#nam% praha#n%am% ca | paratantro hi yatha# khya#ti yacca#sti tatha# parijn~eya:; karmakles*ayorbha#va#tmatva#t praha#tavyas*ca | 3. parinis%pannasya parijn~a#nam% pra#ptisa#ks%a#tkaran%am% ceti | bha#va#bha#vavinirmukta- laks%an%ata: parijn~eya:, a#s*rayapara#vr%ttitvena sa#ks%a#tkartavyas*ca ||9|| @036 5. auda#rikasu#ks%matattvam prajn~aptipratipattita: | tathodbha#vanayauda#ram% parama#rthantu ekata: ||10|| ida#ni#mauda#rikasu#ks%matattvam% dars*ayati | auda#rikam% sam%vr%tisatyam; asama#hita- jn~a#navis%ayatva#t | su#ks%mam% parama#rthasatyam | trividha# hi sam%vr%tti:- 1. asato'rthasya ru#pam% ghat%a: pat%as*ceti vyavastha#nam% prajn~aptisam%vr%ti: | abhila#pa#peks%aya# yadvyavahriyate-ru#pam% vedaneti va#, tat prajn~apti- sam%vr%tirityanye | cittacaittavadasattva#t parikalpita: svabha#va: | 2. ru#pa#di#na#m% ghat%a#di#na#m% ca vijn~a#nanirbha#sa#'bahirbhu#ta#na#mapi bahirbhu#ta#na#miva vasturu#pen%a vyavastha#nam% vikalpa: sa pratipattisam%vr%ti: paratantrasvabha#va: | 3. vikalpa#bhila#pa#- tikra#ntasya#pi parinis%pannasya s*u#nyata#tathata#nirmala#dibhi: parya#yai: sam%dars*anam udbha#vana#sam%vr%ti: | sam%vr%ti:=vyavaha#ra: | prajn~apti:=abhidha#nam | artha#bha#ve'pi abhidha#nama#tren%a vyavaha#ra: prajn~aptisam%vr%ti: | avidyama#ne'rthe'rtha#bhinives*a: prati- pattirabhinives*avikalpa: | tathata#dis*abdairnirabhila#pyasya#pi dharmadha#torya# sam%su#cana# sa# udbha#vana# | atra prajn~a ptyodbha#vana#sam%vr%titvamavasarasam%grahavyavastha#nam% veditavyam, na tu svabha#vata iti ||10|| @037 arthapra#ptiprapattya# hi parama#rthastridha# mata: | parama#rthastridha# | 1. arthaparama#rthastathata# | paramo hi lokottaram% jn~a#nam | tasya#rtho vis%aya iti kr%tva# tathata# parama#rtha ityucyate | 2. pra#pti parama#rtho nirva#n%am | eka#ntanirmalatathata#''s*rayapara#vr%ttilaks%an%am | paramas*ca#sa#varthas*ceti kr%tva# parama#rtha: | sam%skr%ta#'sam%skr%tadharma#gratva#t parama: | ma#rgaprayojanatva#dartha: | 3. pratipattiparama#rtho ma#rga: | paramo'sya#rtha iti kr%tva# | nirvika#ra#viparya#saparinis%pattito dvayam ||11|| kathamasam%skr%tam% nirva#n%a#khyam% sam%skr%tam% ca ma#rga#khyam% parinis%pannasvabha#va ucyate ? dvayamapi ananyatha#'viparya#saparinis%pattita: parinis%pannamiti sambadhyate | asam%skr%tam% nirva#n%amananyatha#bha#va#davika#raparinis%patya# parinis%pannam | sam%skr%tam% ma#rga#khyam% ca#viparya#saparinis%patya# parinis%pannamucyate ||11|| 6. prasiddhatattvam lokaprasiddhamekasma#t traya#d yuktiprasiddhakam | sam%keta: sam%jn~a#sam%jn~isambandhajn~a#nam | sam%kete'tra sam%stava-smaran%ayorapi grahan%am | sam%stava: tadva#ramva#ram% prayogadars*anam | buddhe: sam%ketasam%stava#nupraves*a: smaran%am | sam%ketasam%stava#nusmaran%a#nugataya# buddhya# sarves%a#m% laukika#na#m% s*a#stravida#m% tad- vida#m% ca vyavaha#ra#llokaprasiddham% tattvam | svabha#vatrayen%a yuktiprasiddhatattvam% @038 vyavastha#pyate yukta#rthapan%d%ita#na#m% kr%te prama#n%atrayam% nis*rityeti | prama#n%atrayam- pratyaks%am, anuma#nam, a#gamas*ca | tatra pratyaks%am-pan~cendriyajam% ma#nasam% ca sukha- du:kha#disamvedanam | triru#palin*gena#numeya#rthajn~a#nam anuma#nam | a#ptava#g a#gama: | a#pta: punaranr%tahetuvimukta: | 7. vis*uddhigocaratattvam vis*uddhagocaram% dvedha#, vis*uddhigocaratattvam% dvividham-kles*a#varan%avis*uddhijn~a#nagocaram, jn~eya#varan%a- vis*uddhijn~a#nagocaram% ca | vis*uddhi:=a#varan%apraha#n%am | vis*uddhaye, vis*uddhau va# jn~a#nam% vis*uddhinimittam% vetyartha: | tasya gocaro vis%aya iti | tatra 1. kles*a#varan%am sarve dars*anabha#vana#ma#rgapraha#tavya#: kles*opakles*a#: | 2. jn~eya#varan%an~ca jn~a#navibandha- bhu#tamaklis%t%am ajn~a#nam, tadvis*odhanam% lokottarajn~a#na#nuloma#dhimukticarya#- bhu#misam%gr%hi#tam | tatpr%s%t%halabdham% ca jn~a#nam | ekasma#deva ki#rtitam ||12|| idam% dvividhamapi vis*uddhigocaramekasma#t parinis%panna#t tattva#t ki#rti- tam | na hyanya: svabha#vo vis*uddhijn~a#nagocaro bhavati; abhu#taparikalpasya para- tantrasya samalabhu#tatva#t, parikalpitasya ca#'sattva#t ||12|| @039 8. sam%grahatattvam nimittasya vikalpasya na#mnas*ca dvayasan*graha: | tatra sam%grahatattvam% yatha#yogam% pan~ca vastu#ni-nimittam, na#ma, vikalpa:, samyagjn~a#nam%, tathata# ceti | 1. nimittama#layavijn~a#nam, klis%t%am mana:, pravr%tti- vijn~a#na#ni ca | anyonyanimittabha#va#nninimittam | 2. na#ma tadabhidha#nam | 3. vikalpastu traidha#tuka#s*cittacaitta#: | 4. samyagjn~a#nam% lokottaram% tathata#- lambanam | 5. tathata# s*u#nyata# | samyagjn~a#nasatattvasya ekenaiva ca san*graha: ||13|| tatra nimittavikalpayo: paratantre, na#mna: parikalpite, tathata#samyagjn~a#na- yos*ca parinis%panne sam%graha: | sada# s*obhanam% tattvam% satattvam% tathata# | s*u#nyata#- lambana#'dvayajn~a#nam, tatpr%s%t%halabdhas*uddhalaukikam% ca samyagjn~a#nam ||13|| 9. prabhedatattvam pravr%ttitattvam% dvividham% sannives*a: kupannata# | pravr%ttitattvam% parikalpita-paratantrabhedena dvividham | pravr%ttirjanmina#mana#di- ma#n prabandha: | sa ca#vidya#ma#natva#t parikalpita: svabha#va: | yes%a#m% tu sa prabandhaste hetuprabha#vitatva#t paratantrasvabha#va: | es%a#m% ya# pravr%ttistat pravr%tti- tattvam | athava#-kles*akarmajanmana#mana#dima#n prava#ha: sam%sa#rapravr%tti: | tatra pravr%ttau sam%nnives*a: sannives*atattvam% du:khasatyam | mithya#pratipatti: kupannata# samudaya- satyam | @040 ekam% laks%an%avijn~aptis*uddhisamyakprapannata# ||14|| laks%an%atattvam, vijn~aptitattvam, vis*uddhitattvam, samyakpratipattitattvamiti catva#ri tattva#ni | ekameva mu#latattvam% yaduta parinis%pannasvabha#va: | laks%an%atattvam% pudgaladharmanaira#tmyam | vijn~aptitattvam% vijn~aptima#trata# dharma#n%a#m | vis*uddhitattvam% kles*avis*uddhirnirodhasatyam | samyakpratipattitattvam% ma#rgasatyam | ime sapta bheda#: prabhedatattvasyeti ||14|| 10. kaus*alyatattvam eka hetutva-bhoktr%tva kartr%tva vas*avartane | a#dhipatya#rtha-nityatve kles*as*uddhya#s*raye'pi ca ||15|| yogitva#muktamuktatve a#tmadars*anames%u hi | kaus*alyam% skandha#dis%u vaicaks%an%yam | das*avidha# a#tmagra#ha#: skandha#dis%u pravartante | tasma#t tes%a#m% pratipaks%atvena das*avidham% skandha#dikaus*alyamuktam | skandha#divyatirikta a#tma# yuktya# pari#ks%yama#n%o nopalabhyate | tatha# hi ekatvagra#ha: pan~copa#da#naskandhes%u pin%d%a#tmagra#hata: | tatpratipaks%en%a skandha- kaus*alyam | hetutvagra#has*caks%ura#di#na#m% prayojakatva#da#tmani hetutvagra#ha: | tatprati- paks%en%a dha#tukaus*alyam | evamanyes%vapi ||15|| parikalpa-vikalpa#rtha-dharmata#rthena tes%u te ||16|| tris%u svabha#ves%u te skandha#dayo'ntarbhu#ta#: | tatra trividham% ru#pam- 1. pari- kalpitaru#pam% yad ru#pasya parikalpita: svabha#va: | 2. vikalpitaru#pam yad ru#pasya @041 paratantra: svabha#va: | 3. dharmata#ru#pam yad ru#pasya parinis%panna: svabha#va: | evam% vedana#daya: skandha# dha#tva#dayas*ca yojya#: ||16|| (ka) skandha#rtha: anekatva#bhisam%ks%e papariccheda#rtha a#dita: | a#dita: skandha# ucyante | te ca trividhena#rthena veditavya#: | 1. aneka#rthena "yat kin~ca ru#pam% ati#ta#na#gatapratyutpannam, a#dhya#tmikam% va# ba#hyam% va#, auda#- rikam% va# su#ks%mam% va#, hi#nam% va#, pran%i#tam% va#, du#re va# antike va#"-ityevamaneka#rthena bahu#na#m% dravya#n%a#m% skandhas*abdoktatva#t | 2. abhisam%ks%epa#rthena skandha iti eki#- kr%tya | 3. pariccha#rthena iti pr%thag vyavastha#pya | tatra yo'yameka#tmagra#ho yatha# `purus%a evedam% sarva yad bhu#tam% yacca bha#vyam' itya#di, tasya pratipaks%en%a skandha#rthe kaus*alyakr%tyamuktam | (kha) dha#tvartha: gra#hakagra#hyatad gra#habi#ja#rthas*ca#paro mata: ||17|| `apara:' s*abdo'tra dha#tau sambadhyate | bi#ja#rtho dha#tvartha: | sa ca phalabheda#t tridha#-1. gra#hakadha#tu:, 2. gra#hyadha#tu:, 3. tadgra#hadha#tus*ca | 1. gra#haka- bi#ja#rtha s*caks%urdha#tva#daya: | ru#pa#divis%ayagra#ha#s*rayabhu#tatva#d gra#haka#: | saja#- ti#ya#na#m% caks%ura#di#na#m% hetutva#d gha#tava: | te ca caks%ura#dayo mana:paryanta#: | @042 2. gra#hyabi#ja#rtho ru#padha#tva#dayo dharmadha#tuparyanta#: | caks%ura#divijn~a#navis%ayatva#d gra#hya#: | sabha#ga#na#m% ru#pa#di#na#m% hetubhu#tatva#d dha#tava: | 3. tadgra#habi#ja#rthas*caks%u- rvijn~a#nadha#tva#dayo manovijn~a#naparyanta#: | ru#pa#dipratipattisvabha#vatva#d ru#pa#digra#ha#: | sabha#ga#na#m% caks%ura#divijn~a#na#na#m% hetubhu#tatva#d gha#tava: ||17|| (ga) a#yatana#rtha: vedita#rthaparicchedabhoga#yadva#rato'param | `aparam' iti s*abdena a#yatanam gr%hi#tam | a#yadva#ra:=a#yatanam | a#ya:=a#gama: | tam% vedita#rthaparicchedopabhogayostanvanti#tya#yatana#ni | veditam% hi sukha-du:kha#'sukhadu:kham | tadevopabhujyate=anubhu#yate iti upabhoga: | tatra vedanopabhoga#yadva#ra#rthena s%ad%a#dhya#tmika#ni a#yatana#ni | arthaparicchedopabhoga#- yadva#ra#rthena s%ad% ba#hya#ni#ti | bhokta# a#dhya#tmika#nya#yatana#ni, bhojanama#ya- tana#ni ba#hya#ni na#nyo bhoktetya#tmani bhoktr%tvagra#ho vya#vartate | idama#yatana- kaus*alyam | nanu ru#pa#di#na#m% caks%ura#di#na#m% a#yatana#na#mapi parikalpitatva#t a#tmavat pratis%edho bhavediti ? nais%a upa#lambha:; yasma#t parikalpitaru#pasyaiva#tra pratis%edha: kriyate, na vikalpitaru#pasyeti | na ca ba#hya#rtha a#lambanapratyayo vijn~a#nasya; tena vina#pi bha#va#t | tasma#t sarvameva vijn~a#nam% ba#hya#rtha#lambananirapeks%akama- bhyupagantavyam | (gha) prati#tyasamutpa#da#rtha: punarhetuphala#ya#sa#na#ropa#napava#data: ||18|| a#ya#sa:-kriya# | hetu-phala-kriya#n%a#mana#ropa#napava#da#rtha: prati#tyasamutpa#- da#rtha: | tatra- @043 1. hetusama#ropo'vidya#di#n hitva# purus%es*vara#n%upradha#na#di#na#m% vis%amahetu#na#m% hetutvakalpana#t | hetvapava#do'hetukakalpana#t ahetukotpa#da#bhyupagama#diti | 2. phalasama#ropa: avidya#dipratyaya#na#m% sam%ska#ra#di#na#m% phales%u a#tmasama#ropa: | phala#pava#da: sam%ska#ra#di#na#mavidya#dipratyaya#pravr%ttikalpana#t sucaritadus*carita- paraloka#pava#da: | 3. kriya#sama#ropa: avidya#di#na#m% sam%ska#ra#dyutpattau vya#pa#ra- kalpana#t yad vasturu#pamartha#ntaram% sam%ska#ra#dyutpattau avidya#daya: kurvanti#ti | kriya#pava#do'vidya#di#na#m% satta#ma#tren%a sam%ska#ra#dyutpa#dasamartha#na#mapi ni:sa#- marthyakalpana#t | tadabha#va#t asama#ropa#napava#dau veditavyau | evamidam% prati#tyasamutpa#dakaus*alyam a#tmana: anyasya va# kartr%tvagra#hastasya pratipaks%en%a veditavyam ||18|| (n*a) stha#na#stha#na#rtha: anis%t%es%t%avis*uddhi#na#m% samotpattya#dhipatyayo: | sampra#ptisamuda#ca#rapa#ratantrya#rthato'param ||19|| stha#na#stha#nam% saptavidhapa#ratantrya#rthena veditavyam | stha#nam=hetu: | astha#nam=ahetu: | tacca saptavidhamapi tris%vantarbhavati karma-kles*a-janmapa#ra- tantryes%u | tatra-1. anis%t%e pa#ratantryam dus*caritena anicchato'pi durgati- @044 gamana#t | 2. is%t%e pa#ratantryam sucaritena sugatigamana#t | 3. vis*uddhau pa#ratantryam ka#machanda#dipan~cani#va#ran%apraha#n%apratibaddhata# | 4. samotpattau pa#ratantryam tatha#gatacakravartinorekasmin lokadha#ta#vanutpa#da#t | 5. a#dhipatye pa#ratantryam striya# cakravartitva#dyakaran%a#t | na hi stri#: stri#-a#diratnopabhoga- samartha# | 6. sampra#ptau pa#ratantryam striya# pratyeka#nuttarabodhyanabhisambodha#t | 7. samuda#ca#re pa#ratantryam dr%s%t%isampannasya pra#n%a#tipa#ta#dyasamuda#ca#ra#t ||19|| (ca) indriya#rtha: grahan%a-stha#na-sandha#na-bhoga-s*uddhidvaya#rthata: | arthata iti a#dhipatya#rthata: | indriya#rthata ityartha: | a#dhipatya-s*abdo lupto dras%t%avya: | arthas*abdo'tra prayojanava#ci# | grahan%aprayojanam% nimittam% tadendriya- miti | ru#pa#divis%aya#n%a#m% grahan%am% caks%ura#divijn~a#nam, tatra caks%ura#di#na#m% s%an%n%a#ma#- dhipatyam | stha#ne ji#vitendriyasya a#dhipatyam | sandha#ne kulasandha#ne santa#no- tpattau stri#purus%endriyayora#dhipatyam | bhoge upabhoge vedanendriya#n%a#m | laukikas*uddhau s*raddha#di#na#m | lokottaras*uddhau ana#jn~a#tama#ditraya#n%a#mindriya#n%a#m a#dhipatyam% veditavyam || @045 (cha) adhva#rtha: phalahetu#payoga#cca nopayoga#t tatha#'param ||20|| tatra janmaka#ran%am% hetu: | phalam% janmasam%gr%hi#tam | phala#da#nam% hetorupayoga: | phalasya taddhetos*copayoga#rthena ati#to'dhva# | anupayoga#rthena ana#gato'dhva# | vartama#na: punaradhva# hetordattaphalatva#t ||20|| (ja) catu:satya#rtha: vedana#sanimitta#rthatannimittaprapattita: | tacchamapratipaks%a#rthayoga#daparamis%yate ||21|| du:khasatyam% vedana#sanimitta#rthena | tannimittasya ka#ran%asya pratipatti: samudayasatyam | tayo: s*ama#rthena nirodhasatyam | pratipaks%a#rthena ma#rgasatyam || (jha) ya#natraya#rtha: gun%ados%a#vikalpena jn~a#nena parata: svayam | nirya#n%a#daparam% jn~eyam, nirva#n%asam%sa#rayogurn%ados%ajn~a#nena paraghos%anis*rayen%a s*ra#vakaya#nam | svayam% nirn%i#tena ca pratyekabuddhaya#nam | avikalpena jn~a#nena ca maha#ya#nam || (n~a) sam%skr%ta#sam%skr%ta#rtha: saprajn~aptisahetuka#t ||22|| nimitta#t pras*ama#t sa#rtha#t pas*cimam% samuda#hr%tam ||23|| ||iti tattvaparicchedastr%ti#ya: || @046 sam%skr%ta#'sam%skr%tam% sarvapas*ca#t praka#s*itam | tatra sam%skr%tam% saprajn~aptika#t sahetuka#cca nimitta#t | asam%skr%tam% puna: sa#rtha#t pras*ama#t vyavastha#pitam | tatra prajn~aptirna#maka#ya#daya: | hetu: puna: bi#jasam%gr%hi#tama#layavijn~a#nam | nimittam% pratis%t%ha#dehabhogasam%gr%hi#tama#layavijn~a#nam | tatra pratis%t%ha# bha#janaloka#: | tada#bha#sa- ma#layavijn~a#nam% pratis%t%ha#sam%gr%hi#tam | deha: sendriya s*ari#ram% tada#bha#sama#layavijn~a#nam% dehasam%gr%hi#tam | bhujyate iti bhogo vis%aya: | tannirbha#sam% vijn~a#nam% bhogasam%gr%hi#tam | etat saprajn~apti sahetukam% nimittam% sasamprayogam% paratantrasvabha#vasam%gr%hi#tatva#t sam%skr%tam% veditavyam | samprayoga:=caitta#: ||22|| kasya punastannimittam ? na#maka#ya#di#na#m% ca cittacaitta#na#m% manaudgraha- vikalpa#khya#na#m | tatra-mana: sasamprayogam% klis%t%am% mana:, udgraha: pan~cavijn~a#na- ka#ya#:, vikalpo manovijn~a#nam | etat sarvam% karmakles*a#bhisam%skr%tatva#t sam%skr%tam | asam%skr%tam% puna: pras*amo nirodha: pras*ama#rthas*ca tathateti | pras*amakaran%a#t ma#rgasya#pi pras*ame sam%graha: ||23|| a#gama#nusa#rin%ya#m% madhya#ntavibha#gat%i#ka#ya#m a#ca#ryabhadantasthiramativya, khya#ta#ya#m% tattvaparicchedastr%ti#ya: sama#pta: || @047 ##HINDI TEXT## @048 4. pratipaks%abha#vana#vastha# phalaparicchedas*caturtha: 1. pratipaks%abha#vana# pratipaks%abha#vana# bodhipaks%yabha#vana#, seda#ni#m% vaktavya# | tatra ta#vada#dau- (ka) catva#ri smr%tyupastha#na#ni daus%t%hulya#t tars%ahetutva#d vastutva#davimohata: | catussatya#vata#ra#ya smr%tyupastha#nabha#vana# ||1|| 1. ka#yasmr%tyupastha#nena du:khasatyamavatarati | daus%t%hulyam-du:sthitata#, sam%sa#radu:khatetyartha: | ka#yena daus%t%hulyam% prati#yate | 2. tr%s%n%a#heturvedana# | viditi vedana# | vedana#smr%tyupastha#nena samudayasatyamavatarati | 3. pudgala#bhinives*avastu cittam | cittasmr%tyupastha#nena nirodhasatyamavatarati | 4. dharmasmr%tyupastha#nena ma#rgasatyamavatarati | sa#m%kles*ika# dharma#: kles*opakles*a#: ||1|| @049 (kha) catva#ri samyakpraha#n%a#ni parijn~a#te vipaks%e ca pratipaks%e ca sarvatha# | tadapa#ya#ya vi#rya hi caturdha# sampravartate ||2|| dharmasmr%tyupastha#nabha#vanaya# vipaks%e pratipaks%e ca parijn~a#te vipaks%a#pagama#ya artha#t utpanna#na#m% pa#paka#na#makus*ala#na#m% dharma#n%a#m% praha#n%a#ya anutpanna#na#m% ca anutpa#da#ya, pratipaks%ala#bha#ya artha#t utpanna#na#m% kus*ala#na#m% dharma#n%a#m% prabandha#nu- vr%ttaye anutpanna#na#m% cotpa#da#ya ca dhi#ma#n caturdha# vi#ryama#rabhet ||2|| (ga) catva#ra r%ddhipa#da#: karman%yata# sthitestatra sarva#rtha#na#m% samr%ddhaye | pan~cados%apraha#n%a#'s%t%asam%ska#ra#sevana#nvaya# ||3|| vipaks%a#pagamavi#ryabha#vana#ya#m% karman%yata# cittasthite: sarva#rthasamr%ddhiyogyata# | karman%yata#=catva#ra r%ddhipa#da#: | te puna: 1. chanda: sama#dhi:, 2. vi#ryasama#dhi:, 3. cittasama#dhi:, 4. mi#ma#m%sa#sama#dhis*ca ||3|| kausi#dyamavava#dasya sammos%o laya uddhava: | asam%ska#ro'tha sam%ska#ra: pan~ca dos%a# ime mata#: ||4|| ete hi s%ad% dos%a#: | tatra layauddhatyameko dos%a: kriyata iti pan~ca bhavanti | 1. kausi#dyam=cetaso'nutsa#ha: | tat prayogaka#le dos%a: | 2. udyuktasya avava#da- @050 sammos%a: smr%tisammos%o dos%a: | 3. sama#hitasya layauddhatyam% dos%a: | 4. anabhi- sam%ska#ra upeks%a# sama#dhe: pras*a#ntyavastha#ya#m% dos%a: | 5. abhisam%ska#ras*cetana# vis%aya#de: pras*a#ntau dos%a: ||4|| a#s*rayo'ya#s*ritastasya nimittam% phalameva ca | a#lambane asammos%o layauddhatya#nubuddhyana# ||5|| tadapa#ya#bhisam%ska#ra: s*a#ntau pras*at%hava#hita# | a#s*rayas*chando vya#ya#masya, a#s*rito vya#ya#ma:, chandaso nimittam% s*raddha#, vya#ya#masya phalam% prasrabdhi: | chando'bhila#s%a:, vya#ya#mo vi#ryam, s*raddha# abhi- sampratyaya:, pras*rabdhi:=karman%yata# | kausi#dyapraha#n%a#yedam% catus%t%ayam% sa#dhanam | smr%tiravava#dasammos%asya, samprajanyam% layauddhatyasya, cetana#nabhisam%ska#rasya, upeks%a# ca#'bhisam%ska#rasya pratipaks%atva#t sa#dhanam ||5|| (gha) pan~cendriya#n%i ropite moks%abha#gi#ye chandayoga#dhipatyata: ||6|| a#lambane asammos%a#visa#ravicayasya ca | @051 r%ddhipa#dai: karman%yacittasya moks%abha#gi#yakus*alamu#laropan%e sati s*raddha#di#na#m% pan~cendriya#n%a#ma#dhipatyam% vivardhayet | chando'tra s*raddha# | yoga: prayoga:, vi#ryam%- mityartha: | smr%tira#lambana#sammos%a: | sama#dhiravisa#ras*cittaika#grata#ru#pa: | prajn~a# pravicaya: ||6|| (n*a) pan~ca bala#ni vipaks%asya hi sam%lekha#t pu#rvasya phalamuttaram ||7|| as*raddha#-kausi#dya- vismr%ti-viks%epa#'samprajanyairvipaks%airyada# s*raddha#di#ni#ndriya#n%i na vyavaki#ryante tada# nirjitavipaks%atva#d bala#ni ucyante | mr%dumadhyama#dhima#tra- bhedena trividha#ni s*raddha#di#ni ||7|| dvau dvau nirvedhabha#gi#ya#vindriya#n%i bala#ni ca | tatra mr%du#ni madhya#ni cendriya#n%i | adhima#tra#n%i bala#ni | @052 (ca) sapta bodhyan*ga#ni a#s*raya#n*gam% svabha#va#n*gam% nirya#n%a#n*gam% tr%ti#yakam ||8|| caturthamanus*am%sa#n*gam% ni:kles*a#n*gam% tridha# matam | nida#nena#s*rayen%eha svabha#vena ca des*itam ||9|| dars*anama#rge bodhau sapta#n*ga#ni | a#s*raya#n*gam% smr%ti: | svabha#va#n*gam% dharma- pravicaya: | nirya#n%a#n*gam% vi#ryam | anus*am%sa#n*gam% pri#ti: | asam%kles*a#n*gam% tridha# pras*rabdhisama#dhyupeks%a#: | nida#nam% ka#ran%am | daus%t%hulyam% sam%kles*asya hetu:, tasya pratipaks%a: pras*rabdhirasam%kles*asya nida#nam | pras*rabdhi:=ka#yacittakarman%yata# | a#s*raya: sama#dhi: | tatra cittam% sama#dhi#yate, sama#hite citte yatha#bhu#tam% praja#na#ti, yatha#bhu#tadars*ana#t kles*a#: prahi#yante | svabha#va: upeks%a# ||8-9|| (cha) as%t%au ma#rga#n*ga#ni dars*anama#rga#nantaram% bha#vana#ma#rga:, tatra#'n*ga#ni | mithya#dr%s%t%ivipaks%a#d ya#va- nmithya#sama#dhivipaks%am% samyagdr%s%t%ya#di#na#mas%t%a#na#m% ma#rga#n*ga#n%a#m% vyavastha#nam | paricchedo'tha sampra#pti: parasambha#vana# tridha# | vipaks%apratipaks%as*ca ma#rgasya#n*gam% tadas%t%adha# ||10|| @053 dr%s%t%au s*i#le'tha sam%lekhe paravijn~aptiris%yate | kles*opakles*avaibhu#tvavipaks%apratipaks%ata# ||11|| tatra pariccheda#n*gam% samyagdr%s%t%i: | s*uddhalaukiki# savikalpa# lokottara# tu nirvi- kalpa# | a#dya# lokottarapr%s%t%halabdha# | lokottarasya=dars*anama#rgasya, pr%s%t%hena=balena, labhya#=utpanna# | parasampra#pan%a#n*gam% samyaksan*kalpa: samyagva#k ca paravijn~apti- sama#dhaya: | paravijn~aptika#n*gam% parasambha#vana#n*gam, tat tridha# samyagva#kkarma#nta#- ji#va#: ||10|| vipaks%apratipaks%a#n*gam% ca samyagvya#ya#ma-smr%ti-sama#dhaya: | bha#vana#- heyakles*apratipaks%o vya#ya#mo ma#rgabha#vana#t | samyagdr%s%t%iparigr%hi#tam% layauddhatya- vigatam% sama#dhyavastha#nam% vi#ryam% samyagvya#ya#ma: | layauddhatyalaks%an%asyopakles*asya pratipaks%a: samyaksmr%ti: | vibhutvasya yad vipaks%a: sama#pattya#varan%a#tmakaklis%t%am- jn~a#nam% tasya pratipaks%a: samyaksama#dhi: ||11|| (ja) pratipaks%abha#vana#sama#sa: anuku#la# viparyasta# sa#nubandha# viparyaya# | aviparyasta# viparya#sa#'nanubandha# ca bha#vana# ||12|| a#lambanamanaska#rapra#ptitastadvis*is%t%ata# | @054 pratipaks%abha#vana# sama#sena trividha# | pr%thagjana#na#ma anuku#la# iti viparya- sa#nuku#la# ityartha: | s*aiks%a#n%a#maviparyasta# kintu viparya#sa#'nubandha# | as*aiks%a#n%a#ma- viparyasta# viparya#saniranubandha# ca | bodhisattva#na#m% tu vis*is%t%a# pratipaks%a- bha#vana# | s*ra#vakapratyekabuddha#na#m% svasa#nta#nika#: ka#ya#daya a#lambanam | bodhisattva#na#m% puna: svaparasa#nta#nika#: ka#yavedana#cittadharma# a#lambanam | s*ra#vaka-pratyekabuddha#na#manityadu:kha s*u#nya#na#tma#ka#rairmanaska#rastebhya udvega#rtham, bodhisattva#na#m% punaranupalambhayogena manaska#ra: | s*ra#vakapratyekabuddha#na#m% bha#vana# ka#ya#di#na#m% visam%yoga#ya nirupadhis*es%anirva#n%a#ya, bodhisattva#na#m% punarna visam%yoga#ya na#'visam%yoga#ya | tes%a#m% ka#run%ikatva#t sam%sa#ropapatti:, prajn~a#balena tatra#sam%kles*a: | tadidamapratis%t%hitam% nirva#n%am || 2. avastha# hetvavastha#vata#ra#khya# prayogaphalasam%jn~ita# ||13|| ka#rya#ka#ryavis*is%t%a# ca uttara#nuttara# ca sa# | adhimuktau praves*e ca nirya#n%e vya#kr%ta#vapi ||14|| kathikatva#'bhis%eke ca sampra#pta#vanus*am%sane | kr%tya#nus%t%ha#na uddis%t%a#, 1. hetvavastha# gotrasthasya pudgalasya | gotram% heturbi#jamityartha: | kecid gotram% kus*alamu#lasvabha#vam% varn%ayanti | 2. avata#ra#vastha# utpa#ditabodhicittasya | sa# ca s*ra#vaka-pratyekabuddha-tatha#gatagotra#n%a#m% yatha#kramam% cittotpa#da#t trividha# | 3. prayoga#vastha# cittotpa#da#du#rdhvamapra#pte phale | 4. adhimuktyavastha# bodhi- sattva#na#madhimukticarya#bhu#mau | a#su catasr%s%u avastha#su dharmadha#torniravas*es%amalam% na prahi#yata ityeta# as*uddha# ucyante ||13-14|| @055 dharmadha#tau tridha# puna: ||15|| as*uddha#s*uddhas*uddha# ca vis*uddha# ca yatha#rthata: | pudgala#na#m% vyavastha#nam% yatha#yogamato matam ||16|| s*aiks%a#n%a#m% punaras%t%a#vavastha#:- 1. phala#vastha# pra#pte prathamaphale | 2. sakaran%i#- ya#vastha# yatra karan%i#yavis*es%o'vas*is%yate | 3. uttara#vastha# bhu#mipravis%t%asya bodhi- sattvasya | 4. praves*a#vastha# prathamabhu#mau | 5. nirya#n%a#vastha# taduttara#su s%at%su bhu#mis%u | 6. sammukhi# vya#karan%a#vastha# buddhasa#mmukhya#das%t%amya#m% bhu#mau | 7. kathi- ka#vastha#'nuttaramaha#dharmakathikabha#va#nnavamya#m% bhu#mau | 8. abhis%eka#vastha# das*amya#m% bhu#mau dharmamegha#bhis%ekata: | eta# as%t%au avastha# as*uddhas*uddha# ucyante; dharmagha#to: prahi#n%a#'prahi#n%akles*ata#mupa#da#ya ta#svas*uddhibi#jabha#va#t, kramas*a: s*uddheru- tkars%a#cca | as*aiks%a#n%a#m% puna: pan~ca#vastha#: | as*aiks%o hi traidha#tukavi#tara#ga: | 1. aka- ran%i#ya#vastha# yatra hi kin~cit karan%i#yamavas*is%yate | 2. anuttara#vastha# buddha#- na#m | 3. pra#ptyavastha# buddha#na#m% dharmaka#ya: | 4. anus*am%sa#vastha# sa#mbhogika: ka#ya: | 5. kr%tya#nus%t%ha#na#vastha# nairma#n%ika: ka#ya: | eta#: pan~ca#vastha# vis*uddha# ucyante; niravas*es%akles*apraha#n%a#t | ta# eta# as%t%a#das*a pratipaks%abha#vana#ya#mavastha#: dharmadha#tau uparyuktapraka#ren%a @056 tridha# sam%gr%hi#ta#: | atra pudgalasya vyavastha#nam-`ayam% gotrastho'yamavati#rn%a#' itya#di yatha#yogam% dras%t%avyam ||15-16|| 3. phalapra#pti: bha#janatvam% vipa#ka#khyam% balam% tasya#dhipatyata: | rucirvr%ddhirvis*uddhis*ca phalametat yatha#kramam ||17|| sama#sena pan~cavidham% phalam-bha#janatvam, balam, ruci:, vr%ddhi:, vis*uddhi- s*ceti | tatra- 1. bha#janatvam% kus*ala#nuku#lavipa#ko bodhisattvadharma#n%a#m | idam% vipa#kaphalam | 2. balam% bha#janatva#dhipatya#t kus*alamu#lasya pus%t%i: | idamadhipatiphalam | 3. ruci: pu#rva#bhya#sena kus*alaruci: | iyam% nis%yandaphalam | 4. vr%ddhi: abhya#sa#t kus*alamu#lasya pus%t%i: purus%aka#raphalam | 5. vis*uddhis*ca sarva#varan%apraha#n%am% visam%yogaphalam ||17|| uttarottarama#dyan~ca tadabhya#sa#t sama#ptita: | a#nuku#lya#d vipaks%a#cca visam%yoga#d vis*es%ata: ||18|| uttara#nuttaratva#cca phalamanyat sama#sata: | || iti pratipaks%abha#vana#diparicchedas*caturtha: || vya#satastu phalamanekavidham | uttarottaraphalam% gotra#t cittotpa#da:, cittotpa#da#t prayoga itya#di avastha#paramparaya# veditavyam | a#diphalam% dars*anama#rgapra#pti: | abhya#saphalam% tatparas*aiks%a#vastha# bha#vana#ma#rga: | sama#pti- phalam as*aiks%ika# dharma# buddhabhu#miru#pa#: ||18|| @057 ##HINDI TEXT## @058 ya#na#nuttaryapariccheda: pan~cama: 1. trividhama#nuttaryam a#nuttarya prapattau hi punara#lambane matam | samuda#gama uddis%t%am; 1. pratipattya#nuttaryam pratipattistu s%ad%vidha# ||1|| parama#'tha manaska#re anudharma#ntavarjane | vis*is%t%a# ca#vis*is%t%a# ca, s*ra#vaka-pratyekabuddhaya#na#bhya#m% maha#ya#nam% vis*is%t%am | naiva maha#ya#na#danyat vis*is%t%ataramasti | anuttarasya bha#va a#nuttaryam | maha#ya#nasya trividham% ya#na#- nuttaryam% pratipattya#lambanasamuda#gamabheda#t | tatra 1. pratipattera#nuttaryam% das*apa#ra- mita#nis%pa#dakatva#t | 2. a#lambanasya puna: pa#ramita#didharma#n%a#m% dharmadha#tos*ca pra#pte: | 3. samuda#gamasya ca gotra#dhimukticittotpa#da#diphalatva#t | samuda#- gacchanti pra#pnuvanti gotra#dibhyastaditi samuda#gama: | ya#nti pra#pnuvanti anena apratis%t%hitam% nirva#n%amiti ya#nam | mahattvayoga#n mahat | maha#ya#nameva#'- nuttaram ||1|| pratipattera#nuttaryam% das*apa#ramita#pratipattito veditavyam | pa#ramita#- @059 pratipatti:=pa#ramita#'nus%t%ha#nam | tanmaha#ya#na eva, na#'nyatra; tasma#nmaha#- ya#nameva#nuttaram | tatra pratipatti: s%ad%vidha#- 1. parama# 6. ya#vat avi- s*is%t%eti | 2. (ka) parama# pratipatti: parama# dva#das*a#tmika# ||2|| auda#ryama#yatatvan~ca adhika#ro'ks%aya#tmata# | nairantaryamakr%cchratvam% vittatvan~ca parigraha: ||3|| a#rambhapra#ptinis%yandanis%patti: parama# mata# | tatas*ca parama#rthena das*a pa#ramita# mata#: ||4|| tatra parama# pratipattirdva#das*a#tmika# | 1. auda#ryaparamata# yat pra#pte na sajjate apra#ptam% na pra#rthayati | yathoktam- `pun%yan~ca yat pun%yaphalan~ca sa#dho ! sarvam% para#rtham% tava na#tmaheto: |' iti | 2. a#yatattvaparamata# da#napa#ramita#dis%u a#yata#bhya#sa: | 3. adhika#raparamata# sarvasattvahitasukha#rthakriyoddes*a#t | 4. aks%ayaparamata# yat maha#bodhiparin%a#manaya# a#s*rayapara#vr%ttilaks%an%asya dharmaka#yasya nis%pa#dana#t, tasya ca aks%ayatva#t nirupadhis*es%e'pi nirva#n%e na parya#di#yante | @060 5. nairantaryaparamata# yada#tmaparasamata#dhimoks%a#t prahi#n%asvaparavikalpasya sarvasattves%u da#na#dipa#ramita#paripu#ran%a#t | 6. akr%cchratvaparamata# yad bodhisattva#na#manumodana#ma#tren%a da#na#dipa#ramita# paripu#ryante | 7. vittatvaparamata# bodhisattva#na#m% dharmadha#tuprativedhabha#vanaya# gaganagan~ja- na#makasama#dhipratilambha#t sattva#na#m% sarva#bhipra#yaparipu#ran%a#t | 8. parigrahaparamata# nirvikalpajn~a#naparigraha#t | 9. a#rambhaparamata# cotpa#ditabodhicittasya bodhisattvasya#''rambha#vastha# adhimukticarya#bhu#mau adhima#tra#ya#m% ks%a#ntau | 10. pratilambhaparamata# prathama#ya#m% bhu#mau dharmadha#to: sarvatragatva#vabodha#t | 11. nis%yandaparamata# anya#su as%t%a#su bhu#mis%u uttarottaravis*is%t%aprati- lambha#t | 12. nis%pattiparamata# das*amya#m% bhu#mau ta#tha#gatyala#bhena yauvara#jya#- bhis%eka#t ||2-4|| da#nam% s*i#lam% ks%ama# vi#ryam% dhya#nam% prajn~a# upa#yata# | pran%idha#nam% balam% jn~a#nameta#: pa#ramita# das*a ||5|| @061 anugraho'vigha#tas*ca karma tasya ca mars%an%am | gun%avr%ddhis*ca sa#marthyamavata#ravimocane ||6|| aks%ayatvam% sada# vr%ttirniyatam% bhogapa#cane | avidha#to'nupagha#ta: | dhya#nena cittam% r%ddhya#dibhira#varjya adhimukticarya#- ya#mavata#rayati | jn~a#nena dharmasambhogamanubhavati, sattva#m%s*ca paripa#cayati ||5-6|| 2. (kha) manaska#rapratipatti: yatha#prajn~aptito dharmamaha#ya#namanaskriya# ||7|| bodhisattvasya satatam% prajn~aya# tripraka#raya# | dha#tupus%t%yai praves*a#ya ca#rthasiddhyai bhavatyasau ||8|| maha#ya#ne yatha#prajn~apta#na#m% dharma#n%a#m% bodhisattvairmanasikaran%a#t manaska#ra- pratipatti: | abhi#ks%n%am% s*rutacinta#bha#vana#mayya# prajn~aya# manasikaran%am | dha#turgotram% bi#ja: | tatpus%t%ya# vis*adamaha#prajn~o bhavati s*rutena | s*rutasya#rtham% cintaya# pravi- s*ati | bha#vanaya#'rthasiddhim% pra#pnoti ||7-8|| @062 sam%yukta# dharmacaritai: sa# jn~eya# das*abhi: puna: | lekhana# pu#jana# da#nam% s*ravan%am% va#canodgraha: ||9|| praka#s*ana#'tha sva#dhya#yas*cintana# bha#vana# ca tat | ameyapun%yaskandham% hi caritam% tad das*a#tmakam ||10|| vis*es%a#daks%ayatva#cca para#nugrahato's*ama#t | lekhana#dikam% maha#ya#nasyeti | s*ra#vaka#disambha#raphalam% hi ks%ayatvama#khya#tam% nirupadhis*es%anirvr%ta#na#m% sarva#tmana# samuccheda#t | maha#ya#ne sambha#raphalamaks%ayatvam% bodhisattvasya para#nugraha#rthamas*ama#t anuccheda#diti ||9-10|| 2. (ga) anudharmapratipatti: aviks%apta#'viparya#saparin%ata#'nudha#rmiki# ||11|| anudharmapratipattirdvividha#-aviks%ipta#, aviparyasta# ca | aviks%iptatvena @063 parin%ata# aviks%ipta# yatra sama#dhau cittam% na vica#lyate | viks%epa#: s%at ||11|| (a) aviks%iptaparin%ata# vyuttha#nam% vis%aye sa#rastatha#sva#dalayoddhava: | sambha#vana#'bhisandhis*ca manaska#re'pyaham%kr%ti: ||12|| hi#nacittan~ca viks%epa: parijn~eyo hi dhi#mata# | tatra-vyuttha#nam% prakr%tiviks%epa: | yada# sama#hitasya pan~ca#na#m% caks%ura#di- vijn~a#na#na#manyatamadekamutpadyate, tada# sama#dhito vyutthito bhavati | vis%aye sa#ro bahirdha#viks%epa: | sama#dhya#lambanam% hitva# manovijn~a#nasya vis%aye san~ca#ra:; bahirmukhapravr%ttitatva#t | tr%s%n%a# adhya#tmaviks%epa: | sama#dhestr%s%n%a#dina# layauddhatryam% ca; s*uddhasama#dhiviks%epakaratva#t | sambha#vana#bhisandhirnimittaviks%epa: | sa#ha- n*ka#ramanaska#rata#m% daus%t%hulyaviks%epa: | hi#nacittatvam% manasika#raviks%epa:; sva#rtha- ma#trapara#yan%atva#t ||12|| (a#) aviparya#saparin%ata# vyan~jana#rthamanaska#re'visa#re laks%an%advaye ||13|| as*uddhas*uddha#va#gantukatve'tra#se anunnatau | aviparya#satvena parin%ata# pratipattiraviparyasta# | aviparya#so vyan~jana#dau @064 das*avidhe vastuni veditavya:- 1. vyan~jane, 2. arthe, 3. manaska#re, 4. avisa#re, 5. svalaks%an%e, 6. sa#ma#nyalaks%an%e, 7. dharmadha#tau, 8. a#gantukadvaye 9. sam%kles*e, 10. vyavada#ne ca ||13|| sam%yoga#t sambhava#ccaiva viyoga#dapyasambhava#t ||14|| arthasattvamasattvan~ca vyan~jane so'viparyaya: | tatra vyan~jane'viparya#sa: sam%yoga#dibhya: | sam%yoga:- vyan~jana#na#mavicchinno- cca#ran%ata# | sam%yoga#d vyan~jane'rthasatvam% viyoga#cca#satyam | sambhava#nna#mavyavaha#ra#dasyedam% na#meti | sambhava#darthasattvam% viparyaya#cca#sattvam | so'yamaviparya#sa: sam%vr%tya#, na tu parama#rthata:; parama#rthasya s*abda#rtharahitva#t ||14|| dvayena pratibha#satvam% tatha# ca#'vidyama#nata# ||15|| arthe sa ca#'viparya#sa: sadasattvena varjita: | arthe'viparya#so dvayena gra#hyagra#hakatvena pratibha#satvam% paratantrasvabha#vasya | tatha# ca#'vidyama#nata# parikalpitasvabha#vasya; sattvena varjito gra#hyagra#haka#- 'bha#va#t | asattvena ca varjitastatpratibha#sabhra#ntisadbha#va#t | ayamapi sam%vr%tya#'viparya#sa ucyate, na parama#rthata:; savikalpatva#t ||15|| tajjalpabha#vito jalpamanaska#rastada#s*raya: ||16|| manaska#re'viparya#so dvayaprakhya#naka#ran%e | @065 ma#ya#divadasattvan~ca sattvam% ca#rthasya tanmatam ||17|| so'visa#re'viparya#so bha#va#bha#va#visa#rata: | manaska#re'viparya#sa:-ayam% gra#hyo'yam% gra#haka iti va#n*manobhya#m% yadabhi- lapanam% sa jalpa:, tena gra#hyagra#hakajalpena paribha#vito jalpamanaska#ra: | so'ya ma#layavijn~a#namanaska#re'viparya#sa: | ayamapi sam%vr%tyaiva, na parama#rthata: | anena#- 'viparya#sena bodhisattvo viparya#sanida#nam% gra#hyagra#haka#bhinives*alaks%an%am% pari- varjayati ||17|| sarvasya na#mama#tratvam% sarvakalpa#pravr%ttaye ||18|| svalaks%an%e'viparya#sa:, avisa#re'viparya#sa:-arthasya sadasattvam% ma#ya#divanmatam | yatha# ma#ya# sva#tmanyavidyama#nena hastya#dya#tmana# prakhya#na#d hastya#dibha#vena na#sti#ti bhra#ntima#tra#'stitva#nna sarvatha# na#sti#ti | a#dis*abdena mari#ci-svapnodaka- candra#dayo gandharvanagarapratis*rutka#dayas*ca dr%s%t%a#nta# veditavya#: | evam% yat cittasya avisa#ratvena aviks%epatvena dars*anam% tadavisa#re'viparya#sa: | ayamapi savikalpaka- katva#t sam%vr%tyaiva, na parama#rthata: ||18|| laks%an%advaye'viparya#sa:-svalaks%an%e, sa#ma#nyalaks%an%e ca | parama#rthe svalaks%an%e | dharmadha#tuvinirmukto yasma#d dharmo na vidyate ||19|| svalaks%an%e'viparya#so vijn~aptima#trata# | sarvamidam% na#mama#tram% yadetat caks%u#ru#pam% ya#vanmanodharma# iti | ato dva#das*a#yatana#tmakam% jn~eyam% sarvam% na#mama#tramityevam% yajjn~a#nam% sarvavikalpapratipaks%aru#pam% tat svalaks%an%e'viparya#sa: | ayamaviparya#sa: parama#rthata: svalaks%an%asya#nabhila#pyatva#t, na tu sam%vr%tya# ||19|| @066 sa#ma#nyalaks%an%am% tasma#t sa ca tatra#viparyaya: | sa#ma#nyalaks%an%e'viparya#sa:-na dharmanaira#tmyena vina# kas*cid ru#pi# aru#pi# va# dharmo vidyate; sarvadharma#n%a#manabhila#pya#'dvayaprakr%titva#d gra#hyagra#hakabha#vena rahitatva#t | tasma#d `dharmadha#tu: sarvadharma#n%a#m% dharmateti kr%tva# sarvadharma#n%a#m% sa#ma#nyam% laks%an%am' iti jn~a#nam% sa#ma#nyalaks%an%e'viparya#sa: | abhila#pasvabha#va- sama#ropapratipaks%en%a anabhila#pyasvabha#vata# parama#rthalaks%an%am | parikalpita- svabha#vanaira#tmyam% puna: sarvadharma#n%a#m% prakr%tiriti sa#ma#nyalaks%an%am | evam% dars*anabhedavas*a#t svasa#ma#nyalaks%an%ayorvis*es%o bhavati, na tvartha#t | dars*anabhedamadhikr%tya sa#ma#nyalaks%an%e'viparya#sa: sam%vr%tya# veditavya:, na tu parama#rthata: | viparyastamanaska#ra#'viha#nipariha#n%ita: ||20|| tadas*uddhirvis*uddhis*ca sa ca tatra#viparyaya: | dharmadha#tau aviparya#sa:-viparyastamanaska#ra a#layavijn~a#naheturviparyaya- vikalpa: | tasya#'praha#n%am% dharmadha#toravis*uddhi: sam%kles*aru#pa# | praha#n%am% vis*uddhi- rvyavada#naru#pa# | dharmagha#to: prakr%tivis*uddhasya viparyayavikalpabha#va#bha#vopalaks%ita- tva#dayamapi sam%vr%tyaiva#'viparya#sa:, na parama#rthata: || dharmadha#torvis*uddhatva#t prakr%tya# vyomavat puna: ||21|| dvayasya#gantukatvam% hi sa ca tatra#viparyaya: | a#gantukadvaye'viparya#sa:-`dharmadha#tora#ka#s*avat prakr%tivis*uddhatva#d dvayama- pyetada#gantukamas*uddhirvis*uddhis*ca pas*ca#t' iti jn~a#nama#gantukadvaye'viparya#sa: | ayamapyaviparya#sa: sam%vr%tyaiva, na parama#rthata: || @067 sam%kles*as*ca vis*uddhis*ca dharmapudgalayorna hi ||22|| asattva#t tra#sata#-ma#nau na#ta: so'tra#viparyaya: | sam%kles*e vyavada#ne ca#'viparya#sa:-na pudgalasya sam%kles*o na#pi vis*uddhi: | na#pi dharmasya; yasma#nna pudgalo'sti na dharma:; parikalpita#tmakatva#t | ato'sattva#d pudgaladharmayorbandhya#putra#divan na sam%kles*a:, na vyavada#nam | para- tantrasya#pi s*uddhalaukikajn~a#nagocarasya sam%kles*avis*uddhi# naives%yete; tasya nirabhi- la#pya#dvayaprakr%titva#t | kasya punaste sya#ta#m ? dharmadha#to: | tasya#pi atanmayasya eva; tayora#gantukatva#t, dharmadha#tos*ca#ka#s*avadavika#ratva#d | tasma#nna sam%kles*e ha#nirva#, tra#so va#; na#pi vyavada#ne vr%ddhirva# unnatirva# | ayamapi sam%vr%tya#'viparya#sa:, na parama#rthata: | das*a vajrapada#ni evamete das*a aviparya#sa#: svabha#vatraye veditavya#: | te ca su#troktes%u das*asu vajrapades%u yatha#kramam% yojayitavya#: | vajramiva vajram=sarvaviparya#sabheditva#da- viparya#sajn~a#nam, tacca etai: prati#yate iti vajrapada#ni | uktam% ca- `sadasatta#'viparya#sa a#s*rayo ma#yayopama# | nirvikalpa: prakr%tya# ca bha#svaratvam% sadaiva hi || sam%kles*o vyavada#nan~ca#''ka#s*opamata# tatha# | ahi#natva#dhikatvan~ca das*a vajrapada#ni hi ||' iti | @068 api ca- `yatra ya# ca yato bhra#ntirabhra#ntirya# ca yatra ca | bhra#ntyabhra#ntiphale caiva paryantas*ca tayoriti || @069 2. (gha) antadvayavarjanapratipatti: pr%thaktvaikatvamantas*ca ti#rthyas*ra#vakayorapi ||23|| sama#ropa#pava#da#nto dvidha# pudgaladharmayo: | antadvayavarjane pratipatti:-iyameva ratnaku#t%e madhyama# pratipaditi upadis%t%a# | anekavidho'yamantadvayabheda: | tatra yatha# ru#pa#dibhya: pr%thaktvama#tmana iti ti#rthika#nta:, ekatvamiti s*ra#vaka#nta: | ru#pa#dayo nitya# iti ti#rthika#nta:, anitya# iti s*ra#vaka#nta: | asti#ti s*a#s*vata#nta:, na#sti#ti uccheda#nta: | gra#hyagra#hakabha#va: parama#rthato'sti#tyanta:, vyavaha#rato'pi na#sti#tyanta: | evamanyatra#'pi veditavyam | sama#ropa#pava#davarjanamantadvayavarjanam | @070 vipaks%apratipaks%a#nta: s*a#s*vatocchedasam%jn~ita: ||24|| gra#hyagra#hakasam%kles*avyavada#ne dvidha# tridha# | vikalpadvayata#ntatva#t sa ca saptavidho mata: ||25|| bha#va#bha#ve pras*a#mye'tha s*amane tra#sya-tadbhaye | gra#hyagra#hakasamyaktva-mithya#tve vya#pr%tau na ca ||26|| ajanmasamaka#latve savikalpadvaya#'ntata# | @071 ##HINDI TEXT## @072 ##HINDI TEXT## @073 2. (n*a-ca) vis*is%t%a#vis*is%t%apratipatti: vis*is%t%a# ca#vis*is%t%a# ca jn~eya# das*asu bhu#mis%u ||27|| yasya#m% bhu#mau ya# pa#ramita# adhima#traya# bhavati, sa# tatra vis*is%t%a#; yatha#- prathama#ya#m% da#napa#ramita# | anya# avis*is%t%a#: ||27|| @074 3. a#lambana#nuttaryam vyavastha#nam% tatha# dha#tu: sa#dhyasa#dhanadha#ran%a# | avadha#rapradha#ra# ca prativedha: prata#nata# ||28|| pragama: pras*at%hatvan~ca prakars%a#lambanam% matam | dva#das*avidhama#lambanam | 1. vyavastha#na#lambanam% bodhipaks%a#''ryasatya#di- dharmaprajn~aptivyavastha#na#lambanam | 2. tathata#lambanam dharmadha#tva#lambanam | 3. sa#dhya#lambanam% dharmadha#tuprativedha#t | 4. sa#dhana#lambanam% pa#ramita#didharma#- dhigama#t | 5. dha#ran%a#lambanam s*rutamayasya jn~a#nasya | 6. avadha#ran%a#lambanam% cinta#mayasya jn~a#nasya | 7. pradha#ran%a#lambanam% bha#vana#mayasya jn~a#nasya | 8. prati- vedha#lambanam% prathama#ya#m% bhu#mau dars*anama#rga#lambana#d dharmadha#to: sarvatragatvaprativedha: | 9. prata#nata#lambanam% bha#vana#ma#rgasya ya#vat saptamya#m% bhu#mau | 10. pragama#lambanam% tatraiva laukikalokottarama#rgasya#lambanam | praka#ren%a dharma#dhigama#t pragama: | 11. pras*at%ha#lambanamas%t%amya#m% bhu#mau bha#vana#ma#rga#lambanam | sarva-nimitta#bhogamana- sika#ravigatasya svarasena pras*at%havahana#d bha#vana#ma#rga: pras*at%hata# | 12. prakars%a#- lambanam% navamya#m% bhu#mau pratisam%vijjn~a#naprakars%ala#bha#t, das*amya#m% bhu#mau karmavas*ita#- prakars%ala#bha#t, buddhabhu#mau ca#'s*es%akles*ajn~eya#varan%avis*uddhiprakars%ala#bha#t ||28|| @075 4. samuda#gama#nuttaryam avaikalya#'pratiks%epo'viks%epas*ca prapu#ran%a# ||29|| samutpa#do niru#d%his*ca karman%yatva#pratis%t%hita# | nira#varan%ata# tasya#'prasrabdhisamuda#gama: ||30|| das*avidha: samuda#gama: | tatra 1. pratyaya#vaikalyam% gotrasamuda#gama: | pratyaya#- na#mavaikalyam% samagra#n%a#m% sa#nnidhyam | tes%va#hates%u gotram% samuda#gacchati | 2. maha#- ya#na#'pratiks%epo'dhimuktisamuda#gama: | yada# maha#ya#nadharma na pratiks%ipati tada#'dhimukte: pus%t%irbhavati | 3. hi#naya#na#'viks%epas*ca cittotpa#dasamuda#gama: | s*ra#vakaya#ne pratyekabuddhaya#ne va# yada# cittamasya na kramate tada# bodhicittam% pus%t%ima#padyate | 4. pa#ramita#paripu#ran%am% pratipatti samuda#gama: | atra cotpa#- ditabodhicittasya sarvajn~ata#pratipattipus%t%irbhavati | 5. a#ryama#rgotpa#do nya#ma#- vakra#ntisamuda#gama: | a#ma:=dos%a:, ks%ayo va# | sa yatra na#sti sa# nya#ma# ana#srava# bhu#mi: | avakra#nti:-praves*a: | bha#s%ye'tra niyama#vakra#ntipa#t%he'pi utpannadars*anama#rgo niyato bhavati sugatau nirva#n%e cetyartha: | 6. kus*alamu#la- niru#d%hi: sattvaparipa#kasamuda#gama: | labdhadars*anama#rga#n%a#m% tatpr%s%t%halabdhasya bha#vana#- ma#rgasya di#rghaka#la#bhya#sa#t kus*alamu#lavr%ddhistaya# sattvaparipa#canasa#marthyam | 7. cittakarman%yata# ks%etraparis*uddhisamuda#gama: | bha#vanaya# vivr%ddhakus*alamu#la#na#m% ma#rgavipaks%ayornimitta#''bhogayorvigama#ccittasya karman%yata#, yaya# buddhaks%etram% pas*yati | 8. bhu#tadaya# nirva#n%a#'pratis%t%ha#vya#karan%ala#bhasamuda#gama: | sattva- ka#run%ya#d bodhisattvo nirupadhis*es%e nirva#n%e na pratis%t%hate; kr%paya# sam%sa#ra#''da#na#t | 9. prajn~a# sam%sa#ra#'pratis%t%ha#vya#karan%ala#bhasamuda#gama: | bodhisattva: sam%sa#rakles*e na pratis%t%hate prajn~aya# apratis%t%hitanirva#n%a#nubhava#t | evam% sam%sa#ranirva#n%a#'pratis%t%hito bodhisa#vo'calattya#m% bhu#mau tis%t%hati#ti buddhavya#karan%ala#bhasamuda#gama: | 10. ana#varan%am% buddhabhu#misamuda#gama# ni:s*es%akles*ajn~eya#varan%apraha#n%a#diti ||29-30|| @076 s*a#strana#mavya#khya#nam s*a#stram% madhyavibha#gam% hi gu#d%hasa#ra#rthameva ca | maha#rtha caiva sarva#rtham% sarva#'narthapran%odanam ||31|| || iti ya#na#nuttaryapariccheda: pan~cama: || sama#pta# madhya#ntavibha#gaka#rika#: s*a#stre'smin madhya#ntavibha#ga: dvayormadhya#ntayo: pradars*ana#t | madhyam% hi advayadharmadha#tu: | tadeva madhyama# pratipat | antastu sama#ropa#- 'pava#daru#pa# antadvayakalpana# | durgamasa#rata#'rthakam% tarka#'gocaratva#t | bodhi- sattvacarya#muddis*ya svapara#rthapratipa#dana#nmaha#rtham | ya#natrayamadhikr%tya sarva#rtham | kles*ajn~eya#varan%apraha#n%a#t sarva#'narthanivartakam ||31|| a#gama#nusa#rin%ya#m% madhya#ntavibha#gat%i#ka#ya#m ya#na#nuttaryapariccheda: pan~cama: sama#pta: || sama#pta# ceyam% a#gama#nusa#rin%i# madhya#ntavibha#gat%i#ka# a#ca#ryabhadantasthiramativiracita# || @077 ##HINDI TEXT## @078 vya#khya#mima#mupanibadhya yadasti pun%yam, pun%yodaya#ya mahate jagatastadastu | jn~a#nodaya#ya ca yato'bhyudayam% maha#ntam, bodhitrayam% ca na cira#jjagadas*nuvi#ta || -a#ryavasubandhu: @079 paris*is%t%om%'s*a: @080 ##BLANK## @081 s*loka#rdhasu#ci# aks%ayatvam% sada#vr%tti: 61 ajanmasamaka#latve 70 adhimuktau praves*e ca 54 ananyatha#viparya#sa0 17 anis%t%es%t%avis*uddhi#na#m 43 anuku#la# viparyasta# 53 anugraho'vidha#tas*ca 61 anekatva#bhisaks%epa0 41 aprayogo'na#yatane 26 abdha#tukanaka#ka#s*a0 19 abha#vas*ca#pyatadbha#va: 33 abhu#taparikalpatvam 9 abhu#taparikalpas*ca 12 abhu#taparikalpo'sti 4 ameyapun%yaskandham% hi 62 aropan%am% ca daurbalyam 28 arthapra#ptiprapattya# hi 37 arthasattvamasattvam% ca 64 arthasattva#tmavijn~apti0 7 artha#dabhu#takalpa#cca 10 arthe sa ca#viparya#sa: 64 alaks%an%am% ca naira#tmyam 34 avadha#rapradha#ra# ca 74 avastha# ca phalapra#pti: 2 aviks%ipta#viparya#sa0 62 aviparyasta#viparya#sa# 53 avaikalya#pratiks%epa: 75 as*uddhas*uddha#va#gantu0 63 as*uddha#s*uddhas*uddha# ca 55 as*raddha#nadhimuktis*ca 26 asattva#t tra#sata#ma#nau 67 asadartho hyanitya#rtha: 32 asam%ska#ro'tha sam%ska#ra: 49 ahi#na#nadhika#rthena 29 a#dhipatya#rthanityatve 40 a#nuku#lya#d vipaks%a#cca 56 a#nuttarya prapattau hi 58 a#rambhapra#tinis%yanda0 59 a#lambanamanaska#ra0 53 a#lambane asammos%a#0 50 a#lambane asammos%a: 50 a#s*raya#n*gam% svabha#va#n*gam 52 a#s*rayo'tha#s*ritastasya 58 uttara#nuttaratva#cca 56 uttarottarabha#vam% ca 56 upabhogapariccheda0 13 upalabdhim% sama#s*ritya 11 upalabdhestata: siddha# 11 ekahetutvabhoktr%tva0 40 ekam% pratyayavijn~a#nam 13 ekam% laks%an%avijn~apti0 40 ais*varyasya#tha sugate: 29 auda#ryama#yatatvam% ca 59 kathikatva#bhis%eke ca 54 karman%yata# sthitestatra 49 @082 kalpita: paratantras*ca 10 ka#rya#ka#ryavis*is%t%a# ca 54 kr%tya#nus%t%ha#na uddis%t%a# 55 kaus*alyatattvam% das*adha# 31 kausi#dyamavava#dasya 49 kles*a#varan%ama#khya#tam 30 kles*opakles*avaibhutva0 53 gun%ados%avikalpena 45 gun%avr%ddhis*ca sattva#na#m 61 gotramitrasya vaidhuryam 26 gotrasya ca vis*uddhyartham 21 grahan%astha#nasandha#na0 44 gra#hakagra#hyatadgra#ha0 41 gra#hyagra#hakayos*ca#pi 32 gra#hyagra#hakasamyaktva0 70 gra#hyagra#hakasam%kles*a0 70 caturthamanus*am%sa#n*gam 52 catu:satya#vata#ra#ya 48 cha#dana#dropan%a#ccaiva 14 tacca yena yatha# dr%s%t%am 20 tacchamapratipaks%a#rtha0 45 tajjalpabha#vito jalpa0 65 tatas*ca parama#rthena 59 tattvadr%s%t%es*ca satka#ya0 25 tatra#rthadr%s%t%irvijn~a#nam 12 tatra#vastha# phalapra#pti: 1 tathata# bhu#takot%is*ca#0 17 tatrodbha#s%anayoda#ram 36 taddapa#ya#bhisam%ska#ra: 50 tadapa#ya#ya vi#rya hi 49 tadabha#vasya sadbha#va: 21 tadas*uddhirvis*uddhis*ca 66 tasma#cca samata# jn~eya# 12 tri#n%i tri#n%i ca vijn~eya# 27 das*abhu#mivipaks%en%a 29 da#nam% s*i#lam% ks%ama# vi#ryam 60 du:khama#da#nalaks%ma#khyam 23 dr%s%t%au s*i#le'tha sailekhe 53 daus%t%hulyamavas*is%t%atvam 26 daus%t%hulya#ttars%ahetutva#t 48 dvayasya#gantukatvam% hi 66 dvaya#bha#vo hyabha#vasya 15 dvaya#varan%ama#khya#tam 24 dvayena pratibha#satvam 64 dvedha# tredha# ca sam%kles*a: 14 dvidha# hetuphala#bhya#m% ca 15 dvau dvau nirvedhabha#gi#yau 51 dharmadha#ta#vavidyeyam 29 dharmadha#tuvinirmukta: 65 dharmadha#tus*ca parya#ya#: 18 dharmadha#torvis*uddhatva#t 66 dha#tupus%t%yai praves*a#ya 63 na klis%t%a# na#pi ca#klis%t%a# 23 na tatha# sarvatha#bha#va#t 9 natyatra#sa#matsaritvam 27 na bha#vo na#pi ca#bha#va: 17 na s*u#nyam% na#pi ca#s*u#nyam 6 nida#nena#s*rayen%eha 52 nibandhana#da#bhimukhya#t 14 nimittasya vikalpasya 39 nimitta#t pras*ama#t sa#rtha#t 45 @083 niyati#karan%e dharma0 29 nira#varan%ata# tasya 75 nirodhama#rgaratnes%u 25 nirya#n%a#daparam% jn~eyam 45 nirvika#ra#viparya#sa0 37 nis%parigrahata#rthe va# 29 ni:sam%kles*avis*uddhyarthe 29 nairantaryamakr%cchr%tvam 59 notpattiramanaska#ra: 26 ni:s*ritya#nupalabdhim% ca 11 paks%yapa#ramita#bhu#mi0 27 pan~cados%apraha#n%a#s%t%a0 49 parama#tha manaska#re 58 parikalpavikalpa#rtha0 40 paricchedo'tha sampra#pti: 52 parijn~a#te vipaks%e ca 49 parijn~a#ya#m% praha#n%e ca 35 pudgalasya#tha dharma#n%a#m 31 pudgala#na#mavastha#nam 55 punarhetuphala#ya#sa#0 42 pu#ran%a#t tripariccheda#t 14 pr%thaktvaikatvamantas*ca 69 praka#s*ana#tha sva#dhya#ya: 62 prakr%tya# caiva daus%t%hulyam 26 pragama: pras*at%hatvam% ca 74 pran%idha#nam% balam% jn~a#nam 55 pratipattes*ca vaidhuryam 26 prabha#svaratva#ccittasya 23 pravr%ttitattvam% dvividham 39 prasiddham% s*uddhivis%ayam 31 phalahetumayam% tattvam 31 phalahetu#payoga#cca 45 bodhisattvasya satatam 61 bha#janatvam% vipa#ka#khyam 56 bha#va#bha#ve pras*a#mye'tha 70 bhoktr%bhojanataddeha0 20 manaska#re'viparya#sa: 64 maha#rtha caiva sarva#rtham 76 ma#ya#divadasattvam% ca 65 ma#rgasatyam% sama#khya#tam 35 mu#lalaks%an%atattva#bhya#m 31 yajjn~a#na#nna pravarteta 32 yatha#prajn~aptito dharma0 61 yogitva#muktamuktatve 40 rucirvr%ddhirvis*uddhis*ca 56 ropite moks%abha#gi#ye 50 laks%an%am% ca#tha parya#ya: 17 laks%an%am% hya#vr%tistattvam 1 lekhanam% pu#janam% da#nam 62 lokaprasiddhamekasma#t 37 vakta#ram% ca#smada#dibhya: 1 vastvakaus*alakausi#dya0 28 va#sana#tha samuttha#nam 34 vikalpadvayata#ntatva#t 70 vijn~a#nam% na#sti ca#sya#rtha: 7 vipaks%apratipaks%as*ca 52 vipaks%apratipaks%a#nta: 70 vipaks%asya hi sam%lekha#d 51 viparyastamanaska#ra0 66 vimocane'ks%ayatve ca 29 vis*is%t%a# ca#vis*is%t%a# ca 27,58 vis*uddha# cedbhavenna#sau 22 vis*uddhigocaram% dvedha# 38 @084 vis*es%a#daks%ayatva#cca 62 vedana#sanimitta#rtha0 45 vedita#rthapariccheda0 42 vyan~jana#rthamanaska#ra0 63 vyavastha#nam% tato dha#tu: 74 vya#pi pra#des*ikodriktam 24 vyuttha#nam% vis%aye sa#ra: 63 s*a#strasya#sya pran%eta#ram 1 s*a#stra madhyavibha#gam% hi 76 s*uddhaye buddhadharma#n%a#m 21 s*ubhadvayasya pra#ptyartham 21 s*ubha bodhi: sama#da#nam 27 s*u#nyata# vidyate tvatra 3 s*rutavyasanamalpatvam 26 saktirbhave ca bhoge ca 26 sattva#dasattva#t sattva#cca 6 sadasattattvatas*ceti 31 saddharme'gauravam% la#bhe 26 samala#malabha#vena 33 sama#ropa#pava#dasya 32 sama#ropa#pava#da#nta: 69 samutpa#daniru#d%his*ca 75 samuda#gama uddis%t%am 58 sampra#ptisamuda#ca#ra0 43 sambha#vana#bhisandhis*ca 63 samyagjn~a#nasatattvasya 39 sarvatraga#rthe agra#rthe 29 sarvasya na#mama#tratvam 65 sarva#n%ya#varan%a#ni#ha 30 sa#dhanam% ceti vijn~eyam 17 sa#ma#nyalaks%an%am% tasma#t 66 so'visa#re'viparya#sa: 65 sam%klis%t%a# ca vis*uddha# ca 19 sam%klis%t%a# cedbhavenna#sau 22 sam%kles*as*ca vis*uddhis*ca 67 sam%yukta# dharmacaritai: 62 sam%yoga#t sambhava#ccaiva 64 sam%yojana#nya#varan%am 25 salekhasya parijn~a#ne 25 sam%sa#ra#tyajana#rtha ca 21 svabha#vadvayanotpatti: 34 svabha#vastrividho'sacca 31 svalaks%an%e'viparya#sa: 65 svalaks%an%am% ca nirdis%t%am 34 ha#nivr%ddhyos*ca dos%a#n%a#m 29 hi#nacittam% tu viks%epa: 63 hetutva#cca#ryadharma#n%a#m 18 hetvavastha#vata#ra#khya# 54 madhya#ntavibha#gabha#s%yasthitas*loka#rdhasu#ci# akalpana# prakr%tya# ca 72 ahi#na#nadhiru#pam% ca 72 ka#ran%am% das*adhotpattau 46 caks%ura#ha#rabhu#di#pa0 46 jn~a#nodaya#ya ca yata: 72 da#tras*ilpajn~ata#dhu#ma- 46 bhra#ntyabhra#ntiphale 68 yatra ya# ca yato bhra#nti: 68 yatha#prajn~aptito dharme 72 vikalpatra#sakausi#dya- 61 vika#ravis*les%anati0 46 vya#khya#mima#mupanibadhya 72 sadasatta#viparya#sa: 72 sam%kles*o vyavada#nam% ca 72 @085 bha#s%ye uddhr%ta#na#m% grantha#na#m% granthaka#ra#n%a#m% ca su#ci# asya s*a#strasya bha#s%ye vai a#ryen%a vasubandhuna# | smr%ta#na#m% grantha-ka#ra#n%a#m% su#ci#yam% kramapu#rvika# || prajn~a#pa#ramita#dis%u 38 ratnaku#t%e 68 sandhinirmocanasu#tre 53 sugata#tmajam 37 t%i#ka#ya#muddhr%ta#na#m% grantha#na#m% granthaka#ra#n%a#m% ca su#ci# sthiramates*ca t%i#ka#ya#m% grantha# granthakr%tas*ca ye | smr%ta#stes%a#miyam% su#ci# nirvis%t%a# kramas*a#lini# || a#ca#rya candraki#rtti: 1 a#ca#ryavasubandhu: 1,47 a#ryamaitreya: 1 a#ryo'san*ga: 1 kalpitena svabha#vena 10 na#paneyamata: kin~cit 12 paratantrasvabha#vo hi 10 pun%yam% ca yat pun%yaphalam% 59 madhya#ntavibha#gasu#trabha#s%yam 1 yaccha#sti ca kles*aripu#n 1 yatra ya# ca yato bhra#nti: 68 ratnaku#t%e 69 sadasatta#viparya#sa: 67 sarvadharma# hi a#li#na#: 13 @086 s*odhanapatram jara#ya#m% sulabhabhra#ntiprama#da#ya#miha kvacit | lekhani#skhalanam% ja#tam% s*odhyam% taddhi vicaks%an%ai: || pr%0 pam%0 as*uddhapa#t%ha: s*uddhapa#t%ha: 3. 17 vaha hai | 3. 18 hai | artho ka# artho ka# 4. 31 0vikalpa hai |) 0vikalpa) hai | 16. 27 paya#ryalaks%an%a parya#yalaks%an%a 22. 29 (t%i0) ityasya ityasya stha#ne 23. 2 caiva na caiva 26. 20 hetupratyaya ka# hetupratyaya ki# 27. 6 lokauttaram% lokottaram% 27. 17 upa#ya ko upa#ya ko | 27. 21 nidas*a nirdes*a 31. 22 isa das*a isa ka# das*a 32. 17 hyanitya#rtho hyanitya#rtha: 57. 14 uddes*ya se uddes*a se 62. 2 lekhana# lekhanam% 76. 16 niya#ma#nakra#nti niya#ma#vakra#nti 77. 9 sam%yoga .. hai | artha#t artha#t sam%yoga .. hai | @087 ye dharma# hetuprabhava# hetum% tes%a#m% tatha#gato hyavadat | tes%a#m% ca yo nirodha evam% va#di# maha#s*raman%a: || na#payeyamata: kin~cit praks%eptavyam% na kin~cana | dras%t%avyam% bhu#tato bhu#tam% bhu#tadars*i# vimucyate ||